पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०९४

विकिस्रोतः तः
← अध्यायः ०९३ पद्मपुराणम्
अध्यायः ०९४
वेदव्यासः
अध्यायः ०९५ →

नारद उवाच-
कार्तिकव्रतिनां पुंसां नियमा ये प्रकीर्तिताः ।
ताञ्छृणुष्व मया राजन्कथ्यमानान्समंततः १।
सर्वामिषाणि मांसानि क्षौद्रं सौवीरकं तथा ।
राजमाषादिकं चापि नैवाद्यात्कार्तिकव्रती २।
द्विदलं तिलतैलं च तथान्नमश्रुदूषितम् ।
भावदुष्टं शब्ददुष्टं वर्जयेत्कार्तिकव्रती ३।
परान्नं च परद्रोहं परदारागमं तथा ।
तीर्थे प्रतिगृहं नापि गृह्णीयात्कार्तिकव्रती ४।
देवदेवद्विजानां च गुरोश्च व्रतिनस्तथा ।
स्त्रीराजमहतां निंदां वर्जयेत्कार्तिके व्रती ५।
प्राण्यंगमामिषं चूर्णं फले जंबीरमामिषम् ।
धान्ये मसूरिका प्रोक्ता चान्नं पर्युषितं तथा ६।
अजागोमहिषीक्षीरादन्यदुग्धादि चामिषम् ।
द्विजक्रीता रसाः सर्वे लवणं भूमिजं तथा ७।
ताम्रपात्रस्थितं गव्यं जलं पल्वलसंस्थितम् ।
आत्मार्थं पाचितं चान्नमामिषं तत्स्मृतं बुधैः ८।
ब्रह्मचर्यमधः सुप्तिः पत्रावल्यां च भोजनम् ।
चतुर्थकाले भुंजीत कुर्यादेवं सदा व्रती ९।
नरकस्य चतुर्दश्यां तैलाभ्यंगं च कारयेत् ।
अन्यत्र कार्तिकस्नायि तैलाभ्यंगं न कारयेत् १०।
पलांडुं लशुनं शिग्रु छत्राकं गृंजनं तथा ।
नालिकां मूलकं हिंगुं वर्जयेत्कार्तिकव्रती ११।
अलाबुं चापि वृंताकं कूष्मांडं बृहतीफलम् ।
श्लेष्मातकं कपित्थं च वर्जयेद्वैष्णवव्रती १२।
रजस्वलांत्यज म्लेच्छ पतितव्रात्यकैः सह ।
द्विजातिवेदबाह्यैश्च न वदेत्कार्तिकव्रती १३।
श्वभिर्दृष्टं च काकैश्च सूतकान्नं च वर्जयेत् ।
द्विःपाचितं च दग्धान्नं वर्जयेत्कार्तिकव्रती १४।
तिलाभ्यंगं तथा शय्यां परान्नं कांस्यभोजनम् ।
कार्तिके वर्जयेद्यस्तु परिपूर्णव्रती भवेत् ।
एतानि वर्जयेन्नित्यं व्रती सर्वव्रतेष्वपि ।
कृच्छ्राद्यं चापि कुर्वीत स्वशक्त्या विष्णुतुष्टये १५।
क्रमात्कूष्मांड वृंताकं बृहती मूलकं तथा ।
श्रीफलं च कलिंगं च फलं धात्रीभवं तथा १६।
नारिकेरं महालाबुं पटोलं बदरीफलम् ।
चर्म वैकतकं चापि बिसं वै कट्फलं तथा १७।
शाकान्येतानि वर्ज्यानि क्रमात्प्रतिपदादिषु ।
धात्रीफलं रवौ तद्वद्वर्जयेत्सर्वदा गृही १८।
एभ्योऽपि वर्जयेत्किंचिद्यद्विष्णुप्रीतये नरः ।
तत्पुनर्ब्राह्मणे दत्त्वा भक्षयेत्सर्वदैव हि १९।
एवमेव हि माघेऽपि कुर्याद्वै नियमान्व्रती ।
हरिजागरणं तत्र विधिप्रोक्तं च कारयेत् २०।
यथोक्तकारिणं दृष्ट्वा कार्तिकव्रतिनं नरम् ।
यमदूताः पलायंते गजाः सिंहार्दिता यथा २१।
वरं विष्णुव्रतं ह्येतदथ यज्ञशताधिकम् ।
यज्ञकृत्प्राप्नुयात्स्वर्गं वैकुंठं कार्तिकव्रती २२।
भुक्तिमुक्तिप्रदानीह यानि क्षेत्राणि भूतले ।
वसंति तानि तद्गेहे कार्तिक्रव्रतकारिणः २३।
दुःस्वप्न्नं दुष्कृतं किंचिन्मनोवाक्कायकर्मजम् ।
कार्त्तिकव्रतिनं दृष्ट्वा विलयं यांति तत्क्षणात् २४।
कार्त्तिकव्रतिनः पुंसो विष्णुवाक्यप्रणोदिताः ।
रक्षां कुर्वंति शक्राद्या राज्ञो वै किंकरा यथा २५।
विष्णुव्रतकरा नित्यं यत्र तिष्ठंति पूजिताः ।
ग्रहभूतपिशाचाद्या नैव तिष्ठंति तत्र वै २६।
कार्त्तिकव्रतिनः पुण्यं यथोक्तव्रतकारिणः ।
न समर्थो भवेद्वक्तुं ब्रह्मापीह चतुर्मुखः २७।
विष्णुप्रियं सकलकल्मषनाशनं च सर्वत्र पुत्रधनधान्यसमृद्धिकारि ।
ऊर्जे व्रतं सनियमं कुरुते मनुष्यः किं तस्य तीर्थपरिशीलन सेवया च २८।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्त्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे नियमवर्णनोनाम चतुर्नवतितमोऽध्यायः ९४।