पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ००४

विकिस्रोतः तः
← अध्यायः ००३ पद्मपुराणम्/खण्डः ५ (पातालखण्डः)
अध्यायः ००४
[[लेखकः :|]]
अध्यायः ००५ →

वात्स्यायन उवाच।
भुजगाधीश्वरेशान धराभारधरक्षम ।
शृण्वेकं संशयं मह्यं कृपया कथयस्व तम् १।
रघुनाथस्य गमनं वनं प्रति यदा ह्यभूत् ।
तदा प्रभृति देहेन स्थिता शून्येन चेतसा २।
तद्विप्रयोगविधुरा कृशदेहातिदुःखिता ।
सुमुखान्मंत्रिणः श्रुत्वा रघुनाथं समागतम् ३।
कथं जहर्ष किमभूत्कीदृशं तत्र चिह्नितम् ।
रामचंद्रस्य संदेशहर्तारं किमुवाच सा ४।
एतन्मे संशयं छिंधि रघुनाथगुणोदयम् ।
यथावच्छृण्वते मह्यं कथयस्व प्रसादतः ५।
शेष उवाच ।
साधुपृष्टं महाभाग द्विजवर्यपुरस्कृत ।
तन्मे निगदतः साक्षाच्छृणुष्वैकमनाः किल ६।
सा वै तद्वदनांभोज च्युतं रामागमामृतम् ।
पीत्वा पीत्वा बभूवाहो स्थगितांगेन विह्वला ७।
किं मे स्वप्नो विमूढायाः किं वा भ्रमकरं वचः ।
ममवै मंदभाग्यायाः कथं रामेक्षणं पुनः ८।
बहुना तपसा कृत्वा प्राप्तोऽयं वै सुतः शिशुः ।
केनचिन्मम पापेन विप्रयोगं गतः पुनः ९।
सुमंत्रिन्कुशली रामः सीतालक्ष्मणसंयुतः ।
कथं मां स्मरते वीरो वनचारी सुदुःखिताम् १०।
इति सा विललापोच्चै रघुनाथस्मृतिं गता ।
न निवेद निजं किंचित्परकीयं विमोहिता ।
सुमुखोऽपि तथा दृष्ट्वा दुःखितां मातरं भृशम् ११।
वीजयामास वासोग्रैः संज्ञामाप च सा पुनः ।
उवाच जननीं सौम्यं वचोहर्षकरं मुहुः १२।
रघुनाथागमस्मार हृष्टां तां व्यदधात्पुनः ।
मातर्विद्धि गृहं प्राप्तं रघुनाथं सलक्ष्मणम् १३।
सीतया सहितं पश्य चाशीर्भिरभियुंक्ष्व च ।
इति तथ्यं वचः श्रुत्वा सुमुखेन प्रभाषितम् १४।
यादृशं हर्षमापेदे तादृशं वेद्म्यहं नहि ।
उत्थाय चाजिरे प्राप्ता रोमांचिततनूरुहा १५।
हर्षविह्वलितांग्यश्रु मुंचंती राममैक्षत ।
तावत्स रामो राजेंद्रो नरयानमधिश्रितः १६।
प्राप्तः स्वमातुर्भवनं कैकेय्याः सुनयः पुरः ।
कैकेय्यपि त्रपाभारनम्रा रामं पुरःस्थितम् १७।
नोवाच किंचिन्महतीं चिंतां प्राप्तवती मुहुः ।
सूर्यवंशध्वजो रामो मातरं वीक्ष्य लज्जिताम् १८।
उवाच सांत्वयंस्तां च वाक्यैर्विनयमिश्रितैः ।
श्रीराम उवाच।
मातर्मया वनं गत्वा सर्वमाचरितं तथा १९।
अधुना करवै किं वा त्वदाज्ञातो जनन्यहो ।
मया न्यूनं कृतं नास्ति कथं मां नेक्ष्यसे पुनः २०।
आशीर्भिरभिनंद्यैनं भरतं मां च वीक्षय ।
इति श्रुत्वापि तद्वाक्यं सा नम्रवदनानघ २१।
शनैः शनैः प्रत्युवाच राम गच्छ स्वमालयम् ।
रामोऽपि श्रुत्वा वचनं जनन्याः पुरुषोत्तमः २२।
नमस्कृत्य ययौ गेहं सुमित्रायाः कृपानिधिः ।
सुमित्रा पुत्रसहितं रामं दृष्ट्वा महामनाः २३।
चिरंजीव चिरंजीव ह्याशीर्भिरिति चाभ्यधात् ।
मातुश्च रामभद्रोऽपि चरणौ प्रणिपत्य च २४।
परिष्वज्य मुदायुक्तो जगाद वचनं पुनः ।
रत्नगर्भे मम भ्रात्रा केनापि न कृतं तथा २५।
यथायमकरोद्धीमान्ममदुःखापनोदनम् २६।
रावणेन हृता सीता मया यत्प्राप्यते पुनः ।
मातस्तत्सर्वमाविद्धि लक्ष्मणस्य विचेष्टितम् २७।
दत्तामाशिषमागृह्य शिरसायं सुमित्रया ।
निजमातुश्च भवनं प्रययौ विबुधैर्वृतः २८।
मातरं वीक्ष्य हृषितां निजदर्शनलालसाम् ।
स्वयानादवरुह्याशु चरणावग्रहीद्धरिः २९।
माता तद्दर्शनोत्कंठा विह्वलीकृतमानसा ।
परिष्वज्य परिष्वज्य रामं मुदमवाप सा ३०।
शरीरे रोमहर्षोऽभूद्गद्गदा वागभूत्तदा ।
हर्षाश्रूणि तु सोष्णानि प्रवाहं प्रापुरापदात् ३१।
जननीं वीक्ष्य विनयी ताटंकद्वयवर्जिताम् ।
कराकल्प पदाकल्परहितां बिभ्रतीं तनुम् ३२।
किंचित्स्वदर्शनाद्धृष्टां कृशांगीं तां स शोकभाक् ।
दुःखस्य समयो नायमिति मत्वा जगाद ताम् ३३।
श्रीराम उवाच।
मातर्मया त्वच्चरणौ चिरकालं न सेवितौ ।
ततः क्षमस्वापराधं भाग्यहीनस्य वै मम ३४।
ये पुत्रा मातापित्रोर्न शुश्रूषायां समुत्सुकाः ।
ते मंतव्याः परा मातः कीटका रेतसो भवाः ३५।
किं कुर्वे जनकाज्ञातो गतो वै दंडकं वनम् ।
तत्रापि त्वत्कृपापांगात्तीर्णोऽस्मि दुःखसागरम् ३६।
रावणेन हृता सीता लंकायां गमिता पुनः ।
त्वत्कृपातो मया लब्धा तं हत्वा राक्षसेश्वरम् ३७।
सीतेयं त्वच्चरणयोः पतिता वै पतिव्रता ।
संभावयाशु चकितां त्वत्पादार्पितमानसाम् ३८।
इति श्रुत्वा तु तद्वाक्यं पादयोः पतितां स्नुषाम् ।
आशीर्भिरभियुज्यैनां बभाषे तां पतिव्रताम् ३९।
सीते स्वपतिना सार्द्धं चिरं विलस भामिनि ।
पुत्रौ प्रसूय च कुलं स्वकं पावय पावने ४०।
त्वत्सदृश्यः पतिपराः पतिदुःखसुखानुगाः ।
भवंति दुःखभागिन्यो न हि सत्यं जगत्त्रये ४१।
विदेहपुत्रि स्वकुलं त्वया पावितमात्मना ।
रामपादाब्जयुगलमनुयांत्या महावनम् ४२।
किं चित्रं यत्पुमांसस्तु वैरिकोटिप्रभंजनाः ।
येषां गेहे सती भार्या स्वपतिप्रियवाञ्छिका ४३।
इत्युक्त्वा रघुनाथस्य भार्यामंचितलोचनाम् ।
तूष्णीं बभूव हृषिता प्रहृष्टस्वतनूरुहा ४४।
अथ भ्रातास्य भरतः पित्रा दत्तं निजं महत् ।
राज्यं निवेदयामास रामचंद्राय धीमते ४५।
मंत्रिणस्ते प्रहृष्टांगा दैवज्ञान्मंत्रकोविदान् ।
आहूय सुमुहूर्तंते पप्रच्छुः परमादरात् ४६।
शुभे मुहूर्ते सुदिने शुभनक्षत्रसंयुते ।
अभिषेकं महाराज्ये कारयामासुरुद्यताः ४७।
सप्तद्वीपवतीं पृथ्वीं व्याघ्रचर्मणि सुंदरे ।
लिखित्वोपरि राजेंद्रो महाराजोधितस्थिवान् ४८।
तद्दिनादेव साधूनां मनांसि प्रमुदं ययुः ।
दुष्टानां चेतसो ग्लानिरभवत्परतापिनाम् ४९।
स्त्रियस्तु पतिभक्त्या च पतिव्रतपरायणाः ।
मनसापि कदा पापं नाचरंति जना मुने ५०।
दैत्यादेवास्तथा नागा यक्षासुरमहोरगाः ।
सर्वे न्यायपथे स्थित्वा रामाज्ञां शिरसा दधुः ५१।
परोपकरणेयुक्ताः स्वधर्मसुखनिर्वृताः ।
विद्याविनोदगमिता दिनरात्रिक्षणाः शुभाः ५२।
वातोऽपि मार्गसंस्थानां बलान्नाहरते महान् ।
वासांस्यपि तु सूक्ष्माणि तत्र चौरकथा नहि ५३।
धनदो ह्यर्थिनां रामः कारुण्यश्च कृपानिधिः ।
भ्रातृभिः सहितो नित्यं गुरुदेवस्तुतिं व्यधात् ५४।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे रघुवरस्य राज्याभिषेकोनाम चतुर्थोऽध्यायः ४।