पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ११२

विकिस्रोतः तः
← अध्यायः १११ पद्मपुराणम्
अध्यायः ११२
वेदव्यासः
अध्यायः ११३ →

श्रीकृष्ण उवाच।
इति तद्वचनं श्रुत्वा पृथुर्विस्मितमानसः ।
संपूज्य नारदं भक्त्या विससर्ज तदा प्रिये १।
तस्माद्व्रतत्रयं ह्येतन्ममातीवप्रियंकरम् ।
माघकार्तिकयोस्तद्वत्तथैवैकादशीव्रतम् २।
वनस्पतीनां तुलसी मासानां कार्तिकः प्रियः ।
एकादशी तिथीनां च क्षेत्राणां द्वारका मम ३।
एतेषां सेवनं यस्तु करोति च जितेंद्रियः ।
स मे वल्लभतां याति न तथा यजनादिभिः ४।
पापेभ्यो न भयं तेन कर्त्तव्यं नियमादपि ।
एतेषां सेवनं कांते कुर्वता मत्प्रसादतः ५।
सत्यभामोवाच।
विस्मापनीयं तन्नाथ यत्त्वया कथितं मम ।
परदत्तेन पुण्येन कलहा मुक्तिमागता ६।
इत्थं प्रभावो मासोऽयं कार्त्तिकस्ते प्रियंकरः ।
स्वामिद्रोहादिपापानि स्नानदानैर्गतानि यत् ७।
दत्तं च लभते पुण्यं यत्परेण कृतं विभो ।
अदत्तं केन मार्गेण लभते चापि मानवः ८।
श्रीकृष्ण उवाच।
अदत्तान्यपि पुण्यानि पापानि च यथा नरैः ।
प्राप्यंते कर्मणा येन तद्यथावन्निशामय ९।
देशग्रामकुलानि स्युर्भागभांजि कृतादिषु ।
कलौ तु केवलं कर्त्ता फलभुक्पुण्यपापयोः १०।
अकृतेऽपि हि संसर्गे व्यवस्थेयमुदाहृता ।
संसर्गात्पुण्यपापानि यथा यांति निबोध तत् ११।
एकत्रमैथुनाद्यानादेकपात्रस्थभोजनात् ।
फलार्द्धं प्राप्नुयान्मर्त्यो यथावत्पुण्यपापयोः १२।
अध्यापनाद्याजनाद्वाप्येकपंक्त्यशनादपि ।
तुर्यांशं पुण्यपापानां नित्यं प्राप्नोति मानवः १३।
एकासनादेकयानान्निःश्वासस्यांगसंगतः ।
षडंशं फलभागी स्यान्नयतं पुण्यपापयोः १४।
स्पर्शनाद्भाषणाद्वापि परस्य स्तवनादपि ।
दशांशं पुण्यपापानां नित्यं प्राप्नोति मानवः १५।
दर्शनश्रवणाभ्यां च मनोध्यानात्तथैव च ।
परस्य पुण्यपापानां शतांशं प्राप्नुयान्नरः १६।
परस्य निंदां पैशुन्यं धिक्कारं च करोति यः ।
तत्कृतं पातकं प्राप्य स्वपुण्यं प्रददाति सः १७।
कुर्वतः पुण्यकर्माणि सेवां यः कुरुते नरः ।
पत्नीभृतकशिष्येभ्यो यदन्यः कोऽपि मानवः १८।
तस्य सेवानुरूपेण द्रव्यं किंचिन्न दीयते ।
सोऽपि सेवानुरूपेण तत्पुण्यफलभाग्भवेत् ।
एकपंक्त्यश्नतां यस्तु लंघयेत्परिवेषणम् १९।
तस्य पापषडंशं तु लभेद्वै परिवेषकः ।
स्नानसंध्यादिकं कुर्वन्यः स्पृशेद्वा प्रभाषते २०।
स पुण्यकर्मषष्ठांशं दद्यात्तस्मै सुनिश्चितम् ।
धर्मोद्देशेन यो द्रव्यमपरं याचते नरः २१।
तत्पुण्यकर्मजं तस्य धनदस्त्वाप्नुयात्फलम् ।
अपहृत्य परद्रव्यं पुण्यकर्म करोति यः २२।
कर्मकृत्पापभाक्तत्र धनिनस्तद्भवं फलम् ।
नापनुद्य ऋणं यस्तु परस्य म्रियते नरः २३।
धनी तत्पुण्यमाधत्ते स्वधनस्यानुरूपतः ।
बुद्धिदस्त्वनुमंता च यश्चोपकरणप्रदः २४।
बलकृच्चापि षष्ठांशं प्राप्नुयात्पुण्यपापयोः ।
प्रजाभ्यः पुण्यपापानां राजा षष्ठांशमुद्धरेत् २५।
शिष्याद्गुरुः स्त्रियो भर्त्ता पितापुत्रात्तथैव च ।
स्वपतेरपि पुण्यस्य योषिदर्द्धमवाप्नुयात् २६।
चित्तस्यानुव्रता शश्वद्वर्तते तुष्टिकारिणी ।
परहस्तेन दानादि कुर्वतः पुण्यकर्मणि २७।
विना भृतकपुत्राभ्यां कर्त्ता षष्ठांशमुद्धरेत् ।
वृत्तिदो वृत्तिसंभोक्तुः पुण्यमष्टांशमुद्धरेत् २८।
आत्मनो वा परस्यापि यदि सेवां न कारयेत् २९।
श्रीकृष्ण उवाच।
इत्थं ह्यदत्तान्यपि पुण्यपापान्या यांति नित्यं परसंचितानि ।
शृणुष्व चेमं इतिहासमग्र्यं पुराभवं पुण्यमतिप्रदं च ३०।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कार्त्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे पुण्यपापांशकथनंनाम द्वादशाधिकशततमोऽध्यायः ११२।