पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०७३

विकिस्रोतः तः
← अध्यायः ०७२ पद्मपुराणम्
अध्यायः ०७३
वेदव्यासः
अध्यायः ०७४ →

महादेव उवाच-
ॐरामरक्षास्तोत्रस्य श्रीमहर्षिर्विश्वामित्रऋषिः ।
श्रीरामो देवता अनुष्टुप्छंदः ।
विष्णुप्रीत्यर्थे जपे विनियोगः १।
अतसीपुष्पसंकाशं पीतवाससमच्युतम् ।
ध्यात्वा वै पुंडरीकाक्षं श्रीरामं विष्णुमव्ययम् २।
पातु वो हृदयं रामः श्रीकंठः कंठमेव च ।
नाभिं पातु मखत्राता कटिं मे विश्वरक्षकः ३।
करौ पातु दाशरथिः पादौ मे विश्वरूपधृक् ।
चक्षुषी पातु वै देव सीतापतिरनुत्तमः ४।
शिखां मे पातु विश्वात्मा कर्णौ मे पातु कामदः ।
पार्श्वयोस्तु सुरत्राता कालकोटिदुरासदः ५।
अनंतः सर्वदा पातु शरीरं विश्वनायकः ।
जिह्वां मे पातु पापघ्नो लोकशिक्षाप्रवर्त्तकः ६।
राघवः पातु मे दंतान्केशान्रक्षतु केशवः ।
सक्थिनी पातु मे दत्त विजयो नाम विश्वसृक् ७।
एतां रामबलोपेतां रक्षां यो वै पुमान्पठेत् ।
स चिरायुः सुखी विद्वान्लभते दिव्यसंपदम् ८।
रक्षां करोति भूतेभ्यः सदा रक्षा तु वैष्णवी ।
रामेति रामभद्रेति रामचंद्रेति यः स्मरेत् ९।
विमुक्तः स नरः पापान्मुक्तिं प्राप्नोति शाश्वतीम् ।
वसिष्ठेन इदं प्रोक्तं गुरवे विष्णुरूपिणे १०।
ततो मे ब्रह्मणः प्राप्तं मयोक्तं नारदं प्रति ।
नारदेन तु भूर्लोके प्रापितं सुजनेष्विह ११।
सुप्त्वावाथ गृहे वापि मार्गे गच्छंत एव वा ।
ये पठंति नरश्रेष्ठास्ते नराः पुण्यभागिनः १२।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे रामक्षास्तोत्रंनाम त्रिसप्ततितमोऽध्यायः ७३।