पद्मिनीपरिणयः/अष्टमोऽङ्कः

विकिस्रोतः तः
               




   

॥ अथ अष्टमोऽङ्कः ॥

(ततः प्रविशति कासारः विदूषकश्च)

कासा-सखे ! किं गोपयसि स्नेहातिरेकभणितं मिथो वृत्तम् ?

विदू-वअस्स ! जाव जीमूअणासं जाणेमि ताव मह हिअआदो पदुमिणीए वुतन्तो ण बही णिग्गमिस्सइ (वयस्य यावज्जीमूतनाशं जानामि तावन्मम हृदयात्पद्मिन्या वृत्तान्तो न बहिर्निर्गमिष्यति)।

कासा-

वत्सा वल्लभसङ्गमोदितमनाः क्षोणीगृहे वर्तते
वत्सो मे कुमुदाकरः कपटतो जीमूतगेहं गतः ।
तस्यान्तःकरणं निमग्नमनिशं द्राक्कौमुदीरोचिषि
प्राप्ता साऽरिवशं कदेदमखिलं गच्छेद्विपाकं शुभम् ॥

विदू-कोमुईं सुहाअरजादं मत्तेभओ कस्स किदे घेत्त्तूण ठावेइ ? (कौमुदीं सुधाकरजातां मत्तेभकः कस्यकृते गृहीत्वा स्थापयति ?)

कासा-निजनन्दनस्य कलभस्य कलत्रिकरणाय ।

विदू-कुदो विळंबो तस्स विवाहे (कुतो विलम्बस्तस्य विवाहे?) ।

कासा-सुधाकरप्रार्थनया समागतोऽहं व्रतोपदेशायेति वदता शारदानन्देनोपदिष्टं व्रतं भर्तृचिरायुष्करमनुतिष्ठति सा । तदनन्तरं विवाह्येति मन्वानो मत्तेभोऽधिकं सुतस्य वयः काङ्क्षन् प्रतीक्षते व्रतसमाप्तिम् ।

विदू-कआ वुदसमती (कदा व्रतसमाप्तिः ?) ।

कासा-अचिरादिति मन्ये ।

विदू-बअस, कोमुईए आराहणस्स किदे सारआणंदेण कस्स हेदुणो देवआपडिमा पदुमिणीसरिसी किदा ? (वयस्य कौमुद्या आराधनस्य कृते शारदानन्देन कस्य हेतोः देवताप्रतिमा पद्मिनीसदृशी कृता ?) ।

कासा-को जानति तस्य योगिनो हृदयम् ?

विदू-दाणिं सो कहिं गओ ? (इदानीं स क्व गतः ?) ।

कासा-वत्सयोः स्पष्टविवाहकृते समानेतुमुदयधरं स्वयं यातः ।

विदू-चतुरो जोई (चतुरो योगी )

कासा-वत्स ! वृत्तान्तावगमाय जीमूतनगरं निगूढं नीतो मया चारोऽपि भूयो न दृश्यते ।

प्रतिहारी-(प्रविश्य) देव्व ! चारो पढिहारभूमीं गओ (देव, चारः प्रतिहारभूमिं गतः) ।

कासा-प्रवेश्यताम् ।

प्रति-तह (तथा) (इति निष्क्रम्य तेन सह पुनः प्रविस्य) इदो इदो (इत इतः) । (चारः राजानं प्रणमति) ।

कासा-अपि सख्या सह कुशली वत्सः ?

चारः-कुसळी वट्टइ । तुह णिदेसादो तुवरिअं गच्छन्तो अहं जीमूअपुरादो मत्तेभअणअरं पडट्टमाणं कुमारं सह सहिणा मज्झेमभ्गं दिट्ठवं । (कुशली वर्तते । तव निदेशात् त्वरितं गच्छन् अहं जीमूतपुरात् मत्तेभकनगरं प्रतिष्ठमानं कुमारं सह सख्या मध्येमार्गं दृष्टवान्) ।

विदू--तदो (ततः) ।

चारः-सो एदं ळेहं दाऊण विसट्टवंतो मम् । (स एतं लेखं दत्त्वा विसृष्टवान्माम्)

(इति लेखं समर्पयति) ।

कासा-(आदाय वाचयति) “स्वस्ति श्रीमत्तातपादानां प्रणामसहस्रं समर्प्य विज्ञाप्यते । श्रीमदनुग्रहात्सहवयस्यः कुशली वर्ते । भगवता शारदानन्देन समुपदिष्टमुपायमवलम्ब्य पद्मिनी भद्रा मत्तेभकेन हृतेति जीमूतस्य हृदये दृढीकृतं तस्मिन्वैरम् । ततो जीमूतः कामं क्रुद्धः नेष्यामि मत्तेभकं क्षयमिति प्रतिज्ञाय प्रस्थितः । आवामपि तत्र तच्चेष्टितं द्रष्टुं प्रयावः । सर्वं भगवत्या अरविन्दमन्दिरायाः प्रसादात् भगवतो गन्धवहनन्दनस्य कारुण्याच्च शुभपरिणामं भवेदिति” ।

कासा-(सहर्षम्) सखे दिष्ट्या श्रृणुमः कुशलम् वत्सस्य । रे चार ! कुतस्ते विळम्बः सरणावेतावान् ?

चारः-तत्थ तत्थ विस्समिअ किंवदंतिं जाणंतो आअदोह्मि । (तत्र तत्र विश्रम्य किंवदन्तीं जानन्नागतोऽस्मि ) ।

कासा-को विशेषः किंवदन्त्याम् ?

चारः-जीमूओ अग्गिगोळेहिं धज्जइत्ति सुणीअदि । (जीमूतः अग्निगोळैर्दह्यत इति श्रूयते) ।

कासा-सखे ! यदि जीमूतः स्यान्निहतः कुतो विळम्बते वत्सः सख्या ?

विदू-कमेण णादव्वम् । ( क्रमेण ज्ञातव्यम् ) ।

कासा-रे, एतावदेव ?

चारः–अह इम् । (अथ किम्) ।

कासा-गम्यताम् । स्वनियोगः अशून्यः क्रियताम् ।

चारः-(निष्क्रान्तः) ।

कासा-कथमग्निगोळदाहो जीमूतस्य ?

विदू–को मुणइ जोइणो उवाअम् ? (को जानाति योगिन उपायम् ?) ।

प्रतिहारी- । (प्रविश्य) देव्व. मिळिंदो पाडेहारभूमिं गओ । (देव, मिळिन्दः प्रतिहारभूमिं गतः) ।

कासा-( ससंभ्रमम्) तूर्णं प्रवेश्यताम् ।

प्रति-(निष्क्रम्य प्रविश्य मिळिन्देन सह् ) इदो इदो (इत इतः) ।

कासा-भद्र ! किं कुशली तव सखा ?

मिलि–कुशलीव !

कासा-( स्वगतम्)

व्यनक्तयस्य मुखं हर्षं व्यथालेशेन मिश्रितम् ।
वचनं च तथा पश्यन् शृण्वंस्तत्कातरोऽस्म्यहम् ॥
(प्रकाशम्) भद्र ! किं प्रतिपन्नं जीमूतेन)

मिलि-यद्रामभद्रकळत्रं कामयमानेन दशाननेन ।

कासा-भद्र ! स हन्तव्यं स्वेन मत्तेभमहत्वाऽप्युपरतः ?

मिलि-हत्वैव !

कासा-भद्र ! तथा द्वावपि विनष्टौ यदि, वासः क्व वर्तते, कीदृशः ?

मिलि-मत्तेभपुरे मेघनादविजितो मेघवाहन इव लङ्कानगरे ।

कासा -हा ! मम वत्सः कारागारं नीतः ?

मिलि–अथ किम् ।

कासा-भद्र ! जीमूतस्य मत्तेभकरोषसंभवावधि विदितो वृत्तान्तः । ततः परं यथाक्रममभिधीयतां निरवशेषम् ।

मिलि-तदनु “पद्मिनीं मत्तेभ एवापहृतवा” निति दृढनिश्चयं नीतो जीमूतः ।

धनुर्दधदतिज्वलन्नयनजस्फुलिङ्गस्फुर-
त्तटिद्बहुलगर्जितः प्रविकिरन् शरौघं मुहुः
निजस्तनितनिस्वनश्रवणरुष्टमत्तेभके
स्वनत्ययमपातयत्कठिनमायुधं स्वं द्रुतम् ॥

विदू-तदो । (ततः)।

मिलि-ततः किं वक्तव्यं वज्ररातेन मत्तेभको व्यभेदीति ।

कासा-सखे ! पुरैव व्याहार्षीत खलु महायोगी । यदि दैवमनुकूलं जीमूतान्मत्तेभके वज्रं निपतिष्यतीति । जीमूतस्य शिखिना केनापि हरिणा च विनाशस्स्यादि" ति चाभ्यधायि महात्मना । कुतो वा समुत्पत्स्यते स हरिः शिखी च ?

मिलि-एवं तत्र विभिन्नमस्तके मत्तेभके मुखरितमासीद्दिशां दशकं हाहारवेण ।

कासा-भद्र ! तदिदं त्वया विदितं दृशा, किमुत श्रवसा ?

मिलि-अवगतमेतदावाभ्यां दृशैव ।

कासा-(स्व) एतावदन्तं वत्सो न बिनाभूतसख इति ज्ञायते । उपरि श्रृणुमः--  (प्र) तत:

मिलि-

धावन्नसाधारणजातकामः स राजधाम्नि प्रतिमां मनोज्ञाम् ।
सुजातजीवामिव वीक्ष्य काञ्चिद्गाढं समालिङ्गदहो भुजाभ्याम् ॥

कासा-सैव शारदानन्दप्रतिभासमुत्पादिता वत्साप्रतिकृतिः स्यात् ।

विदू-तदो तदो (ततस्तत:) ।

मिलि-ततः किमप्याश्चर्यं दृष्टम् ।

कासा-कथमिव ।

मिलि-

परितः प्रतिमामध्यनिस्सरद्वह्निगोळकैः
अदाहि स मदान्धो द्राक्तदा हि सुदुराशयः

विदू-कुदो एदम् ? (कुत एतत्?) ।

मिलि-प्रतिमायां निपीडितायामन्तर्ज्जातो जातवेदाः पारदसुवर्चलगन्धकादिनिर्मितगोलेषु ज्वलितो दहेद्बहिः प्रसरन् दारूण्यपि ।

कासा-भद्र ! तत्समीपवर्तिनी सदा कौमुदी किन्तद्विपत्तौ निपतिता ।

मिलि-

जीमूतमालोक्य समापतन्तं गर्जन्तमेषा ललिताङ्गयष्टिः ।
उत्थाय शीघ्रं क्वचिदात्तभीतिर्व्यलीयताळीजनतानुयाता ॥

कासा-हन्त ! कामिनां विवेकराहित्यम् ।

सौन्दर्यदूरीकृतचित्तधैर्याः स्त्रीणां पुमांसः सुविवेकशून्याः
गम्या न गम्येयमिति प्रतर्कं विहाय सद्योऽभिमृशन्ति मोहात् ।

विदू-अच्चरिअं जीमूअकामपरवसत्तणम्, जदो पडिभं वि पदुमिणीए मोहादो आळिंगिदवंतो । (आश्चर्यं जीमूतकामपरवशत्वम्, यतः प्रतिमामपि पद्मिन्या मोहादालिङ्गितवन्) ।

कासा-

शौर्येण विद्याविभवेन वाऽपि वित्तेन वा येऽत्र भवन्ति मत्ता: ।
विनाश्य तान् लोकसुखं विधातुं धाता विना स्त्रीं न परं ससर्ज ॥

विदू-तहा एव्व । अण्णहा रावणमुहा दुरासआ कहं विणासं णेदुं सक्का होन्ति । (तथैव । अन्यथा रावणमुखा दुराशयाः कथं विनाशं नेतुं शक्या भवन्ति) ।

कासा-सखे !

बलेषु सर्वेष्वपि वेद्मि बुद्धेर्बलं वरिष्ठं न हि संशयोऽत्र
मत्तेभजीमूतमदप्रशान्ति कर्तुं क्षमं योगिमतिं विना किम्

विदू-अह इम् । (अथ किम्)

कासा-भद्र ! तत: ?

मिलि-अथ जीमूतानुयायिनस्सर्वेऽपि ‘पद्मिनीव्रतमहिम्ना दग्धोऽसमये संस्पृशस्तां महाराजः । किं ब्रूमो वयं शारदानन्दमहिमान' मिति कथयन्तः सस्वरं स्वपदं प्रपेदिरे । मत्तेभपुरवास्तव्यास्तु "किं वक्ष्यामः कौमुदीसमुपास्यमानदेवतामाहात्म्यम्, यतस्तत्प्रतिमास्पर्शमात्रेण प्रदग्धो जीमूतः । विचित्रः शारदानन्दमन्त्रप्रभावः" इति ससंभ्रमा व्याहार्षुः ।

कासा-

विद्वेषिवृत्तेक्षुरसं मदीये चित्ते पिबत्यद्य चिरोत्थतापे
वत्सो न्यबन्धीति विचारतीक्ष्णगतृणांकुरो विध्यति तत्तु मध्ये

 मिलिन्द ! किमहासीत् प्रणान् जीमूतः ?

मिलि-नाद्यापि जहाति प्राणान् दग्धतनुरपि सीतापतिव्रत्यानलेनेव रावणो जीमूतः । रघुवीरस्येव करेण कस्स्यचित् तेजोनिधेरसून् विसृजेदिति मन्ये ।

कासा-तादृशतेजोनिधिर्भास्कर एव ।

विदू-तदो । (ततः) ।

मिलि-तादृशे सम्भ्रमे कौमुदी चन्द्रशालामविरुह्य वीक्षमाणा वीथीगतं वयस्यं रहस्समानीय सखीमुखेन व्रतावशेषपरिपूर्तिपर्यन्तमत्र न केनाऽपि जनेन सखीं विना समागम्यतामिति निदेशं दिशन्ती दौवारिकेभ्यः स्वैरं विहरति स्म प्रियतमेन ।

कासा-अहो समापन्नमनर्थमूलम् । भद्र तदीयं लपितं किमङ्गीचक्रुः तत्र कलभादयः ।

विदू-सव्वेपि कोमुईसमाराहिअदेवआभीइं पत्ता खु । कुदो न अंगीकरिंसंदि ताए वअणः । (सर्वेऽपि कौमुदीसमाराधितदेवताभीतिं प्राप्ताः खलु । कुतो नाङ्गीकरिष्यन्ति तस्या वचनम्) ।

कासा-ततः किमासीत् ?

विदू-अहं कहेमि । (अहं कथयामि ) । (संस्कृतमाश्रित्य )

परस्परगुणोत्करश्रवणदर्शनोद्यन्मनो-
भवव्यथितचित्तयोस्त्तरुणयोः क्वचिद्दैवतः
समागममुपेयुषो रहसि कृत्यमुत्कण्ठ्या
यदत्र सुतरां भवेत्तदितरत्किमस्त्येतयोः

कासा-(विहस्य ) । भद्र ! ततः ?

मिलि-अथ सीमन्तिनी सा कान्तमुखान्मामवगम्य बहिस्सञ्चरन्तं कयापि सख्या स्वशुद्धान्तं नीतवती सिद्धात्ममनोरथा ।
1952]
श्रीपद्मिनीपरिणये अष्टमोऽङ्कः

विद्-सा ताए सही तुमं णीदवदी तुह सरिसी एव्व भषे। सा तस्याः सखी त्वान्नीतवती तव
सदृश्येव भवेत् ?
कासा-(विहृस्य ) तत:?
मिलि-निगूढं तया गमितोऽहं अपश्यं तत्र वश्यं कौमुदीहावस्य वयस्यम् ।
विदू-केरिसो दिट्ठो सो ! (कीदृशो दृष्टस्स: ?) ।
मिलि- दीव्यन्नभिप्रेयसि काञ्चनाक्षान् तदीयवस्त्रान्तमिलत्स्वचेलः ।
कस्तूरिकापङ्कविमिश्रहृद्यकाश्मीरसंलिप्तसुगन्धिवक्षाः ।
कासा - तत:?
मिलि-सा मतिमती सुदती व्रताङ्गीभूतपूजाव्याजेन समानयन्ती समस्तं भोग्यवस्तुजातमतर्पयत् कन्दर्पदर्पहरणचणवपुषं कान्तम् ।
विदू-पुव्वं एतस्स भइणीपडिमं आराहिअ तस्स फळं ळद्ववई अज्ज इमस्स आराहणं एव्व ।
(पूर्वं एतस्य भगिनीप्रतिमामाराध्य तस्य फलं लब्धवती अद्यस्याराधनमेव ।
कासा-तत: |
मिलि-ततोऽहं विधृतसैरन्ध्रीवेष: निशान्तं तदध्यवात्सम् ।
विद्--तुह समाराहणस्स कोमुईसही केवळं तुमं पुरिसं मुणंती भवे ।
(तव समाराधनस्य कौमुदीसखी केवलं त्वां पुरुषं जानती भवेत्) ।
कासा। -तत:?
मिलि–अनन्तरम् !

स्वल्पावशिष्टं व्रतकालमस्या ज्ञात्वा दुराशः कलभः स कामी
सञ्जीचकारातिकुतूहुलेन समस्तवस्तूनि विवाहहेतोः
उत्तानितध्वजमुदञ्चिततोरणश्रीनिर्मृष्टसौधतलनिजैितचन्द्रशोभम् ।
देशान्तरागमितराजकदम्बरम्यं तत्पतनं पटहनादविघुष्टमासीत्।


कासा–अहो प्रमादनिदानम् । तत: ?
मिलि-तदनु वयस्यो विज्ञाय प्रज्ञावान् कलभप्रवृत्तिं सह् सम्मन्त्र्य कान्तया तया यातया कातरतां त्रियामयां निगूढं निर्गत्य गन्तव्यं स्वपुरमिति निरवैषीत् ।

87

[XIII. 2
JOURNAL OF S. V. ORIENTAL INSTITUTE

कासा-तत: !
मिलि- तथा निशीथे नितरां निशान्तान्निर्गत्य शीघ्रं निभृतं कथञ्चित् ।
रथ्यामयासीन्तिबिडां सशस्त्रैः
कासा-हृ! तत:?
मिलेि- आरक्षकैः पुष्करसोदराक्ष्या ।
विदू-तदो । ( ततः ? ) ।
मिलि–हन्त ते निरुध्य तं क्रुद्धाश्शुद्धान्तादपहृत्य पक्ष्मलोचनामेष चोरवन्निर्यातीति द्रुतं
विद्रुताः केचिन्निवेदयामासुर्मत्त्तेभपुवाय ।
कासा-तत: |

मिलेि-

गर्जन् जवादूर्जितकोपभीमःपीनायताग्रोज्ज्वलकुन्तदन्तः।
सहानुगैस्साहसकृत्यकारी वयस्वमादौ कलभो न्यरौत्सीत्।


कासा-हा वत्स ! तथा भीषणान् कलभादीन् रोषणान् वीक्ष्य कोमलवपुस्त्वं
कीदृगासी:। भद्र ! तत: ।
मिलि-तदानीम्

शस्त्रं कुतश्वित्प्रसभं गृहीत्वा स युध्यमानो बहुभिर्वयस्यः
निपात्य कांश्विद्दयेितामधित्वीद्रसेन श्रीरेण च वीरमौलिः


विदू-मह वअस्सकुमारो खु, महासूरस्स । (मम वयस्य कुभारः खलु, महशूरस्सः )।
कासा-( विहस्य) सखे ! भवान् कुत्र विषये महाशूरः?
विदू-भोअणे मह सोरिअं विदअं खु । (भोजने मम शौर्यं विदितं खलु) ।
मिलि--(विहस्य) ततो हृतेषु योधेषु बहुषु नवनवमागतैर्नियुध्य परिश्रान्तोऽभूत्सखा ।
कासा-हृन्त दुराशयास्ते नीतिं विसृज्य प्रवृत्ताः खलु कलहे क्लभादयः । ततः ।

मिलेि-

परिथ्रान्तभुजं वीरं प्रतियुध्य खलाग्रणीः ।
कलभः स्वयमाक्रम्य क्लान्तं हृन्तुं समुद्यतः


कासा वत्स ! कलमेतावन्तं कलहमुखमप्राप्तवानपि प्रकाश्य शौर्यमनल्यं कालमिव प्रतिभयं

कलभमभिमुखं विलोक्य कीदृशीं दशामापन्नोसि? भद्र ! ततः ।
1952]
श्रीपद्मिनीपरिणये अष्टमोऽङ्कः
मिलि-

कलभः केशहस्ते तं गृहीत्वा क्रोधभीषणः ।'
निबध्य हस्तयोः स्तम्भे निहन्तुं खड्गमग्रहीत्


कासा-वत्स !

तथाविधां दैववशाद्दशां तां प्रपद्य पश्यन्तमहो दिशान्तम्
स्वरक्षकं कञ्चिदवाप्तुकामं त्वां चिन्तयन्नद्य शुचाऽन्वितोऽस्मि


मिलि--भद्र ! ततः ।
तदात्वे सरभसं हिमानी नाम कापालिकी समुपेत्य कलभं न्यरुन्ध हन्त सद्यः संहारात्।
विद्--दिट्ठीए समाअदा हिमाणी । (दिष्ट्या समागता हिमानी) ।
कासा-सखे ! किं प्रलपसि त्वमनालोच्य किमपि । सः पापा हिमानी प्रतिकूला केिलास्माकम् । अत एव सद्यस्संहारादिति उक्तं मिलेिन्देन । भद्र ! ततः ।
मिलि--तदा कौमुदी व्यलापीदेवम् ।
कासा-हा ! परुपमपि श्रवसोः तस्या विलापं शुश्रूयते चेतः ।

मिलि-

हा ! नाथ ! त्वं सुकृतिजनताग्रेसरत्वाच्चिरायु
र्भूत्वाऽपीह प्रबलदुरितामल्पपुण्यामवाप्य
मां क्षीणायुर्भवसि भवतो विप्रयोगः कथं मे
सह्यो मह्यामहह गरलं भक्ष्यन्ती म्रियेऽहम् ।। इति ।।


विदू-जुत्तं उत्तम् । (युक्तमुक्तम्) ।
कामा-सखे! एतादृशो विलापः श्रुतो यदि कलभेन,महान्तं रोषं तस्य जनयेत्खलु ।
विद्-सो रुठ्टो जदि सीसं घट्टेदु सिळाए । (स रुष्टो यदि शीर्षं घट्टयतु शिलायाम्)।
कासा--भद्र ! ततः किं कृतवती हिमानी ।
मिलि–पादयोर्निपत्य कलभमेवमयाचिष्ट ।

उपास्यते भद्र चिराय भद्रकाली मया मन्त्रजपेन देवी
तस्यै जपान्ते बलिरर्पणीयः सत्यं युवभ्यामतिसुन्दराभ्याम् ।।


तत्र कापि तरुणी मया निर्दिष्टा । तदर्थं मह्यमेष दातव्य इति ।
[XIII. 2
JOURNAL OF S. V. ORIENTAL INSTITUTE

कासा-हा वत्स !

चिरात्प्रवर्धितं प्रीत्या मया त्वां हन्त याचते ।
कापि कापालकी पापा कालीसन्तृप्तये बलिम् ।।


(इति मूर्च्छति)।


विदू-वअस्स समस्ससिहि । सेसं सुणुमो । (वयस्य समाश्वसिहि । शेषं शृणुमः)।
कासा--( आश्वस्य ) । भद्र ! ततः ।
मिलि–कति दिनान्यवशिष्टानि जपावसानकरणायेति हिमानीमप्राक्षीत् ।
विदू-किं सा पावा कहिदवदी । (किं सा पापा कथितवती ) ।
मिलि-त्रिचतुराणि वासराण्येवावशि़ष्यन्ते । अनुपदं भाविभौमवारावधि क्वचिन्निबध्य रक्षि- तव्योऽयमस्त्विति ।
कासा-हा ! तदुद्दिष्टं कुजवासरमेतदेव खलु ?
विदू–ततो । (ततः ) ।
मिलि--तत्क्षणे शृङ्खलया निबध्य खलया याच्यमानः कलभः सखायं न्यवीविशत्क्वचिद्- नितरसुगमे प्रदेशे ।
क्रास-हा वत्स !

निगलनिबद्धाङ्घ्रियुगं नितरां क्लान्ताननाम्बुजन्मरुचिम्
कान्ताशोकनिदानं त्वां तं सञ्चिन्त्य सीदति स्वान्तम् ।।


मिलि-तदानीमपि सखा मम न ग्लानवदनः; किञ्चिन्निमीलितनयनः कृताञ्जलिः स्वदेवतामेव ध्यायति स्म ।
कासा--भद्र! तस्य स्वदेवता सा ध्रुवं मङ्गलदेवता खलु ।
मिलि-न केवलं भगवती सा स्वदेवता तस्य। अपितु कपिकुलाग्रणीः समीरणतनुजोऽपि।
कासा-यदि वत्सो भगवतीं भार्गवीं तद्रमणचरणध्यानपरं पवनकुमारमपि तदा स्मरेदसंशयं
सर्वविपदर्णवोत्तीर्णो भवेत् । उक्तं हि –

कारागारे प्रयाणे वा सङ्ग्रामे देशविप्लवे ।
ये स्मरन्ति हनूमन्तं तेषां नास्ति विपत्तदा

इति ।


90

1952]
श्रीपद्मिनीपरिणये अष्टमोऽङ्कः

विद्-(स्वगतम्) वअस्सस्स सोअसंतीए एवं हासजणअं वअणं भणेमि । (वयस्यस्य शोकशान्त्यै एवं हासजनकं वचनं भणामि) । (प्रकाशम्) सच्चं एदं मए अणुहूदं पुव्वं रहस्सत्थळे । मह गोतख्खळणेन कोवं पत्ता घरिणी अण्णं रज्जुं अळहन्ती दीहतरेण णिअथणजुअळेण मं बद्धवदी । तदाणिं मए सुमरिदे हणुमंदे सज्जो बन्धमोख्खो आसि । (सत्यमेतत्। मया अनुभूतपूर्वं रहस्यस्थले । मम गोत्रस्खलनेन कोपं प्राप्ता गृहिणी अन्यां रज्जुमलभमाना दीर्घतरेण निजस्तनयुगलेन मां बद्धवती । तदा स्मृते हूनमति सद्यो बन्धमोक्ष आसीत्) ।
कासा-(विहस्य) किमपि भद्र!

पद्मिनीं भास्करेणेव सङ्गतां द्योतितां यथा
तथाऽहं कौमुदीसंगशोभितं तं न दृष्टवान्

ततः किमाचरितवती भद्रा कौमुदी ?
मिलि-ततः सा हिमानीमुपसृत्य वाचमेवं वदति स्म ।
विद्-कहम् ? (कथम्) ।

मिलि-‘अम्ब! हिमानि,भद्रकालीतृप्तये निर्दिष्टां युवतीं परित्यज्य मामेतत्पदे निधे'हीति।

कासा--हृन्त ! वत्से प्रणयो निरतिशयः कौमुद्याः । ततः ।

मिलि–अथ पाषण्डा सा रण्डा तन्नाङ्गीचकार ।

विदू-किं पच्चुत्तरं दिण्णम् ? (किं प्रत्युत्तरं दतम् ? )।

मिलि--- अयि ! निर्दिष्टां परित्यज्य भवत्यास्समर्पणं देवी नोरीकरिष्य ' तीति ।

कासा---तत: । कलभः कीदृशः ।

मिलि- स्वकृते चिरमानीता रक्षितेयं हि कौमुदी ।

कान्तं कामयते कञ्चिदिति तस्यै चुकोप सः ॥

विदू-हदओ कळहो कळहप्पियो कोमुइं कामअन्तो चिळादो ताए मणं अण्णपुरिससत्तं मुणन्तो कुदो जीवइ ।। (हतकः कलभः कलहप्रियः कौमुदीं कामयमानश्चिरात् तस्याः मनः अन्यपुरुषसक्तं जानन् कुतो जीवति ? ) ।।

कासा-किमकार्षीत् मत्तः कळभः ?

5

91

[XIII. 2
JOURNAL OF S. V. ORIENTAL INSTITUTE

मिलि--तामपि निगलितबद्धपदां बन्दीकृतवान् ।

कासा-

वत्से ! वत्से ! मम कृतमहास्त हसुक्लिन्नचित्तां
तां त्वां बद्धौ कळभहतकेनाद्य ते वल्लभञ्च
मोक्तुं भद्रे त्वरितमपटोर्मानसं मे समेति
व्रीलां शोकं विपुलमधिकां दीनताश्चानुकम्पाम् ॥
अधिका मम पुत्र्यास्त्वमधुना वधु नाऽसि किम् ?
यतस्त्वन्मूलमेव स्यात् सन्ततेर्मे प्रवर्धनम् ॥
भवेत्समुल्लासकरो यदीह विकासशोभी कुमुदाकरो मे ।
त्वमेव तं कर्तुमलं विलासभाजं कथं त्वां विषहे विदूनाम् ॥


विदू-वअस्स! तुद्द अदिभूमिं गओ स्णुसाए सिणेहो । (वयस्य ! तवातिभूमिं गतः स्नुषायां स्नेहः ) ।

कासा-सखे !

तनुजः सुकृतेन यावता सुगुणाढ्यो भुवि लभ्यते जनैः ।
तत एव शताधिकेन हि प्रतिलभ्या भवति स्नुषा सती ।।


विदू-मह सुझ्देण कापि वहू ळद्धा सुहगुणा । जा अदिभोअणेण मह अदिसाररोओ भवेत्ति संकाए मिदं एव्व भोअणं विदरइ । दन्तहीणत्तणेण भख्खणं ण खादिस्समित्ति किंवि भख्खणं ण समप्पेइ । इत्थियाभोगेण उह्णपीडा भवेत्ति संकाए मह घरिणीए ममस्सिं विरोहं उप्पादेइ । (मम सुकृतेन कापि वधूर्लब्धा शुभगुणा । या अतिभोजनेन मम अतिसाररोगो भवेदिति शङ्कया मितमेव भोजनं वितरति । दन्तहीनत्वेन भक्षणं न खादिष्यामीति किमपि भक्षणं न समर्पयति । स्त्रीभोगेन उष्णपीडा भवेदिति शङ्कया मम गृहिण्या मयि विरोधमुत्पादयति ) ।

कासा-सखे ! अलं विस्तरेणू।

मृत्योर्मुखे वर्तत एव वत्सः स्नुषा तु तत्प्राणनमात्रजीवा
कालोऽप्यतीतः सह सेनया मे याने विजेतुं किमहं करोमि ॥


विद्-वअस्स! तुह जामादा बुद्धिसाळी खु । भूमिघरगदं तं आणीअ मंदइदव्वं ।
(वयस्य! तव जामाता बुद्धिशाली खलु। भूमिगृहगतं तमानीय मन्त्रयितव्यम् ) ।

92

1952]
श्रीपद्मिनीपरिणये अष्टमोऽङ्कः


कासा-युक्तमुक्तं भवता । यतोऽद्य जीमूतनाशात् तस्य जायया समं बहिर्निर्गमनं न दोषमावहति । भद्र ! भवानेव भ्रमरिकामुखेन भूमिसदनवास्तव्यं भदभास्करं भद्रां पद्मिनीञ्च समानयतु ।


मिलि-यथाऽऽज्ञापयति महाराज: । ( इति निष्क्रान्तः )


कासा-सखे ! शुद्धान्तं गत्वा किञ्चिद्विश्रमं प्राप्स्यामि ।


विदू-जहा रोअइ सहिणो । (यथा रोचते सख्युः) ।


(इति निष्क्रान्तौ)


इति पद्मिनीपरिणये अष्टमोऽङ्कः ।



95.