पद्मिनीपरिणयः/नवमोऽङ्कः

विकिस्रोतः तः
               




   

अथ नवमोऽङ्कः


(नेपथ्ये )

अलं सायंकालप्रतिनियतवादित्रनिनदै-
रलं नृत्तैर्गीतैरलमलमलं वन्दिनुतिमिः
यतः पुत्रोदन्तं नृपतिरवकर्ण्याद्य नितरां
विदूनः पुत्रीं स्वां पुनरपहृतां ज्ञास्यति तथा॥
(इति चूलिका )
(ततः प्रविशति भ्रमरिकया च अरुणेन च अनुगम्यमानो भास्करः)


भास्क--सखे ! किमेतदापन्नमतर्कितं व्यलीकम् ?
अरुणः--(स्वगतम्) हा ! कथं समाधातुं शक्यो वयस्य: मह्यात्यामस्यां विपत्तौ !
(प्रकाशम्) र्कि ब्रवीमि मन्दभाग्यः ।
भ्रम-हळा ! कहिं गदासि ? (हळा ! क्व गताऽसि ?)
अरु-अलमावेगेन । निशान्तं प्राप्य सुशान्तं नृपं पश्यामः । (इति परिक्रामन्ति )
अरु-(पुरोऽवलोक्य )

विदितसुतदशोऽयं काममार्तान्तरङ्गः
सविधगतजनास्ये केवलं दत्तचक्षुः
कथमिव तनुजायास्तामवस्थामसह्यां
मृदुतरमनसाऽग्रे बोधनीयो जनेन ॥


भास्करः--

शुद्धान्तचारिजनमात्रपरीतपार्श्वो
गण्डस्थलीनिहितसंश्लथवामपाणिः
निःश्वाससन्ततिभृताधरशोणशोभ:
पूज्यो विचारजलधौ विनिमग्नचित्तः ॥


( प्रविशति यथानिर्दिष्टः कासार: )

कासारः--

आनुकूल्ये प्रवृत्तोऽपि विधिर्विद्वेषिसम्भृतेः ।
अचिरान्प्रातिकूल्ये मे समुद्युक्त इवाधुना ॥


94

|
1952]
श्रीपद्मिनीपरिणये नवमोऽङ्कः

भ्रम-हळा ! कुदो ण लख्खीअसि । (हळा ! कुतो न लक्ष्यसे ) ।
कासा-अन्यदप्यत्याहितं श्रूयते ।
भास्क–हन्त ! दैवदुर्विलसितम् ।
कासा---अरुण ! किमापन्नम् ?
अरु---( तूष्णीं वर्तते )
भास्क --किं गोपनेन ?
अरु-उद्विजते वक्तुं जिह्वा ।

कासा

प्रतिकर्तुमशक्यं वा शक्यं वा सुहृदा स्वयम्
अनिष्टमपि सञ्जातममिधातव्यमेव हेि


अरु-

अहो ! श्रुत्वा यावत्तव शुभनिदेशं सह मुदा
वयं भूमीगेहाद्बहिरिह विनिर्यातुमनसः
उदस्थाम प्रीत्या पतिमनुगता ते तनुभवा
मियाऽत्यक्षत् भो ! मामुपसरति भूतं महदिति ।।


कासा-कष्टम् ! तत: |
अरु--यावदावां परावृत्य पश्यामः तावद्भदा जलधरे सौदामनीव अन्तर्हिता ।
कासा-किं करिष्यामेि सखे ! पापा हेिमानी भैरव्यै यां तरुणीं निर्दिष्टवती सा वस्सैव न संशयः ।

वत्सौ सुन्दरवपुषौ सद्गुणपूर्णौ चिरेण संलब्धौ
कीरौ यथा बिडाली कालीतृप्त्यौ हानेष्यति हिमानी ।।


(इति पतति )

विदू–(उत्थाप्य) वअस्स! समस्ससिहि (वययस्य समाश्वसिहि ।

कासा-

स्मरामि वां शैशवमद्य वत्सौ लालम्बुमुक्ताफलमुग्धसृक्कम्
द्वित्रैर्नवीनैर्दशनैर्मनोज्ञवक्त्राब्जमस्पष्टवचोभिरामम् ॥


भास्क-

हा तादृशीह दयिते पुरतः स्थितेव
स्वं भासि मे तुहिनमण्डलमीतिभारात् ।



95

[XIII. 2
JOURNAL OF S. V. ORIENTAL INSTITUTE

वेगेन धावितुमना अपि मन्दमदं
ताद्दङ्नितम्बकुचकुम्भभरेण याता ।।


भ्रम-हा सहि ! कहिं गदासि मं उज्झिअ ? तुह दम्सणं विणा मे स्वणो वि जुअसरिसो खु । (हा सखि! क्व गताऽसेि ममुज्झित्वा । तव दर्शनं वेिना मे क्षणोऽपि युगसदृशः खलु )

कासा-

वत्से विहारसमयेषु वराटिकाभि-
गलीः प्रतार्य वचसा ग्लहमाददानाम् ।
त्वां वा स्मरामि तव सोदरमद्य जित्वा
' क्रीडासखानहह तद्भुजवाहनं वा ॥


भ्रम-हळा ! तस्सि कीळासमए अश्लाणं मिहो खणेखणे कळहो सिणेहो वा भवे खु ।
(तस्मिन्क्रीडासमये अावयेोः मिथः क्षणेक्षणे कलहः स्नेहो वा भवेत्खलु) ।
भास्क-प्रिये !

हा त्वं मुरारिदयितां हृदि भावयन्ती
हस्ताञ्जलिस्थकुसुमा दरमीलिताक्षी
ईषच्चलत्किसलपच्छविदन्तचेला
दृष्टाऽद्य तां कथमहो इह विस्मरामि


कासा-

वत्सौ विदित्वाऽपि वशं गतौ तौ मृत्योः कथं चित्त मदीय पाप
न दीर्यसे हन्त तवेह सृष्टिर्लोहेन वा किं पविना न जाने ॥
(इति मूर्च्र्छति।)


भ्रम-(वीजयित्वा) हद्धि ! कुदो सअळळोअसन्तावहरो सहीतादो ण उच्छसिइ ।
(हा धिक् ! कुतस्सकललोकसन्तापहर सखीतातो नोच्छ्वसिति)। (इति रोदिति)
भास्क-सखे !

भ्रात्रादिमप्रियसुहृज्जननिर्विशेषं
तातस्य चात्र तनुते सुखमात्मजाता ।
तस्याः कृतेऽयमिह मूर्छति चेदनन्य-
लभ्यं सुखं तदनुभूय भवामि कीदृक्
(इति एततेि)


96

1952]
श्रीपद्मिनीपरिणये नवमोऽङ्कः

अरु-(उत्थाप्य) वयस्य ! धैर्यं गृहाण ।

भास्क-

सा मां ध्रुवं स्वहृदये दधती म्रियेत
तामेवचेतसि दृढं कलयन्म्रियेऽहम्
आवां परत्न मिलितौ सुखिनौ भवाव
यं भावमेति वपुपश्च्यवने स हि स्यात्
(इति मूर्छति)


अरु---( वीजयन्) हा नोन्मीलयति चक्षुः । प्राणहानोद्यत एवायं सखा।

आपांसुकेलिसमयात्स्वमपांसुलाध्व
चारिन् ! सखेऽनुचरमत्र विहाय मां द्राक् ।
कैश्चिद्दिनैः परिचितां विदतः प्रियां तां
किं ते विधातुमुचिता परलोकयात्रा ।।
( इति पतति )


भ्रम--(उभावपि जलेन निषिच्य) समस्ससिहि । (समाश्वसेिहि ) ।
भास्क - -(उन्मील्य ) हन्त ! मूर्च्छितः सखा !

सखे ममोदयो नित्यं त्वां पुरस्कृत्य जायते
तादृशो मां कथं त्यक्त्वा परलोकं विगाहसे ॥
(उत्थापयति)


अरु- (भास्करं वीक्ष्य) वयस्य !

त्वद्विपत्तिदशां द्रष्टुमक्षमेण मयाऽधुना
मर्तुं व्यवसितं शीघ्रं किमर्थं मामबोधयः ॥


कासा--हा वसे !

त्वं जातमात्रा यदि लोकमन्यं तदा प्रविष्टा तव दुःखमेव ।
मां तापयेदद्य तु भास्करस्य सम्बन्धहानिर्दहतीह चेतः ।।


अरु–(स्व) युक्तमेतत् । (प्र) भास्करसम्बन्धं विना कासारस्य नास्ति हि सौगन्ध्यम् ।

97

[XIII. 2
JOURNAL OF S. V. ORIENTAL INSTITUTE

भास्क-सखे ! प्रियाविश्लेषशोकाग्नौ दहत्यापादमस्तकम् ।
क्षिपतीव पिता तस्याः स्वविलापमयेन्धनम् ।।
कथञ्चिदहमाप्स्यामि पद्मिनीमिव वल्लभाम् ।
कासारसदृशो जातु श्वशुरो न भविष्यति ।।
अरु-सखे ! यदि भवता भूयः पद्मिनीसदृशी सुदती लभ्येत, कासारसदृशः श्वशुरश्च भवेदसंशयम् ।
भास्क---साधु साधु ! तव वचनम् ।

पद्मिनीसदृशी कान्ता भास्करस्य न जातुचित् ।
कासारसदृशः पूज्यस्तथैव न भविष्यति ॥
यस्याः कटाक्षलहरीव मधुव्रतालि
- र्यस्याः कचावलिरिवाभिनवाम्बुनीली (?) ।
यस्यास्तथा मुखमिवाम्बुरुहं विकासेि
तस्या भुवीह सहशी सुलभा क्व वा स्यात् ॥
यस्याः कुचाविव विभाति रथाङ्गयुग्मं
यस्या गतीरनुकरोति मरालयोषा
यस्यां निवासमयते कुतुकेन लक्ष्मी-
स्तस्या विना विलसितं मम जन्म कीदृक् ।।


भ्रम-हळा जहा तुमं अविआसिमुहपदुमा होसि तदा अह्माणं सहचरीणं दुःसहो खु किळेसां । (यदा त्वमविकासिमुखपद्मा भवसि तदास्माकं सहचरीणां दुस्सहः खलु क्लेशः ।
भास्क-भद्रे! कथं सहेथास्तस्याः पद्मिन्या विरहम् । यस्यास्त्वं माध्वीभिरिव मधुराभि- रुक्तिभिरानन्दितासि ।
अरु–भद्रे ! समाश्वसहि ।

भास्क-

पिहितमिव मनो मे शोकदावाग्निनाऽयं
क्बलित इव देहः क्ष्वेलतापेन सर्वः ।

98

1952]
श्रीपद्मिनीपरिणये नवमोऽङ्कः

प्रमुषित इव माहेनेन्द्रियायाश्च वर्गः
प्रशमित इव धर्मश्वेतनायास्समस्त: ।।.


भ्रमरिके ! धारय माम् मम प्रेयसीतनुलताभिमर्शजातमहिमभ्यां तव पाणिभ्याम्।
भ्रम-हा ! सुमरेमि सहीए फरिससुहम्। (हा ! स्मरामि सख्या: स्पर्शसुखम्)।
(इति धारयति भास्करम्)

कासा--

तनयो विभाति तव पद्मिनीं प्रियां
नृपते प्रपद्य स मुदेति योगिनः
वचनं निशम्य कुतुकादिहागत-
- स्तनयागुरु: स कथमीक्ष्यतां मया ।।
ततस्तदागमात्पूर्वमेव प्रविश्य वैश्वानरं शमयामि शोकपावकम् । कोऽत्र भोः !
(प्रविश्य)


कञ्चुकी--एसोह्मि । (एषोऽस्मि ) ।।
कासा-उच्यतां सचिवोऽनुकूलोऽस्माकं सर्वोऽयमुर्वीभरस्त्वयैव धार्यताम् । वयमधुना जात- निर्वेदा जातवेदसं प्रविशाम इति ।
कञ्चु–(सास्त्रं निष्क्रान्त:)

कासा

अवरोधमहं प्राप्य नवरत्नीवियोगतः
अपुनर्दर्शनां यात्रां बेोधयामि कुटुम्बिनीः ।।
( इति निष्क्रान्तः)


भास्क- सखे ! क्व गतस्य मे भवेच्छान्तिः ?
अरु-यावः प्रमदोद्यानम् । ( उभौ परिक्रामतः)
भास्क-सखे ! निखिलव्यथापनोदकारिण्यामपि ममारामभूमावस्यां वर्धते शातोदरीविरहव्यथा ! तथा हिँ--

चेतोहराणि कुसुमानि मनोमवस्य
भूत्वा शरास्तरुषु यद्यपि सङ्गतानि ।
मिन्दन्ति चित्तमिव मे बत संप्रयुक्ता
वीरेण तेन जगदेकधनुर्धरेण ॥


6

99

[XIII. 2
JOURNAL OF S. V. ORIENTAL INSTITUTE

यदिह जलरुहं मां दृष्टमात्रं प्रियाया
वदनमतिमनोज्ञं स्मारयद् द्रागधिन्वीत्
अहह तदपि वाणीभूय तस्मिन् क्षणेन
स्मरधनुषि मनो मे विध्यतीव क्व यामि ।।


अरु– वयस्य ! विपन्निकष एव परीक्ष्यते पुरुषस्य धैर्यतपनीयोत्कर्षः ।

भास्क-

अत्यन्तभीषणतमःक्षितिभृत्क्षणेन
यत्तेजसि स्फुरति धावति दृष्टिमार्गात् ।
यस्याशनिप्रतिभयादपि भीर्न मेघात्
तं मां च कातरमहो तमुते स्मरास्त्रम् ।।


हा सखे !

रम्यं वस्त्वपि लोचने स्फुरति मे कल्पान्तकालोपमं
श्राव्या अप्यतिचारवोऽत्र हि रवाः कर्णे गगणीव मे ।
धात्रा यत्सुकुमारमस्त्विदमिति प्रीत्या स्वयं निर्मितं
तन्सर्वं विरहेऽन्यथा विदधतं किं ब्रूमहे मन्मथम् ।।
अन्तर्हितो में दयितां विनाशय तां पद्मिनीं क्वाद्य सखे मदान्धः ।
स कालगन्धद्विरदो वद त्वं भिनद्मि कुम्भं स्वकरेण तस्य ॥


( इति धावति ! )


अरु-हृा ! वयस्योऽयमुन्मादं प्रापितः स्मरेण ( इति निवारयति ) ।
भास्क-मुञ्च सखे !
अरु-संस्तभ्यतां हृदयम् |

भास्कः--

आशाः प्रसाधयतु नैकविधा वृधानां
कृत्वा तमोहतिमयं वसुमञ्चयो मे ।
यो मीलनं स्वयमरुन्ध न मत्प्रिायायाः
श्रीनित्यवासवसतेरधुना धिगंनम् ॥


सखे ! पश्य पश्य ।

आयाति गच्छति निषीदति तत्क्षणेन
प्रोत्थाय तिष्ठति दिशो दश सम्भृतास्रम् ।

100

1952]
श्रीपद्मिनीपरिणये नवमोऽङ्कः

संवीक्षते न बिसमत्ति पिबत्यपो नो
हंस: खपोषणरतां दयितामपश्यन् ।


इति मोहं गतः )


अरु--

दशवदनहृतायां मैथिलस्यात्मजायां
दशरथनृपपुत्रो यामवस्थामवाप ।
अनुभवति सग्वा मे तामवं किं विधेयं
पुनरिह तु सुमित्रावत्य पावं श्रयामि ।।


( इति भास्कमवलम्बते )


भास्क-- (ससम्भ्रमं दिशो वीक्ष्य ) सखे ! दृश्यते सर्वतः प्रेयसी ।

क्रीडन्ती सा क्वचन तरुणी कन्दुकैदृक्पथे में
पुष्पं हस्ते कश्चन दधती लक्ष्यतेऽलङ्करिष्णुः ।
अन्यत्रैषा मम करतलान्नागवल्लीं गृहीत्वा
वक्त्रे हर्षादिह धृतवती मन्मुखे तन्वतीयम्


वयस्य ! कथमियमिदानीं क्वापि न दृश्यते । कश्चिदेनां गृहीत्वा जलदरूपेण विद्युतामिव नयति वियति । तदहं तमनुगम्य निवर्तयामि । (इत्युत्प्लवते )
अरु---सखे ! किमुन्मत्तभूतोऽसि ?
भास्क -आ: ! ज्ञातम् । वर्तते पद्मिनीं भूसद्मनि । अद्य स्वस्थोऽस्मि । किंमपि पृच्छामि कस्त्वम् ? कुत आयासि ? अपि त्वया दृष्टपूर्वा पद्मिनी ?
अरु–किं प्रलपसि ?
भास्क--आः, सखा खलु भवान् । सखे पिङ्गल ! क्व मे सखा अरुणः ?
अरु-अहमेवारुणः । भास्क--पिङ्गल: कुत्र ?
अरु–पर्यवस्थापयात्मानम्।
भास्क-किं प्रलपामि ?
अरु-तथा !

101

[XIII. 2
JOURNAL OF S. V. ORIENTAL INSTITUTE

भास्क-कुतः ?
अरु--पद्मिनीविरहात् ।
भास्क-पद्मिनी कुत: ?
अरु--न ज्ञायते ।

भास्क-

कुसुमशर नमस्ते तिग्मबाणप्रयोगा-
द्विरम परभृत त्वां नौमि मौनं भजस्व ।
मलयपवन दूरे वाहि भद्रं तव स्या-
द्भवति हि भुवि पुण्यं दीनसंरक्षणेन ॥


अरु-सखे ! निषीद प्रच्छायशीतले वकुलपादपतले ।
भास्क-(निषीदन्) सखे ! नान्यत्र गता तव सखी ।

शुशुत्सया मत्प्रणयस्य मन्ये कयाऽपि शत्त या मम चित्तमेव ।
प्रवेिश्य लीना ह्यथवा तदेतन्न युज्यते तापमिदं यदेति ।।


अरु-मा विलापीः । भगवान् शारदानन्दो यदत्र प्रतिकर्तुं शक्नोति ।
भास्क-सखे ! मम तातपादानानेतुं गतो नितान्तगुणोऽसौ योगी यावदायाति तावत क्व वत्स्याव: !
अरु-सखे ! तावदध्युषितपूर्वं प्रमदावनप्रासादमध्यास्वहे ।

(इति निष्कान्तौ )
इति पद्मिनीपरिणये नवमोऽङ्कः ।


102