पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः)/अध्यायः ०५

विकिस्रोतः तः
← अध्यायः ०४ पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः)
अध्यायः ०५
[[लेखकः :|]]
अध्यायः ०६ →

शौनक उवाच-
कथयस्व महाप्राज्ञ पुत्रहीनो जनो भवेत् ।
कर्मणा केन वै सूत पुत्रो भवति केन च १।
सूत उवाच-
एतत्पृष्टः पुरा ब्रह्मा नारदेन महात्मना ।
स यदाह तदा तं च शृणुष्व मुनिपुंगव २।
नारद उवाच-
पितामह महाप्राज्ञ सर्वतत्त्वार्थपारग ।
अपुत्रो वै भवेन्मर्त्यः कर्मणा केन पद्मज ३।
वंध्या स्त्री वा भवेत्केन वृजिनेन ममाग्रतः ।
कथय शृण्वतो वै मे सर्वप्राणिहिते रत ४।
दुहिता जायते केन कर्मणा वा नपुंसकः ।
मृतवत्सो भवेत्केन मृतवत्सातिदुःखिता ।
केन पुण्येन भो ब्रह्मन्पुनः पुत्रो भवेद्वद ५।
ब्रह्मोवाच-
कथयामि समासेन सावधानेन तच्छ्रणु ।
वृत्तांतं पृच्छसि त्वं वै शृण्वतां विस्मयप्रदम् ६।
पूर्वजन्मनि यो मर्त्यो वर्तनं ब्राह्मणस्य च ।
हरेद्वा हारयेदत्र पुत्रहीनो भवेत्किल ७।
इह जन्मनि यो मर्त्यः पुराणश्रवणं हि च ।
ससस्या भूमेर्दानं च कुर्याद्वै श्रद्धयान्वितः ८।
धेनुं बहुगुणां हैमीं बहुदुग्धां सदक्षिणाम् ।
सुवर्णप्रतिमां चैव तस्य पुत्रो भवेद्ध्रुवम् ९।
पूर्वजन्मनि या नारी परबालकघातनम् ।
करोति कपटेनैव बालहीना भवेद्ध्रुवम् १०।
सौवर्णप्रतिमादानं या नारी श्रद्धयान्विता ।
कुर्यात्पानं ब्राह्मणस्य भक्त्या वै चरणोदकम् ११।
पुराणश्रवणं चैव दद्याद्वै बहुदक्षिणाम् ।
बह्वपत्या जीववत्सा भवेन्नास्त्यत्र संशयः १२।
जले निमग्नं बालं यो दृष्ट्वा या न समुद्धरेत् ।
इह जन्मन्यपुत्रो वै साऽपुत्री च भवेद्ध्रुवम् १३।
वृषभं चैव कूष्मांडं ससुवर्णं सवस्त्रकम् ।
दद्याद्दानं ब्राह्मणस्य कुर्याद्बालव्रतं शुभम् १४।
गौरीं कन्यां तथा कुर्यात्पुराणश्रवणं हि यः ।
पुत्रो वै जायते तस्य सर्वपातकनाशनम् १५।
पूर्वजन्मनि यो मर्त्यो निराशं चातिथिं द्विज ।
कुर्यात्क्रोधेन दंडं च पुत्रहीनो भवेद्ध्रुवम् १६।
ब्राह्मणं चातिथिं चैव कुर्याद्भक्त्या प्रपूजनम् ।
अन्नदानं जलं चैव तथा देवालयं शुभम् १७।
पूर्वजन्मनि या नारी भ्रूणहत्यां च यो नरः ।
कुर्यात्सा मृतवत्सा च मृतवत्सो भवेद्ध्रुवम् १८।
या नारी स्वामिसहिता कुर्याच्च हरिवासरम् ।
सुपुत्रा भर्तृसुभगा भवेत्सा प्रतिजन्मनि १९।
यो नरो गोधनं कुर्याच्छूद्रः कुर्याद्विमोहितः ।
ब्राह्मणीहरणं वापि कर्मणा स नपुंसकः २०।
इदं तु वृजिनं कृत्वा पश्चात्पुण्यं करोति यः ।
इह पुण्यप्रभावेण दुहिता जायते द्विज २१।
आसीत्त्रेतायुगे राजा श्रीधरो नामतो द्विज ।
अपुत्रो धनवांस्तस्य जाया हेमप्रभावती २२।
व्यासं सकलशास्त्रज्ञं सर्वलोकहितैषिणम् ।
आगतं चैव पप्रच्छ चापुत्रोऽहं कथं द्विज २३।
उवाच नृपतेः श्रुत्वा वचनं विनयान्वितम् ।
राज्ञा दत्ते च पीठे च निर्मिते कनकादिभिः २४।
राजाराज्ञी तस्य पादौ धौतं कृत्वा च हर्षितौ ।
पीत्वा पादोदकं द्वौ च सर्वपातकनाशनम् २५।
व्यास उवाच-
राजन्शृणुष्व यत्पृष्टमपुत्रो येन कर्मणा ।
तवेयं राज्ञी चापुत्री चैकपत्नीव्रतस्तथा २६।
पूर्वजन्मनि चंद्रस्त्वं नाम्ना वरतनु स्मृतः ।
भार्या तवापि शुभ्रांगी नाम्ना वै शंकरी स्मृता २७।
एकदा पथियातौ च नीचपुत्रं जलेपि च ।
मग्नं दृष्ट्वा हेलया च गतौ स पंचतां गतः २८।
बहुपुण्यप्रभावेण राज्ञीराजा गतौ युवाम् ।
तेन कर्मविपाकेन युवायोर्न भवेत्सुतः २९।
राजोवाच-
इदानीं केन पुण्येन सुतो वै जायते प्रभो ।
अपुत्रस्य मनुष्याणां जीवनं हि निरर्थकम् ३०।
व्यास उवाच-
सवस्त्रं चैव कूष्मांडं वृषभं ससुवर्णकम् ।
देहि दानं ब्राह्मणस्य कुरु बालव्रतं तथा ३१।
गौरीं कन्यां तथा देहि पुराणश्रवणं कुरु ।
पुत्रो वै जायते तत्र सर्वपातकनाशनम् ३२।
ब्रह्मोवाच-
इति श्रुत्वा ततो राजा व्यासोक्तं दानमुत्तमम् ।
पुराणश्रवणं चैव चकार गतकिल्बिषः ३३।
ततः पुत्रो वर्षमध्ये बभूव सर्वपूजितः ।
अभूद्राजा सार्वभौमः सुंदरः कुलनायकः ३४।
सूत उवाच-
य इदं शृणुयाद्भक्त्या करोति दानमुत्तमम् ।
अपुत्रो लभते पुत्रं संक्षेपात्कथितं मया ३५।
भक्त्या श्रुत्वा तु या नारी कुर्याद्ब्राह्मणपूजनम् ।
सुपुत्रा सा भवेन्नित्यं शास्त्रोक्तविधिना द्विज ३६।
सुवर्णं रजतं वस्त्रं पुष्पमाल्यं च चंदनम् ।
यो दद्यात्पुस्तके भक्त्या सर्वपापप्रणाशनम् ३७।
पूर्वजन्मनि यो मूढो ब्रह्मबालकघातकः ।
तस्य क्रूरो भवेत्पुत्रः सप्तजन्मांतरैर्द्विजः ३८।
इति श्रीपाद्मे महापुराणे ब्रह्मखंडे ब्रह्मनारदसंवादे कर्मविपाककथनंनाम पंचमोऽध्यायः ५।