पृष्ठम्:अग्निपुराणम्.pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अय हिचवारिंशदधिकशततमोऽध्यायः । मन्त्रौषधादि। ईखर उवाच । मोषधानि चमाणि(१) वक्ष्ये मर्वपदानि च । चौरमारो वर्णगुणो हितो: नामाते भवेषपौरोऽथ जातकं वटे। प्रश्शे ये विधमा वर्णास्त गर्भे पुषजन्मदाः ॥ २ ॥ नामवर्गः समः काहो वामेऽणि विषमैः पुनः । दक्षिणाक्षि भवेत् काणं खोपुवामाक्षरस्य च ।। ३ ॥ माघावर्णापतुर्मिना वर्णपिके गनो कृते । ममे सो विषमे ना स्यादिशेषे (१) मृतिः स्त्रियाः ॥ ४॥ प्रथम रूपशून्येऽध प्रथम मियते पुमान् । प्रश्न समाचार व द्रव्यांगेऽखिले मनम् ॥ ५४ शनिचक्र प्रक्वामि तस्य दृष्टिं परित्यजेत् । राशिस्थ समम दृष्टिवतुर्दशगतेचिका ॥ ६ ॥ एकहाष्टहादशमः पादष्टिय तं त्यजेत् । दिनाधिपः प्रहरमाक् शेषा यामाईमागिनः(३) ॥ ७ ॥ १ मन्चौमारिकादमि.म.पा.पामाई मोमिन कति 40 ना