पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)/अध्यायः २६

विकिस्रोतः तः
← अध्यायः २५ पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)
अध्यायः २६
वेदव्यासः

जैमिनिरुवाच-
कलौ युगे महाभाग समायाते सुदारुणे ।
भविष्यंति जनाः सर्वे कीदृशास्तद्वदस्व मे १।
व्यास उवाच-
आद्यं सत्ययुगं प्राहुस्तत्र विप्रादयो जनाः ।
नारायणार्चनपराः शोकव्याधिविवर्जिताः २।
सत्योक्तिभाषिणः सर्वे सदया दीर्घजीविनः ।
धनधान्यादिसम्पन्ना हिंसादंभविवर्जिताः ३।
परोपकरणाश्चैव सर्वशास्त्रविदस्तथा ।
एवंविधाः सत्ययुगे सर्वे लोका द्विजोत्तम ४।
राजधर्मग्राहिणश्च भूपाला जनपालनाः ।
अहो सत्ययुगस्यास्ति को व्याख्यातुं गुणं यशः ५।
अधर्मोच्चारणं यत्र जनाः केऽपि न कुर्वते ।
त्रेतायुगे समायाते धर्मः पादोनकं गतः ६।
अल्पशोकान्विता लोकाः केचित्केचिदघाश्रयाः ।
विष्णुध्यानरता लोका यज्ञदानपरायणाः ७।
वर्णाश्रमाचाररताः सुखिनः स्वस्थचेतसः ।
क्षेत्रभूमिकृतः शूद्राः सर्वेब्राह्मणसेविनः ८।
ब्राह्मणाश्च महात्मानो वेदवेदाङ्गपारगाः ।
प्रतिग्रहनिवृत्ताश्च सत्यसन्धा जितेन्द्रियाः ९।
तपोव्रतरता नित्यं दातारो विष्णुसेविनः ।
त्रेतायुगस्यावसाने द्वापरे युग आगते १०।
द्विपादहीनो धर्मः स्यात्सुखदुःखान्विता नराः ।
केचित्केचित्पापरताः केचित्केचिच्च धर्मिणः ११।
केचित्केचिद्गुणैर्हीनाः केचित्केचिन्महागुणाः ।
अत्यन्तदुःखिनः केचित्केचिच्च सुखिनस्तथा १२।
प्रतिग्रहे ब्राह्मणश्च कदाचित्कुरुते स्पृहाम् ।
भूभुजैर्धनलोभेन कदाचित्पीड्यते प्रजा १३।
विष्णुपूजापरा विप्राः शूद्राश्च द्विजसेविनः ।
यदा युगेयुगे धर्मः पादोनतां गतो द्विज १४।
तदा व्यासो विष्णुरूपी वेदभागं चकार ह ।
कलौयुगे च विप्रेन्द्र सर्वपापैकमंदिरे १५।
एकपादो भवेद्धर्मः सर्वे पापरता जनाः ।
ब्राह्मणाः क्षत्त्रिया वैश्याः शूद्राः पापपरायणाः १६।
अत्यंतकामिनः क्रूरा भविष्यंति कलौ युगे ।
वेदनिंदाकराश्चैव द्यूतचौर्यकरास्तथा १७।
विधवासंगमग्नाश्च भविष्यंति कलौ युगे ।
वृत्त्यर्थब्राह्मणाः केचिन्महाकपटधर्मिणः १८।
सर्वे स्त्रैणा भविष्यंति मादकद्रव्यसेविनः ।
सदा स्त्रीयोनिनिरताः परद्रव्यं हरंति च १९।
परान्नलोलुपा नित्यं तपोव्रतपराङ्मुखाः ।
पाखण्डसङ्गबद्धाश्च भविष्यंति कलौ युगे २०।
रक्ताम्बरा भविष्यंति ब्राह्मणाः शूद्रधर्मिणः ।
कलौ यास्यंति निर्वृत्ता उत्तमा अति नीचताम् २१।
नीचाश्च धनसम्पन्ना यास्यंत्युच्चपदं प्रति ।
प्रदास्यंत्युपकारिभ्यो दानानि सकला जनाः २२।
यत्नादपि च नेष्यंति वृषला विप्रवर्त्तनम् ।
मित्रस्नेहाद्वदिष्यंति कूटसाक्ष्यं कलौ जनाः २३।
अधर्मबुद्धिलपना धर्मबुद्धिविलापिनः ।
परोक्षनिंदकाः क्रूराः संमुखे प्रियवादिनः २४।
साध्वीवादं वदिष्यंति भर्तारं पुंश्चली स्त्रियः ।
परस्त्रीहिंसकाश्चैव गोत्रविक्रयिणो द्विजाः २५।
कन्याविक्रयिणश्चैव भविष्यंति कलौ युगे ।
स्त्रीजिताः पुरुषाः सर्वे स्त्रियोऽप्यत्यंतचञ्चलाः २६।
कलौयुगे भविष्यंति कलौ मर्त्या दुराशयाः ।
अल्पसस्या वसुमती मेघाः स्वल्पोदकास्तथा २७।
अकालवर्षिणश्चापि भविष्यंति कलौ युगे ।
कलौ विड्भोजिनो गावः स्वल्पक्षीराश्च जैमिने २८।
घृतहीनं च तत्क्षीरं भविष्यंति न संशयः ।
आत्मस्तुतिपरा लोकाः परनिंदापरायणाः २९।
भविष्यंति च खर्वाङ्गा बाला बह्वन्नभोजनाः ।
पितृयज्ञं करिष्यंति दंभार्थं ब्राह्मणाः कलौ ३०।
सर्वे वचःस्नेहिनः स्युर्यावत्कार्यं न सिद्ध्यति ।
नरान्धर्मपरान्दृष्ट्वा सर्वे चोपहसंति वै ३१।
वर्धंत्यधर्मतो लोकास्तस्मात्पापरता जनाः ।
दशद्वादशवर्षे च समूलोऽप्येति संक्षयम् ३२।
जलस्येव भविष्यंति यथा वर्षासु वृद्धयः ।
ततो लोका भविष्यंति कलौ गलितयौवनाः ३३।
पंचमे वापि षष्ठे वा वर्षे स्त्री गर्भधारिणी ।
बह्वपत्याश्च पुरुषा भविष्यंत्यतिदुःखिनः ३४।
नेतुकामाश्च सर्वेऽपि दातुकामा न केऽपि च ।
कलौ म्लेच्छा भविष्यंति राजानः पापतत्पराः ३५।
एकवर्णा भविष्यंति विषयार्थं कलौ जनाः ।
कलेः प्रथमसंध्यायां हरिं निंदंति मानवाः ३६।
कलेर्मध्ये न पश्यंति हरेर्नामानि केवले ।
ब्राह्मणाः क्षत्त्रिया वैश्या वृषलाश्च कलौ युगे ३७।
एकवर्णा भविष्यंति वर्णाश्चत्वार एव च ।
यदायदा द्विजश्रेष्ठ हानिः सुकृतिनां भवेत् ३८।
वृद्धिश्च पापिनां नॄणां ज्ञेया वृद्धिस्तदा कलौ ।
यद्यप्ययं कलिर्घोरो मया प्रोक्तो द्विजोत्तम ३९।
तथाप्यस्ति महानस्य गुणो गुणवतां वर ।
सत्ये द्वादशभिर्वर्षैर्भवेत्पुण्यस्य साधनम् ४०।
तदर्धेन च त्रेतायां मासेन द्वापरे भवेत् ।
अहोरात्रेणैव विप्र भवेत्तच्च कलौ युगे ४१।
तस्मात्कलियुगे नॄणां मर्त्येनैवोत्तमा गतिः ।
द्वादशाब्दैर्युगेऽन्यस्मिन्हरिमभ्यर्च्य यत्फलम् ४२।
तत्फलं लभते मर्त्यो हरिमुच्चार्य वै कलौ ।
हरेर्नामैकमप्यत्र कलौ वदति यो नरः ४३।
कलिर्न बाधते तं च सत्यं सत्यं न संशयः ।
जैमिनिरुवाच-
मनः शुद्धिविहीनत्वात्समस्तं कर्मनिष्फलम् ४४।
इति पूर्वं त्वया प्रोक्तं मनो विस्मयदं मम ।
कलौ सर्वे भविष्यंति मनःशुद्धिविवर्जिताः ४५।
तेषां यथा भवेत्कर्म सकलं ब्रूहि तद्गुरो ।
व्यास उवाच-
यत्किंचित्कुरुते कर्म मर्त्यो धर्मं कलौ युगे ४६।
तदर्पयेन्महाविष्णौ भक्तिभावसमन्वितः ।
विष्णौ समर्पितं कर्म सर्वमेवाक्षयं भवेत् ४७।
व्यास उवाच-
इति ते कथितं सर्वं वृत्तं ब्राह्मणसत्तम ।
यच्छ्रुत्वा भक्तिभावेन नरो मोक्षमवाप्नुयात् ४८।
सूत उवाच-
एवं प्रबोधितस्तेन जैमिनिः परमात्मना ।
क्रियायोगरतो भूत्वा जगाम परमं पदम् ४९।
इमं क्रियायोगसारं व्यासेनोक्तं महात्मना ।
ये पठंति जना भक्त्या शृण्वंति च मुमुक्षवः ५० 7.26.50।
ते सर्वे पातकैर्घोरैर्बहुजन्मार्जितैरपि ।
विमुक्ताः परमां मुक्तिं लभंते नात्र संशयः ५१।
यद्यदिष्टं पठंत्येतच्छृण्वन्ति च मुमुक्षवः ।
लभंते तत्तदेवाशु प्रसादात्कमलापतेः ५२।
श्लोकार्द्धं श्लोकमेकं वा श्लोकपादमथापि वा ।
नरः पठित्वा श्रुत्वा च लभते वांछितं फलम् ५३।
लिखित्वा लेखयित्वा वा यः शास्त्रमिदमर्चयेत् ।
स विष्णुपूजनस्यैव फलं प्राप्नोति मानवः ५४।
इदमतिशयगुह्यं निःसृतं व्यास वक्त्राद् ??चिरतरपुराणं प्रीतिदं वैष्णवानाम् ।
चिरममरवराद्यैर्वंदितांघ्रेर्मुरारेः सकलभुवनभर्त्तुश्चक्रिणः प्रीतयेऽस्तु ५५।
इति श्रीपद्मपुराणे क्रियायोगसारखण्डे व्यासजैमिनिसंवादे युगधर्मनिरूपण।
पूर्वकं पुराणमाहात्म्यवर्णनंनाम षड्विंशतितमोऽध्यायः २६ ।


Padma Purana by Veda Vyasa, edited by Khemraj Shri Krishna Das, 1984 edition.

Typed by Naresh Prasad Singh, B.A . Part I proofread by Maya Nand Sastri, Ved Vyakaranacharya,

parts II and III proofread by Rashmi Sharma, M.A. and Ph.D.

Font conversion by Claude Setzer and Ralph Bunker.

Formatted for Maharishi University of Management Vedic Literature Collection.