पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १५८

विकिस्रोतः तः
← अध्यायः १५७ पद्मपुराणम्
अध्यायः १५८
वेदव्यासः
अध्यायः १५९ →

महादेव उवाच।
पिप्पलादात्ततस्तीर्थे पिचुमंदार्कमुत्तमम् ।
तीर्थं साभ्रमती तीरे व्याधिदौर्गंध्यनाशनम् १।
पुरा कोलाहले युद्धे दानवैर्निर्जिताः सुराः ।
वृक्षेषु विविशुस्तत्र सूक्ष्माः प्राणपरीप्सया २।
तत्र बिल्वे स्थितः शंभुरश्वत्थे हरिरव्ययः ।
शिरीषेऽभूत्सहस्राक्षो निंबे देवः प्रभाकरः ३।
एवमादि यथायोग्यं वृक्षेषु विबुधास्तथा ।
यावत्कोलाहलो दैत्यो विष्णुना प्रभविष्णुना ४।
हतो महाहवे तावत्स्थितास्ते वृक्षमाश्रिताः ।
येनयेन हि यो वृक्षो विबुधेन समाश्रितः ५।
स तु तन्मयतां यातस्तस्मात्तं न विनाशयेत् ।
इति सूर्य्यस्य विश्रामात्पिचुमंदार्कमुत्तमम् ६।
तीर्थंरोगहरं स्नानात्साभ्रमत्यास्तटेऽभवत् ।
अत्र गत्वा विशेषेण तं रविं यदि पूजयेत् ७।
पूजयित्वा सुरश्रेष्ठे लभते वांछितं फलम् ।
अत्र द्वादशनामानि गत्वा ये वै पठंति च ८।
ते नराः पुण्यकर्माणो यावज्जीवं न संशयः ।
आदित्यं भास्करं भानुं रविं विश्वप्रकाशकम् ९।
तीक्ष्णांशुं चैव मार्तंडं सूर्यं चैव प्रभाकरम् ।
विभावसुं सहस्राक्षं तथा पूषणमेव च १०।
एवं द्वादशनामानि यः पठेत्प्रयतः सुधीः ।
धनं वै पुत्रपौत्रांश्च लभते नगनंदिनि ११।
एकैकं नाम आश्रित्य योऽर्चयेत नरो भुवि ।
सप्तजन्मभवेद्विप्रो धनाढ्यो वेदपरागः १२।
क्षत्रियो लभते राज्यं वैश्यो धनमवाप्नुयात् ।
शूद्रो वै लभते भक्तिं तस्मात्सूक्तं परं जपेत् १३।
निंबार्कतः परं तीर्थं न भूतं न भविष्यति ।
अत्र स्नात्वा च पीत्वा च मुक्तिभागी भवेद्ध्रुवम् १४।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायां उत्तरखंडे उमामहेश्वरसंवादे निंबार्कदेवतीर्थंनामाष्टपंचाशदधिक शततमोऽध्यायः १५८।