पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १३७

विकिस्रोतः तः
← अध्यायः १३६ पद्मपुराणम्
अध्यायः १३७
वेदव्यासः
अध्यायः १३८ →

महादेव उवाच।
अथ नंदिप्रदेशात्तु यथा साभ्रमती नदी ।
समायाता विकीर्णं च वनं विप्रर्षिसेवितम् १।
बहुधा जलवेगेन पर्वतानां च रोधसः ।
सप्तधा प्रविभक्ता च दक्षिणोदधिगामिनी २।
आद्या साभ्रमती पुण्या द्वितीया सेटिका तधा ।
तृतीया वल्किनी पुण्या चतुर्थी च हिरण्मयी ३।
सर्वपापहरा प्रोक्ता हस्तिमत्यथ पंचमी ।
वेत्रवती सा च षष्ठी वृत्रेण निर्मिता पुरा ४।
इयं सा परमा देवी वृत्रकूपाद्विनिःसृता ।
वेत्रवती ततो जाता महापापप्रणाशिनी ५।
भद्रामुखी शुभप्राया सप्तमी लोकपावनी ।
एतैस्तु सप्तभिर्देवि तांस्तान्जनपदांस्तथा ६।
पवित्रीकृत्य चैकेन सप्तस्रोता प्रतिष्ठिता ।
विकीर्णतीर्थे यः श्राद्धं पितॄनुद्दिश्य दास्यति ७।
गयापिंडप्रदानस्य फलं यत्तद्भविष्यति ।
अवकीर्णा च्युता ये च लुप्तपिंडोदकक्रियाः ८।
ते विकीर्णे प्रमुच्यंते दत्तपिंडोदकक्रियाः ।
तत्र श्राद्धं तु यः कुर्याद्गाणपत्यं भवेद्ध्रुवम् ९।
तस्मात्त्रयीविधानेन श्रद्धया श्राद्धमाचरेत् ।
अस्मिंस्तीर्थे विशेषेण सप्तनद्युदये द्विजाः १०।
स्नानं कुरुत विप्रेंद्रा ऋषिलोकमभीप्सवः ।
इत्युक्तं कश्यपेनाथ द्विजान्प्रति विशेषतः ११।
यदि चेत्क्रियते स्नानं सर्वदुःखापहं सदा ।
तीर्थानां प्रवरं तीर्थं क्षेत्राणामुत्तमोत्तमम् १२।
तीर्थमेतद्विकीर्णं च शुभदं रोगदोषहृत् ।
कुर्वंत्यत्र विशेषेण ये स्नानं सर्वदा कलौ १३।
ते नराः पुण्यभाजो हि जायंते नात्र संशयः ।
गयातीर्थसमं तीर्थं विकीर्णं पावनं परम् ।
पितॄणां पुण्यदं नित्यं लोकानां दुःखनाशनम् १४।
इति विकीर्णतीर्थम् ।
तीर्थादस्मात्परं तीर्थं श्वेतोद्भवमनुत्तमम् ।
यत्र श्वेता नदी जाता मत्पृष्ठोदरभस्मना १५।
विश्रुता त्रिषु लोकेषु सर्वपापप्रणाशिनी ।
हरांगभस्मसंयोगात्जाता देवैस्तु मानिता १६।
तस्यां स्नातः शुचिर्दांतस्त्रिरात्रमुषितः पुमान् ।
महाकालेश्वरं दृष्ट्वा रुद्रलोके महीयते १७।
पिंडं पितृभ्यो यो दद्यात्तस्यास्तीरे कुशैस्तिलैः ।
सुतृप्ताः पितरस्तस्य भवंतीति न संशयः १८।
श्वेतगंगामहापुण्या दुःखदारिद्र्यमोचनी ।
यत्र स्नानेन भो देवि परं सुखमवाप्यते १९।
तस्या वै संगमे पुण्ये नित्यं तिष्ठामि पार्वति ।
येऽत्र दानं प्रकुर्वंति स्नानं च तत्र सुंदरि २०।
तदनंतफलं तस्य भवेद्वै नात्र संशयः ।
तत्र भूतेश्वरो देवः संगमे वसते ध्रुवम् २१।
तत्र धूपं च दीपं च पुष्पमारार्तिकं तथा ।
ये कुर्वंति नरश्रेष्ठास्ते नराः पुण्यरूपिणः २२।
बिल्वदलं समादाय यो ददाति शिवोपरि ।
वांच्छितं लभते नित्यं श्वेतायां शिवसंनिधौ २३।
इति श्रीपाद्मे महापुराणे पंचपंचात्साहस्र्यां संहितायामुत्तरखंडे।
उमामहेश्वरसंवादे श्वेतातीर्थंनाम सप्तत्रिंशाधिकशततमोऽध्यायः १३७।