पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०८८

विकिस्रोतः तः
← अध्यायः ०८७ पद्मपुराणम्
अध्यायः ०८८
वेदव्यासः
अध्यायः ०८९ →

सुमनोवाच-
ऋणसंबंधिनं पुत्रं प्रवक्ष्यामि तवाग्रतः ।
ऋणं यस्य गृहीत्वा यः प्रयाति मरणं किल १।
अर्थदाता सुतो भूत्वा भ्रातावाथ पिता प्रिया ।
मित्ररूपेण वर्तेत अंतर्दुष्टः सदैव सः २।
गुणं नैव प्रपश्येत स क्रूरो निष्ठुराकृतिः ।
जल्पते निष्ठुरं वाक्यं सदैव स्वजनेषु च ३।
मिष्टं मिष्टं समश्नाति भोगान्भुंजति नित्यशः ।
द्यूतकर्मरतो नित्यं चौरकर्मणि सस्पृहः ४।
गृहाद्द्रव्यं चोरयति वार्यमाणः स कुप्यति ।
पितरं मातरं चैव कुत्सते च दिनेदिने ७।
एवं संक्षीयते द्रव्यमेवमेतद्वदत्यपि ।
गृहं क्षेत्रादिकं सर्वं ममैव हि न संशयः ८।
पितरं मातरं चैव हिनस्त्येव दिने दिने ।
सुदंडैर्मुशलैश्चैव केशोत्पाटैश्च दारुणैः ९।
मृते तु तस्मिन्पितरि मातरि चातिनिष्ठुरः ।
निःस्नेहो निष्ठुरश्चैव जायते नात्र संशयः १०।
श्राद्धकार्याणि दानानि न करोति सदैव सः ।
एवंविधाः प्रियाः पुत्रा भवंति च महीपते ११।
रिपुं पुत्रं प्रवक्ष्यामि तवाग्रे द्विजसत्तम ।
बाल्येवयसि संप्राप्ते पुत्रत्वे वर्तते सदा १२।
पितरं मातरं चैव क्रीडमानो हि ताडयेत् ।
ताडयित्वा प्रयात्येवं प्रहस्यैवं पुनः पुनः १३।
पुनरायाति तं तत्र पितरं मातरं पुनः ।
सक्रोधो वर्तते नित्यं कुत्सते च दिनेदिने १४।
एवं संवर्तते नित्यं वैरकर्मणि संपदा ।
पितरं ताडयित्वा च मातरं च ततः पुनः १५।
प्रयात्येवं स दुष्टात्मा पूर्ववैरानुभावतः ।
अथातः संप्रवक्ष्यामि यथालभ्यं भवेत्प्रियम् १६।
जातमात्रं प्रियं कुर्याद्बाल्ये क्रीडनताडनैः ।
वयः प्राप्य प्रियं कुर्यान्मातृपित्रोरनंतरम् १७।
भक्त्या संतोषयेन्नित्यं तावुभौ परितोषयेत् ।
स्नेहेन वचसा चैव प्रियसंभाषणेन च १८।
मृतौ गुरू समाज्ञाय स्नेहेन रुदते पुनः ।
श्राद्धकर्माणि सर्वाणि पिंडदानादिकां क्रियाम् १९।
करोत्येवसुदुःखार्तस्तेभ्यो यात्रां प्रयच्छति ।
ऋणत्रयान्वितः स्नेहान्मोचयेद्यस्तु निश्चितः २०।
यस्माल्लभ्यं भवेत्कांत प्रयच्छति न संशयः ।
पुत्रो भूत्वा महाप्राज्ञ अनेनविधिना किल २१।
उदासीनं प्रवक्ष्यामि तवाग्रे प्रिय सांप्रतम् ।
उदासीनेन भावेन सदैव परिवर्तते २२।
ददाति नैव गृह्णाति न च कुप्यति तुष्यति ।
नो वा प्रयाति संत्यज्य उदासीनो द्विजोत्तम २३।
भृत्याश्चापि समाख्याताः पशवस्तुरगास्तथा ।
गजा महिष्यो दास्यश्च ऋणसंबंधिनस्त्वमी २४।
गृहीतमाययैकेन आवाभ्यां तु न कस्य हि ।
न्यासमेवं न कस्यापि कृतं वै पूर्वजन्मनि २५।
राधयामि न कस्यापि क्षणं कांत शृणुष्व हि ।
न वैरमस्ति केनापि पूर्वजन्मनि वै कृतम् २६।
आबाल्येन तु विप्रेंद्र न च त्यक्तो मया पतिः ।
एवं ज्ञात्वा शमं गच्छ त्यज चिंतामनर्थिकीम् २७।
हृतं नैव च कस्यापि नैव दत्तं त्वया पुनः ।
कथं ते धनमायाति विस्मयं व्रज मा विभो २८।
प्राप्तमेव हि यत्रैव रक्षितुश्च न तिष्ठति ।
एवं ज्ञात्वा शमं गच्छ त्यज चिंतामनर्थिकीम् २९।
कस्य पुत्राः प्रिया भार्या कस्य स्वजनबांधवाः ।
कः कस्य नास्ति संसारे न संबंधो द्विजोत्तम ३०।
मायामोहेन संमूढा मानवाः पापचेतनाः ।
इदं गृहमयं पुत्र इयं भार्या ममैव हि ३१।
अनृतं दृश्यते कांत संसारस्य हि बंधनम् ३२।
इति श्रीपद्मपुराणे पातालखंडे वैशाखमासमाहात्म्ये अष्टाशीतितमोऽध्यायः ८८।