पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०१३

विकिस्रोतः तः
← अध्यायः ०१२ पद्मपुराणम्
अध्यायः ०१३
वेदव्यासः
अध्यायः ०१४ →

नारद उवाच-
ततो जालंधरः श्रुत्वा दैत्यकोलाहलं रणे ।
आजगाम रथारूढो यत्र देवः सदाशिवः १।
सारथिं खड्गरोमाणं कोपात्सत्वरमब्रवीत् ।
संप्रेषय रथं शीघ्रं सहस्रहययोजितम् २।
हन्मि तं तापसं शौर्याज्जटाभस्मास्थिभूषितम् ।
वृषारूढस्य का शक्तिः पंगोर्युद्धे मया सह ३।
नारद उवाच-
इत्युक्त्वा खड्गरोमाणमाभाष्य च तथोद्धतः ।
गृहीत्वा कार्मुकं घोरं रथेनाधावत द्रुतम् ४।
तं रुरोध तदायांतं वीरभद्रः शितैः शरैः ।
निरुच्छ्वासीकृतेनापि स कायेन शरैर्वृतः ५।
देवैर्यद्यपि तुल्योऽभूद्भूतेशस्य परिग्रहः ।
तथापि किं कपालानि तुलां यांति कलानिधेः ६।
विव्याध मणिभद्रोऽपि शरैः सागरनंदनम् ।
पाशेन मणिभद्रं तु हत्वोवाचेश्वरं वचः ७।
एहि योद्धुं महादेव शस्त्राभ्यासोऽस्ति ते यदि ।
त्वं मां प्रहर न त्वाहमादौ हन्मि जटाधरम् ८।
इति ब्रुवंतं तं गर्वाद्वीरभद्रोऽथ सायकैः ।
पूरयामास संक्रुद्धो यथा पद्मं रविः करैः ९।
मणिभद्रोऽथ गदया सैन्यं तस्य समाहनत् ।
रथोपरि रथं वीर तुरगं तुरगोपरि १०।
गजोपरि गजं हत्वा पातयामास भूतले ।
रक्तपंकारुणा भूमिः संजाता दुर्गमा क्षणात् ११।
शैलाच्च गणमुख्याश्च दानवाञ्जघ्नुराहवे ।
पतंति दानवाः शूरा गतप्राणा महीतले १२।
रुंडदोर्दंडमुंडैश्च करिपृष्ठकरोरुभिः ।
पतंति दानवाः शूरा पूरिता वसुधा नृप १३।
नारद उवाच-
एवंविधं रणे दृष्ट्वा हरमत्यंतदुर्जयम् ।
भुवने च तथान्यानि दृष्टवाँल्लक्षणानि सः १४।
तेजोऽन्यदेवनक्षत्र शशांक सकलादिषु ।
उद्धाटितजगत्कोशमन्यदेवरवेर्महः १५।
भग्नः पुनश्चिंतितवांस्ततो जालंधरो नृप ।
न दृष्टा सा मया गौरी यां मामाहाति नारदः १६।
सांप्रतं शाश्वते स्थाने कथं द्रक्ष्याम्युमां स्थिताम् ।
तां हि द्रष्टुं व्रजाम्यादौ पश्चाद्योत्स्यामि शंभुना १७।
चिंतयित्वेति मनसा दैत्यं प्राहार्णवात्मजः ।
शुंभं चंडजये वीर मम तुल्यपराक्रम १८।
धृत्वा मत्सदृशं रूपं संग्रामं कर्तुमर्हसि ।
तव युद्धस्य भारोऽयं शिबिरस्य बलस्य च १९।
अहं यास्यामि तां द्रष्टुं गौरीं मच्चित्तहारिणीम् ।
इत्युक्त्वाथ ददौ तस्मै स्वांगादुत्तार्य मंडनम् २०।
वर्मशस्त्रादिकं दत्वा रथं सारथिसंयुतम् ।
दुर्वारणेन सहितः सैन्यं मुक्त्वोदधेः सुतः २१।
अलक्षितस्ततो गत्वा गुहां गुप्तां तु पार्थिव ।
मानसोत्तरशैलस्य हररूपं दधार सः २२।
धृत्वा दुर्वारणे रूपं नंदिनः सदृशं तथा ।
अथारुरुहतुः शैलं छद्मशंकरनंदिनौ २३।
यत्रास्ति शिखरे गौरी सखिभिः सहिता नृप ।
तमायांतं शरैर्भिन्नं स्कंधमालम्ब्य नंदिनः २४।
रक्ताक्तमंबरं दृष्ट्वा भवानी विस्मिताभवत् ।
सख्यस्तस्या जयाद्यास्ताः जग्मुस्तं संभ्रमान्विताः २५।
शंकरस्यांतिकं गत्वा पप्रच्छुस्तं सुदुःखिताः ।
किं जातं तव देवेश केन त्वं संगरे जितः २६।
सशल्यस्त्वं कथं नाथ संसारीव प्ररोदिषि ।
इत्युक्तः प्रददौ ताभ्यो भूषणानि पृथक्पृथक् २७।
उत्तार्य शनकैरंगात् वासुकिप्रभृतीनि च ।
गणेशस्कंदशिरसीच्छिन्ने कुक्षौ विलोक्य च २८।
हा स्कंद हा गणेशेति हा रुद्रेत्यंबिकारुदत् ।
तस्याः सख्यस्ततः सर्वा रुरुदुः शोककर्शिताः २९।
अत्राब्रवीज्जयां नंदी त्वमेनं परिपालय ।
मणिभद्रो वीरभद्रः पुष्पदंतश्च वीर्यवान् ३०।
दंभनो धूमतिमिरः कूष्मांडाद्या रणे हताः ।
चंडी भृंगी किरीटिश्च महाकालश्च शृंखली ३१।
चंडीशो गुप्तनेत्रश्च कालाद्याश्च हता रणे ।
विनायकस्य स्कंदस्य शिरसी भ्रमता मया ३२।
दृष्टे महारणे देवि इत्युक्त्वाथ पुरोक्षिपत् ।
तच्छ्रुत्वा नंदिनो वाक्यं शिरसी गृह्य पुत्रयोः ३३।
पार्वती विललापोच्चैः पुत्रपुत्रेति जल्पती ।
तारकारे कथं युद्धे हतस्त्वं सिंधुसूनुना ३४।
त्वं हि त्रिवासरो देवैः सेनापत्योऽभिषेचितः ।
तदा त्वया कथं वीर तारकाख्यो निपातितः ३५।
नीलकंठेन किं त्यक्तो यतस्त्वं पतितो भुवि ।
स्नुषामुखं न दृष्टं च मया पुत्रावभाग्यया ३६।
न भोगा वत्स ते भुक्ता संसारस्यापि येभवन् ।
तात हेरंब विघ्नेश लंबोदर गजानन ३७।
रणांगणे केन पुत्र सिद्धैः पूज्यो निपातितः ।
वाहनोऽसौ कुतो वत्स मूषकः केन हिंसितः ३८।
एवं विलपती गौरी शिवं प्राह सुदुःखितम् ।
साक्षाद्रुद्रोऽसि देवेश हरस्त्वं मा भयं कुरु ३९।
वृषभः क्व गतो देव हतो जालंधरेण वै ।
शरजर्जरदेहस्य किं करोमि प्रियं तव ४०।
ततः श्रुत्वा वचो देव्या निश्वस्योवाच शंकरः ।
दीर्घं विनिहतौ पुत्रौ वृथा शोचसि किं प्रिये ४१।
अधुना तेंगसंगेन देवि मां त्रातुमर्हसि ।
शंकरस्य वचः श्रुत्वाऽसमयोचितमातुरम् ।
प्रत्युवाचांबिका देवं बभाषे नोचितं वचः ४२।
महाविषादे पतिते भये च कृते समाधौ वमने महाज्वरे ।
श्राद्धे प्रयाणे गुरुवृद्धसन्निधौ रतिं बुधाः शंकर वर्जयंति ४३।
कथं मां दुःखदुःखार्तां पुत्रशोकेन पीडिताम् ।
म्लानां बाष्पपरिम्लानां संप्रार्थयसि चातुराम् ४४।
भवान्या इति वाक्यानि श्रुत्वा मायामहेश्वरः ।
उवाच स्वार्थमुद्दिश्य गौर्यारूपेण मोहितः ४५।
पुरुषस्यार्तियुक्तस्य न यच्छंति रतिं स्त्रियः ।
तथैव रौरवे घोरे पतिष्यंति न संशयः ४६।
गणशून्यः पुत्रशून्यो धीशून्योऽहं वरानने ।
सांप्रतं गृह्य शून्योऽहं सर्वशून्योऽस्मि भामिनि ४७।
सुजीवितं विहीनोऽहं त्वां प्रष्टुमिह चागतः ।
स्वं गृहं तु प्रविश्याशु त्यजामि प्रकृतिं स्वकाम् ४८।
उत्तिष्ठ नंदिन्संयावस्तीर्थे भव पुरःसरः ।
त्वं याहि स्वेच्छया कांते प्रकृतिं स्वां परित्यज ४९।
इति मायामहेशस्य वचः श्रुत्वांबिका ततः ।
दीर्घं दध्यो महाश्वासं शोकेन च जडीकृता 6.13.५०।
तस्यैवं परमे क्षोभे किंचिन्नोवाच सा क्षणम् ।
यया संमोहितं सर्वं जगत्स्थावरजंगमम् ।
सैव संमोहिता तेन न जाने दुःखमात्मनः ५१।
इति श्रीपाद्मे महापुराणे पंचपंचाशतसहस्रसंहितायां उत्तरखण्डे युधिष्ठिरनारदसम्वादे जालंधरमायामहेशागमनंनाम त्रयोदशोऽध्यायः १३।