पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०७०

विकिस्रोतः तः
← अध्यायः ०६९ पद्मपुराणम्
अध्यायः ०७०
वेदव्यासः
अध्यायः ०७१ →

नारद उवाच-
देवदेव जगन्नाथ भुक्तिमुक्तिप्रदायक ।
कथयस्व सुरश्रेष्ठ येन दुःखं न पश्यति १।
महेश उवाच-
शृणु वाडव वक्ष्यामि त्रिरात्रं सरितः शुभम् ।
येन चीर्णेन नरको मानवानां न जायते २।
आयुरारोग्यमतुलं सौभाग्यं सुखसंपदम् ।
संतानं चाक्षयं प्राप्य स्वर्गलोके महीयते ३।
आषाढमासि संप्राप्ते नदीपूरेण संयुता ।
सततं तोयसंस्थाने पुराणे सा च विश्रुता ४।
वर्षर्तौ घनसंपूर्णे कर्तव्या सा व्रतेन वा ।
तोयोघैः परिपूर्णा सा सकलैः स्यान्नदी यदा ५।
व्रतं त्रिरात्रमुद्दिश्य तदा कार्यं प्रयत्नतः ।
कृतं प्रतिपदा छंदः दर्शनं तु दिनत्रयम् ६।
यथाप्राप्तं नदीपूरं स्त्रीभिस्तीरजलस्य तु ।
अथवा तज्जलं कुंभे कृष्णे कृत्वा गृहं नयेत् ७।
प्रातःस्नायी तथा नद्यां गत्वा अभ्यर्चयेत्सुधीः ।
त्रिरात्रस्योपवासस्य यथाशक्तो भवेद्दिवज ८।
अशक्तश्चैकभक्तेन कुर्याच्चैवाप्युपोषणम् ।
दीपं दद्यादविछिन्नं प्रातःसायं च पूजनम् ९।
महानदीं समुच्चार्य नाम्ना च वरुणं तथा ।
जलमूले तु संस्थाप्य केशवं जलशायिनम् १०।
नमो देव्यै च गंगेति गौतमीति नदीति च ।
सिंधो चैव च कावेरि सरस्वति नमोऽस्तु ते ११।
तापी पयोष्णी पूर्णेति महेंद्रसुखदेति च ।
काश्यपी गंडकी चैव सिंधुनद्यै नमोनमः १२।
वरुणाय नमस्तेऽस्तु जलवासहरिप्रिय ।
यादोनाथ रसेशान कल्याणं देहि मे सदा १३।
गृहाणार्घं मया दत्तं देहि मे वांछितं फलम् ।
कूष्मांडैर्नालिकेरैश्च फलैः कालोद्भवैः शुभैः १४।
नैवेद्यं घृतपक्वं तु सरितः संप्रकल्पयेत् ।
नमस्ते केशवानंत जलशायिन्नमोऽस्तु ते १५।
परिपालय मामीश गोविंदवरदो भव ।
एवं पूजा प्रकर्तव्या यथाकालं क्रमेण तु १६।
प्रार्थना चोपचारैस्तु त्रिरात्रनियमः शुचिः ।
पारणेन तु संपूज्य जलपात्रं समाचरेत् १७।
फलपुष्पैस्तथा विद्वन्स्त्रीभिर्बालैर्नरैरपि ।
गीतवादित्रसहितैर्नदी कुंभ परिप्लुतैः १८।
जलेजले समास्थाप्य फलपुष्पैः प्रपूजयेत् ।
धान्यैर्नानाविधैश्चैव जलप्रक्षेपणैरपि १९।
हास्यैर्गीतैश्च नृत्यैश्च गृहमागत्य यत्नतः ।
सप्तधान्यैः पूरितानि वंशपात्राणि पूजयेत् २०।
सप्त वा पंच वा त्रीणि यथाशक्त्या प्रपूरयेत् ।
त्रिरात्रं च नदीतोयं न पिबेद्धितमुल्लसन् २१।
पारणे तु हविष्यान्नं हृतं वा ह्यन्यथा भवेत् ।
कृते स्नानार्चने चैव नोपयोज्यं नदीजलम् २२।
शुच्यन्नानि च भोज्यानि दापयत्त्रितयं तथा ।
सप्तैव वंशपात्राणि सप्त वै मणिकास्तथा २३।
हविष्यान्नं च भुंजीत कट्वम्लमधुवर्जितम् ।
माषान्नं च शिलापिष्टं यत्नेन परिवर्जयेत् २४।
एवं वर्षत्रयं कुर्याद्व्रतमेतद्दिवजोत्तम ।
वर्षत्रये समाप्यैवं तस्योद्यापनमाचरेत् २५।
कृष्णां गां कृष्णवस्त्रां च तिलान्दद्याच्च नारद ।
दंपती परिदाप्यैवं सुवर्णं चापि शक्तितः २६।
हैमं च वरुणं कुर्यान्नदीरूपेण नारद ।
मंडलं वारुणं चैव सर्वतोभद्रमेव च २७।
कुंभं तत्र प्रतिष्ठाप्य सोपहारं प्रतिष्ठितम् ।
संपूज्य विधिवद्भक्त्या ततो विप्राय दापयेत् २८।
ब्राह्मणान्भोजयेच्छक्त्या यथावित्तानुसारतः ।
गुरवेर्चितशीलाय सर्वशास्त्ररताय च २९।
एवं कृते तदा विद्वन्परिपूर्णं व्रतं भवेत् ।
सौभाग्यसुखसंपत्तिः संततिश्चाक्षया भवेत् ३०।
न दुर्गतिमवाप्नोति चिरं स्वर्गे महीयते ।
देवपत्नीभिराचीर्णमृषिपत्नीभिरेव च ३१।
नागसिद्धांगनाभिश्च व्रतमेतत्पुरा कृतम् ।
नदीत्रिरात्रमतुलं किमन्यच्छ्रोतुमिच्छसि ।
सौभाग्यं संततिं चैव निश्चयं प्राप्नुते सदा ३२।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे नदीत्रिरात्रव्रतं नाम सप्ततितमोऽध्यायः ७०।