पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०६५

विकिस्रोतः तः
← अध्यायः ०६४ पद्मपुराणम्
अध्यायः ०६५
वेदव्यासः
अध्यायः ०६६ →

नारद उवाच-
चातुर्मास्यव्रतानां च प्रब्रूह्युद्यापनं विभो ।
उद्यापने कृते सर्वं संपूर्णं भवति ध्रुवम् १।
महादेव उवाच-
व्रतं कृत्वा महाभाग यदि नोद्यापनं चरेत् ।
यस्तु कर्त्ता कर्मणां स न सम्यक्फलभाक्भवेत् २।
व्रतवैकल्यमासाद्य कुष्ठी चांधः प्रजायते ।
एतस्मात्कारणाच्चैव कुर्यादुद्यापनं द्विज ३।
गृहीत्वा नियमानेतान्पालयित्वा यथाविधि ।
सुप्तोत्थिते जगन्नाथे गत्वा ब्राह्मणसंनिधौ ४।
क्षमापयेद्देवदेवं यथाविधि च विस्तरात् ।
तैलत्यागे घृतं दद्याद्घृतत्यागे पयः स्मृतम् ५।
मौने पिंडास्तिला देयाः सहिरण्या द्विजातये ।
भोजने भोजनं दद्याद्दध्योदनसमन्वितम् ६।
अन्नं दद्याद्विशेषेण हिरण्येन समन्वितम् ।
अन्नदानान्मुनिश्रेष्ठ विष्णुलोके महीयते ७।
पालाशपात्रे यो भुंक्ते नरो मासचतुष्टयम् ।
भाजनं घृतपूर्णं तु दद्यादुद्यापने द्विज ८।
षड्रसं भोजनं दद्याद्ब्राह्मणे नक्तभोजने ।
अयाचिते ह्यनड्वाहं सहिरण्यं प्रदापयेत् ९।
माषं त्यजन्मुनिश्रेष्ठ गां च दद्यात्सवत्सकाम् ।
धात्रीस्नाने नरो दद्यात्स्वर्णं माषिकमेवच १०।
फलानां नियमे चैव फलानि च प्रदापयेत् ।
धान्यानां नियमे धान्यमथवा शालयः स्मृताः ११।
तद्वद्भूशयने शय्यां सतूलां गेंदुकान्विताम् ।
ब्रह्मचर्यं कृतं येन चातुर्मास्ये द्विजोत्तम १२।
दंपत्योर्भोजनं देयमुभयोर्भक्तिपूर्वकम् ।
सभोगं दक्षिणोपेतं सशाकं लवणं तथा १३।
नित्यस्नाने नरो दद्यान्निस्नेहे सर्पिः सक्तवः ।
नखकेशव्रते चैव प्रादेशं परिकल्पयेत् १४।
उपानहौ प्रदातव्यौ उपानहविवर्जनात् ।
आमिषस्य परित्यागात्सवत्सा कपिला स्मृता १५।
नित्यं दीपप्रदो यस्तु सौवर्णं दीपमावहेत् ।
तं दीपं घृतसंयुक्तं दद्याच्चैव द्विजन्मने १६।
विष्णुभक्ताय विप्राय परिपूर्णव्रतेप्सया ।
शाकस्य नियमे शाकं माषे सौवर्णमाषकम् १७।
मैथुनानां तु नियमे रौप्यं दद्याद्दिवजातये ।
नागवल्ल्यास्तु नियमे कर्पूरं सहरिण्यकम् १८।
कालेकाले द्विजश्रेष्ठ यत्कृतं नियमेन तु ।
तत्तद्देयं विशेषेण परलोकगतीप्सया १९।
आदौ स्नानादिकं कृत्वा विष्णोरग्रे प्रकाशयेत् ।
अनादिनिधनो देवः शंखचक्रगदाधरः ।
तस्याग्रे के न कुर्वंति यतो विष्णुस्तु पापहा २०।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे चातुर्मास्योद्यापनंनाम पंचषष्टितमोऽध्यायः ६५।