पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०८७

विकिस्रोतः तः
← अध्यायः ०८६ पद्मपुराणम्
अध्यायः ०८७
वेदव्यासः
अध्यायः ०८८ →

सप्ताशीतितमोऽध्यायः ।
सूतउवाच-
इति तस्य वचः श्रुत्वा नारदस्य स भूपतिः ।
प्रणम्य विस्मितः प्राह चिन्तयन्मनसा हरिम् १।
अंबरीष उवाच-
कथमेतद्विमुह्यामः स्वल्पायासेन वै मुने ।
प्राप्यते स्नानमात्रेण फलं चैवातिदुर्ल्लभम् २।
नारद उवाच-
सत्यमुक्तं त्वया राजन्नल्पायासेन यन्महत् ।
फलं संप्राप्यते तत्र श्रद्धत्स्व विधिभाषितम् ३।
धर्मस्य गतयः सूक्ष्मा दुर्ज्ञेया हीश्वरैरपि ।
मुह्यंते चात्र विद्वांसोऽचिंत्यशक्ति हरेः कृतौ ४।
विश्वामित्रादयो राजन्धर्माधिक्येन बाहुजाः ।
ब्राह्मण्यं समुपायाताः सूक्ष्मा धर्मगतिस्त्वतः ५।
अजामिलोऽपि भूपाल दासीपतिरिति श्रुतः ।
धर्मपत्नीपरित्यागी नित्यं पापपथिस्थितः ६।
म्रियमाणः सुतस्नेहात्प्रोच्य नारायणेति च ।
तद्ध्याननामग्रहणात्पदं लेभे सुदुर्ल्लभम् ७।
अनिच्छयापि दहति स्पृष्टो हुतवहो यथा ।
तथा दहति गोविंद नामव्याजादपीरितम् ८।
कानीनस्य मुनेः पौत्रा भ्रातृजायाभिगामिनः ।
गोलकस्य च वै पंडोः पुत्राः कुंडाः स्वयं तथा ९।
ते पंचापि च भूपाल पांडवा द्रौपदीरताः ।
तेषां च पुण्यश्लोकत्वं सूक्ष्माधर्मगतिस्ततः १०।
विचित्राणि च कर्माणि विचित्रा भूतभावनाः ।
विचित्राणि च भूता निविचित्राः कर्मशक्तयः ११।
कदाचित्सुकृतं कर्म कूटस्थं यदवस्थितम् ।
केनचित्कर्मणा भूप शुभेन परिवर्धते १२।
फलं ददाति सुमहत्कस्मिन्नपि च जन्मनि ।
सूक्ष्मो धर्मोऽतिगहनो मीयते न यथा तथा १३।
नैतस्य फलदानस्य श्रूयते भूपनिश्चयः ।
यत्किंचित्सुकृतं कर्मच्छन्नं पापांतरैरपि १४।
तदागत्य कुतः क्वापि स्वं फलं च प्रयच्छति ।
कृतस्य नेह नाशोऽस्ति पुण्यस्य दुरितस्य च १५।
तथापि बहुभिः पुण्यैर्दुरितं याति दारुणम् ।
यदुक्तं भवता राजन्नायासाधिक्यतो भवेत् १६।
महत्पुण्यं च तत्रापि कारणं मे निशामय ।
स्वल्पायासमहायासौ यद्यल्पत्व महत्त्वयोः १७।
महापुण्यास्ततस्ते स्युः संततं कर्षकादयः ।
मंत्रोच्चारं च सिंहादेरायासं बहुलं त्वतः १८।
पंचगव्यं प्रशस्तं हि व्रतांगत्वेन नो भवेत् ।
इति कर्तव्यबाहुल्यं महत्त्वं च तदल्पता १९।
जलाग्न्यादिप्रवेशस्य प्रसज्येत व्रतांतरात् ।
इदमल्पं महच्चैतदिति नैव नियामकम् २०।
फलं यच्चोदितं शास्त्रे तदेव स्यान्महन्नृप ।
यथाल्पनाशो महता महन्नाशस्तथाल्पतः २१।
किं त्वल्पविस्फुलिंगेन तृणराशिः प्रदह्यते २२।
हत्यायुतं पापसहस्रमुग्रं गुर्वंगनाकोटिनिषेवणं च ।
स्तेयादि पापानि च कृष्णभक्तैरज्ञानजातानि लयं ह्रियंते २३।
विष्णुभक्तिमतावीर यत्किंचित्क्रियतेऽल्पकम् ।
सुकृतं साधुविदुषा तदक्षयफलं लभेत् २४।
संदेहो नात्र कर्त्तव्यो माधवेमासि माधवम् ।
समाराध्य नरो भक्त्या तत्तद्वांच्छितमाप्नुयात् २५।
अपत्यं द्रविणं रत्नं दाराहर्म्यं हया गजाः ।
सुखानि स्वर्गमोक्षौ च न दूरे हरिभक्तितः २६।
एवं शास्त्रोक्तविधिना स्वल्पेनापि न संशयः ।
पापस्य महतोऽपि स्यात्क्षयो वृद्धिः सुकर्मणः २७।
फलाधिक्यं भवेद्भूप त्वाधिक्याद्भावकर्मणोः ।
सूक्ष्मा धर्मस्य विज्ञेया गतिस्तु विविधैरपि २८।
प्रियो माधवमासोऽयं माधवस्य महात्मनः ।
एकोप्यनुष्ठितो लोकैः समग्रेप्सितदायकः २९।
पुण्येन गांगेन जलेन काले देशेऽपि यः स्नानपरोऽपि भूप ।
आजन्मतो भावहतोऽपि दाता न शुद्धिमेतीति मतं ममैतत् ३०।
गंगादितीर्थेषु वसंति जीवा देवालये पक्षिगणाश्च नित्यम् ।
विनाशमायांति कृतोपवासा भावोज्झिता नैव गतिं लभंते ३१।
भावं ततो हृत्कमले निधाय श्रीमाधवं माधवमासि भक्त्या ।
यजेत यः स्नानपरो विशुद्धः पुण्यं न शक्ता वयमस्य वक्तुम् ३२।
प्रज्वाल्य वह्निं घृततैलसिक्तं प्रदक्षिणावर्तशिखं स्वकाले ।
प्रविश्य दग्धः किल भावदुष्टो न स्वर्गमाप्नोति फलं न चान्यत् ३३।
श्रद्धत्स्वभूप तस्मात्त्वं माधवस्य फलं प्रति ।
स्वल्पं चापि शुभं कर्म विकर्मशतनाशनम् ३४।
यथा हरेर्नामभयेन भूप नश्यंति सर्वे दुरितस्य वृंदाः ।
नूनं रवौ मेषगते विभाते स्नानेन तीर्थे च हरिस्तवेन ३५।
तेजसा वैनतेयस्य पाप्मानः पन्नगा इव ।
विद्रवंति च वैशाखस्नानेनोषसि निश्चितम् ३६।
गंगायां नर्मदायां वा स्नात्वा मेषगते रवौ ।
पापप्रशमनस्तोत्रं यः पठेद्भक्तिभावतः ३७।
एककालं द्विकालं वा त्रिसंध्यमपि भूपते ।
स याति परमं स्थानं सर्वपापविवर्जितः ३८।
अंबरीष महत्पुण्यप्राप्तये कुरु वीक्षणम् ।
माधवेमासि वै स्नानं प्रातर्नियमसंस्थितः ३९।
यदानर्त्तपुरे प्रोक्तं वसतां वर्षकोटिभिः ।
तत्प्रातर्माधवे मासि स्नानेनैकेन लभ्यते ४०।
इहार्थे यत्पुरावृत्तं तदाकर्णय भूपते ।
भार्यया सह संवादं देवशर्मद्विजन्मनः ४१।
रेवातीरे सुपुण्ये च तीर्थे चामरकंटके ।
कौशिकस्य सुतो जातो देवशर्मा द्विजोत्तमः ४२।
धनपुत्रविहीनस्तु बहुदुःखसमन्वितः ।
दारिद्रेण सुदुःखेन सर्वदैवप्रपीडितः ४३।
पुत्रोपायं धनस्यापि दिवारात्रौ प्रचिंतयेत् ।
एकदा तु प्रिया तस्य सुमना नाम सुव्रता ४४।
भर्तारं चिंतयोपेतमधोमुखमलक्षयत् ।
समालोक्य तदा कांतं तमुवाच यशस्विनी ४५।
दुःखजालैरसंख्यैस्तु तव चित्तं प्रकर्षितम् ।
व्यामोहेन प्रमूढोसि त्यज चिंतां महामते ४६।
मम दुःखं समाचक्ष्व स्वस्थो भव सुखं व्रज ।
नास्ति चिंतासमं दुःखं कायशोषणमेव हि ४७।
तां संत्यज्य प्रवर्तेत स सुखेन प्रमोदते ।
चिंतायाः कारणं विप्र कथयस्व मम प्रभो ४८।
नारद उवाच-।
प्रियावाक्यं स संश्रुत्य देवशर्मा महामतिः ।
उवाच वचनं प्रीतो दुःखितोऽपि सतीसखः ४९।
देवशर्मोवाच-।
यत्त्वया चिंतितं भद्रे किंचिद्दुःखस्य कारणम् ।
तत्सर्वं तु प्रवक्ष्यामि श्रुत्वा चैवावधार्यताम् ५०।
न जाने केन पापेन धनहीनोऽस्मि सुव्रते ।
तथा पुत्रविहीनोऽस्मि एतद्दुःखस्य कारणम् ५१।
सुमनोवाच-।
श्रूयतामभिधास्यामि सर्वसंदेहनाशनम् ।
स्वरूपमुपदेशस्य सर्वविज्ञानदर्शनम् ५२।
संतोष एव परमं पुण्यं सौख्यादिकारणम् ।
असंतोषः परं पापमित्याह भगवान्हरिः ५३।
लोभः पापस्य बीजोऽयं मोहो मूलं च तस्य वै ।
असत्यं तस्य हि स्कंधो महाशाखा सुविस्तरात् ५४।
मदकौटिल्य पत्राणि कुबुद्ध्या पुष्पितः सदा ।
अनृतं तस्य सौगंध्यमज्ञानं फलमेव च ५५।
कुड्यं पाषंडचौराश्च क्रूराः कूटाश्च पापिनः ।
पक्षिणो मोहवृक्षस्य महाशाखासमाश्रिताः ५६।
अज्ञानं सुफलं तस्य रसो धर्मं फलस्य हि ।
भावोदकेन संवृद्धिस्तस्य श्रद्धा क्रतु प्रिया ५७।
अधर्मेषु रसस्तस्य उत्क्लेदैर्मधुरायते ।
तादृशैश्च फलैश्चैवसफलो लोभपादपः ५८।
तस्यच्छायां समाश्रित्य यो नरः परिवर्तते ।
फलानि तस्य सोऽश्नाति स्वपक्वानि दिनेदिने ५९।
फलानां च रसेनापि अधर्मेण तु पोषितः ।
स संपुष्टो भवेन्मर्त्यः पतनाय प्रयच्छति ६०।
तस्माच्चिंतां परिश्रित्य स्वामि लोभं न कारयेत् ।
धनपुत्रकलत्राणां चिंतामेतां न कारयेत् ६१।
यो हि विद्वान्नचेत्कांत मूर्खाणां पथमेव हि ।
मृषा चिंतयते नित्यं दिवारात्रौ विमोहितः ६२।
शुभार्थं च प्रविंदामि कथं पुत्रानहं लभे ।
एवं चिंतयते नित्यं दिवारात्रौ विमोहितः ६३।
क्षणमेकं प्रपश्येत्स चिंतामध्ये महत्सुखम् ।
पुनश्चैतन्यमायाति महादुःखेन पीड्यते ६४।
चिंतामोहौ परित्यज्य अनुवर्तस्व तं द्विज ।
संसारे नास्ति संबंधः केन सार्धं महामते ६५।
मित्राश्च बांधवाः पुत्राः पितामाता सुतास्तथा ।
स्वसंबंधा भवंत्येते कलत्रादि तथैव च ६६।
देवशर्मोवाच-।
संबंधः कीदृशो भद्रे तन्मे विस्तरतो वद ।
येन जायंति ते सर्वे धनपुत्रादि बांधवाः ६७।
सुमनोवाच-।
भर्तः पंचविधाः पुत्रा जायंते तान्वदाम्यहम् ।
न्यासापहारकं चैकमृणसंबंधिनं परम् ६८।
रिपुं लभ्यमुदासीनमिति कांत भवंति ते ।
लक्षणानि प्रवक्ष्यामि तेषामीश पृथक्पृथक् ६९।
पुत्रा मित्राः प्रिया भार्या पिता माता च बांधवाः ।
स्वेनस्वेन हि जायंते संबंधेन महीतले ७०।
न्यासापहारभावेन यस्य येन हृतं भुवि ।
न्यासस्वामी भवेत्पुत्रो गुणवान्रूपवान्भुवि ७१।
येन ह्यपहृतं न्यासं तस्य गेहे न संशयः ।
न्यासापहारणं दुःखं स दत्त्वा दारुणं गतः ७२।
न्यासस्वामी सुपुत्रोऽभून्न्यासापहारकस्य च ।
गुणवान्रूपवांश्चैव सर्वलक्षणसंयुतः ७३।
भक्तिं च दर्शयेत्तस्य पुत्रो भूत्वा दिनेदिने ।
प्रियवाङ्मधुरोवाग्मी बहुस्नेहं विदर्शयेत् ७४।
स्वीयं द्रव्यं समुद्ग्राह्य प्रीतिमुत्पाद्य चातुलाम् ।
यथा तेन प्रदत्तं तन्न्यासापहरणात्परम् ७५।
दुःखमेवं महाभाग दारुणं प्राणनाशनम् ।
तादृशं तस्य सो दद्यात्पुत्रो भूत्वा महागुणः ७६।
अल्पायुषस्तथा भूत्वा मरणं चोपगच्छति ।
दुःखं दत्वा प्रयात्येवं प्रहृत्यैवं पुनःपुनः ७७।
यदाह पुत्रपुत्रेति प्रलापं हि करोति यः ।
तदा हास्यं करोत्येष कस्तु पुत्रो हि कस्य च ७८।
अनेनापहृतं न्यासं मदीयं पापचारिणा ।
द्रव्यापहारणेनापि मम प्राणागताः किल ७९।
दुःखेन महता चैव असह्येन च वै पुरा ।
तदा दुःखं मया दत्वाद्रव्यमुद्ग्राह्यमुत्तमम् ८०।
इति श्रीपद्मपुराणे पातालखंडे वैशाखमाहात्म्ये सप्ताशीतितमोऽध्यायः ८७।