पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०५३

विकिस्रोतः तः
← अध्यायः ०५२ पद्मपुराणम्
अध्यायः ०५३
वेदव्यासः
अध्यायः ०५४ →

युधिष्ठिर उवाच-
आषाढस्य सिते पक्षे का च एकादशी भवेत् ।
किं नाम को विधिस्तस्या एतद्विस्तरतो वद १।
श्रीकृष्ण उवाच-
कथयामि महापुण्यां स्वर्गमोक्षप्रदायिनीम् ।
शयनीं नामनामेति सर्वपापहरां पराम् २।
यस्याः श्रवणमात्रेण वाजपेयफलं लभेत् ।
सत्यं सत्यं मया प्रोक्तं नातः परतरं नृणाम् ३।
पापिनां पापनाशाय सृष्टा धात्रा महोत्तमा ।
अतः परा न राजेंद्र वर्त्तते मोक्षदायिनी ४।
एतस्मात्कारणाद्राजन्श्रूयतां गतिरुत्तमा ।
भवेन्नराणां श्रोतॄणां कथायाः श्रवणादपि ५।
ते सदा वैष्णवा राजन्मम भक्तिपरायणाः ।
आषाढे वामनश्चैव पूज्यते परमेश्वरः ६।
वामनः पूजितो येन कमलैः कमलेक्षणः ।
आषाढस्य सिते पक्षे कामिकाया दिने तथा ७।
तेनार्चितं जगत्सर्वं त्रयो देवाः सनातनाः ।
कृता चैकादशी येन हरिवासरमुत्तमम् ८।
युधिष्ठिर उवाच-
संशयोऽस्ति महान्मेऽत्र श्रूयतां पुरुषोत्तम ।
कथं सुप्तोऽसि देवेश कथं च बलिमाश्रितः ९।
कथं च भूमौ संवेशः किं कुर्वंति जनाः परे ।
एतद्वद महाप्राज्ञ संशयोऽस्ति महान्मम १०।
श्रीकृष्ण उवाच -
श्रूयतां राजशार्दूल कथां पापहरां पराम् ।
यस्याः श्रवणमात्रेण सर्वपापक्षयो भवेत् ११।
बलिनामा पूर्वमासीद्दैत्यस्त्रेतायुगे नृप ।
पूजयंश्चैव मां नित्यं मद्भक्तो मत्परायणः १२।
यज्ञैस्तु विधिवद्दैत्यो यजते मां सनातनम् ।
भक्त्या च परया राजन्यज्ञकृद्व्रतकृत्तथा १३।
परं विचार्य बहुधा मघोना चैव सूक्तिभिः ।
गुरुणा दैवतैः सार्द्धं बहुधा पूजितोऽप्यहम् १४।
ततो वामनरूपेण अवतारे च पंचमे ।
अत्युग्ररूपेण तदा सर्वब्रह्मांडरूपिणा १५।
वाक्छलेन जिता दैत्याः सत्यमाश्रित्य संस्थितः ।
शुक्रस्तं वारयामास यन्नारायण इत्ययम् १६।
याचिता वसुधा राजन्सार्द्धत्रयपदी मया ।
संकल्पोदकमात्रे तु करे तेनैव चार्पिते १७।
रूपमीदृग्विधं राजंस्तदा शृणु मया कृतम् ।
भूर्लोके चरणौ न्यस्य भुवर्लोके तु जानुनी १८।
स्वर्लोके च कटिं न्यस्य महर्लोके तथोदरम् ।
जनलोके च हृदयं तपोलोके तु कंठकम् १९।
सत्यलोके मुखं स्थाप्य मस्तकं च तदूर्द्ध्वकम् ।
चंद्रसूर्यग्रहाश्चैव नक्षत्राणि तथैव च २०।
देवाः सेंद्राश्च नागाश्च यक्षगंधर्वकिन्नराः ।
स्तुवंतो वेदसंभूतैः सूक्तैश्च विविधैस्तथा २१।
करे गृहीत्वा च बलिं त्रिपदैः पूरिता मही ।
अर्द्धं च तस्य पृष्ठे च पदं न्यस्तं मया तदा २२।
गतो रसातलं राजन्दानवो मम पूजकः ।
क्षिप्तोऽधो दानवश्चैव किमकुर्वं ततः परम् २३।
विनयेनानतोसौ वै सुप्रसन्नो जनार्दनः ।
आषाढशुक्लपक्षे तु कामिका हरिवासरः २४।
तस्यामेका च मूर्तिर्मे बलिमाश्रित्य तिष्ठति ।
द्वितीया शेषपृष्ठे वै क्षीरसागरमध्यतः २५।
स्वपित्येव महाराज यावदागामि कार्तिकी ।
तावद्भवेत्सुधर्मात्मा सर्वधर्मोत्तमोत्तमः २६।
व्रतं च कुरुते मर्त्यः स याति परमां गतिम् ।
एतस्मात्कारणाद्राजन्कर्त्तव्या च प्रयत्नतः २७।
नातः परतरा काचित्पवित्रा पापनाशिनी ।
यस्यां स्वपिति देवेशः शंखचक्रगदाधरः २८।
तस्यां च पूजयेद्देवं शंखचक्रगदाधरम् ।
रात्रौ जागरणं कृत्वा भक्त्या चैव विशेषतः २९।
नास्याः पुण्यस्य संख्यानं कर्तुं शक्तश्चतुर्मुखः ।
एवं यः कुरुते राजन्नेकादश्या व्रतोत्तमम् ३०।
सर्वपापहरं चैव भुक्तिमुक्तिप्रदायकम् ।
स च लोके मम सदा श्वपचोऽपि प्रियंकरः ३१।
दीपदानेन पालाशपत्रे भुक्त्या व्रतेन च ।
चातुर्मास्यं नयंतीह ते नरा मम वल्लभाः ३२।
चातुर्मास्ये हरौ सुप्ते भूमिशायी भवेन्नरः ।
श्रावणे वर्जयेच्छाकं दधि भाद्रपदे तथा ३३।
दुग्धमाश्वयुजि त्याज्यं कार्तिके द्विदलं त्यजेत् ।
अथवा ब्रह्मचर्यस्थः स याति परमां गतिम् ३४।
एकादश्या व्रतेनैव पुमान्पापैर्विमुच्यते ।
कर्तव्या सर्वदा राजन्विस्मर्तव्या न कर्हिचित् ३५।
शयनी बोधिनी मध्ये या कृष्णैकादशीभवेत् ।
सैवोपोष्या गृहस्थस्य नान्या कृष्णा कदाचन ३६।
शृणुयाच्चैव यो राजन्कथां पापहरां पराम् ।
अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः ३७।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे देवशयन्येकादशीनाम त्रिपंचाशत्तमोऽध्यायः ५३।