पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २३३

विकिस्रोतः तः
← अध्यायः २३२ पद्मपुराणम्
अध्यायः २३३
वेदव्यासः
अध्यायः २३४ →

शंकर उवाच-
ततः प्रोवाच भगवान्सुरांश्चैव महामुनीन् ।
देव्या सह प्रहृष्टात्मा सर्वलोकहिताय वै १।
श्रीभगवानुवाच-
शृणुध्वं मुनयः सर्वे देवताश्च महाबलाः ।
एकादशी महापुण्या सर्वोपद्रवनाशिनी २।
लक्ष्मीसंदर्शनार्थाय भवद्भिः समुपोषिता ।
तस्मात्तु सर्वदा पुण्या द्वादशी मम वल्लभा ३।
अद्यप्रभृति ये लोका उषिताः पूर्ववासरे ।
द्वादश्यामुदिते भानौ श्रद्धया परया युताः ४।
ये पूजयंति मां भक्त्या तुलस्या च श्रिया सह ।
सर्वे ते बन्ध निर्मुक्ताः प्राप्नुवंति पदं मम ५।
नार्च्चयंति च ये वै मां द्वादश्यां पुरुषोत्तमम् ।
ते नराः पापकर्माणो मम मायाविमोहिताः ६।
ये नार्चयंति पापिष्ठा नरा नरकगामिनः ।
तान्पापान्विषयैर्वद्धान्ममपूजापराङ्मुखान् ७।
क्षिपत्यजस्रं संसारे माया मम दुरत्यया ।
रुद्र उवाच-
एवमुक्त्वा तु भगवान्परमात्मा सनातनः ८।
संस्तूयमानो मुनिभिः प्रययौ कमलालयम् ।
क्षीराब्धौ शेषपर्य्यङ्के विमाने सूर्य्यसन्निभे ९।
देव्या सह विशालाक्ष्या रमया परमेश्वरः ।
दर्शनार्थं सुराणां च तत्र सन्निहितोऽभवत् १०।
ततः सुरगणाः सर्व्वे कूर्म्मरूपं सनातनम् ।
भक्त्या संपूजयित्वाथ तुष्टुवुर्हृष्टमानसाः ११।
ततः प्रसन्नो भवगान्कूर्म्मरूपी जनार्द्दनः ।
भगवानुवाच-
वरं वृणीध्वं देवेशा यद्वो मनसि वर्त्तते ।
रुद्र उवाच-
ततो देवगणाः सर्वे कूर्म्मरूपं जनार्दनम् १२।
उचुः प्रांजलयः सर्व्वे हर्ष निर्भरमानसाः ।
देवा ऊचुः-
शेषस्य दिग्गजानां च सहायार्थं महाबल १३।
धर्तुमर्हसि देवेश सप्तद्वीपवतीं महीम् ।
रुद्र उवाच-
एवमस्त्विति हृष्टात्मा भगवांल्लोकभावनः १४।
धारयामास धरणीं सप्तद्वीपसमावृताम् ।
ततो देवाः सगंधर्वा दैत्यदानवमानुषाः १५।
महर्षिभिरनुज्ञाताः स्वर्लोकान्प्रतिपेदिरे ।
तदाप्रभृति ते सर्व्वे देवा ब्रह्मपुरोगमाः १६।
सिद्धा ये मानुषाश्चैव योगिनो मुनिसत्तमाः ।
विष्णोराज्ञां पुरस्कृत्य भक्त्या परमया युताः १७।
एकादश्यामुपोष्याथ भक्त्या चैव जनार्दनम् ।
द्वादश्यामर्च्चनं चक्रुर्विधिना वरवर्णिनि १८।
एतत्तु सर्वमाख्यातं देव्या जन्म वरानने ।
कौर्म्यं च वैभवं विष्णोः किमन्यच्छ्रोतुमिच्छसि १९।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे एकादश्युपवासकथनंनाम त्रयस्त्रिंशदधिकद्विशततमोऽध्यायः २३३ ।