पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः १०३

विकिस्रोतः तः
← अध्यायः १०२ पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः १०३
अज्ञातलेखकः
अध्यायः १०४ →

कुंजल उवाच-
अशोकसुंदरी जाता सर्वयोषिद्वरा तदा ।
रेमे सुनंदने पुण्ये सर्वकामगुणान्विते १।
सुरूपाभिः सुकन्याभिर्देवानां चारुहासिनी ।
सर्वान्भोगान्प्रभुंजाना गीतनृत्यविचक्षणा २।
विप्रचित्तेः सुतो हुंडो रौद्रस्तीव्रश्च सर्वदा ।
स्वेच्छाचारो महाकामी नंदनं प्रविवेश ह ३।
अशोकसुंदरीं दृष्ट्वा सर्वालंकारसंयुताम् ।
तस्यास्तु दर्शनाद्दैत्यो विद्धः कामस्य मार्गणैः ४।
तामुवाच महाकायः का त्वं कस्यासि वा शुभे ।
कस्मात्त्वं कारणाच्चात्र आगतासि वनोत्तमम् ५।
अशोकसुंदर्युवाच-
शिवस्यापि सुपुण्यस्य सुताहं शृणु सांप्रतम् ।
स्वसाहं कार्तिकेयस्य जननी गोत्रजापि मे ६।
बालभावेन संप्राप्ता लीलया नंदनं वनम् ।
भवान्कोहि किमर्थं तु मामेवं परिपृच्छति ७।
हुंड उवाच-
विप्रचित्तेः सुतश्चाहं गुणलक्षणसंयुतः ।
हुंडेति नाम्ना विख्यातो बलवीर्यमदोद्धतः ८।
दैत्यानामप्यहं श्रेष्ठो मत्समो नास्ति राक्षसः ।
देवेषु मर्त्यलोकेषु तपसा यशसा कुले ९।
अन्येषु नागलोकेषु धनभोगैर्वरानने ।
दर्शनात्ते विशालाक्षि हतः कंदर्पमार्गणैः १०।
शरणं ते ह्यहं प्राप्तः प्रसादसुमुखी भव ।
भव स्ववल्लभा भार्या मम प्राणसमा प्रिया ११।
अशोकसुंदर्युवाच-
श्रूयतामभिधास्यामि सर्वसंबंधकारणम् ।
भवितव्या सुजातस्य लोके स्त्री पुरुषस्य हि १२।
भवितव्यस्तथा भर्ता स्त्रिया यः सदृशो गुणैः ।
संसारे लोकमार्गोयं शृणु हुंड यथाविधि १३।
अस्त्येव कारणं चात्र यथा तेन भवाम्यहम् ।
सुभार्या दैत्यराजेंद्र शृणुष्व यतमानसः १४।
वृक्षराजादहं जाता यदा काले महामते ।
शंभोर्भावं सुसंगृह्य पार्वत्या कल्पिता ह्यहम् १५।
देवस्यानुमते देव्या सृष्टो भर्ता ममैव हि ।
सोमवंशे महाप्राज्ञः स धर्मात्मा भविष्यति १६।
जिष्णुर्जिष्णुसमो वीर्ये तेजसा पावकोपमः ।
सर्वज्ञः सत्यसंधश्च त्यागे वैश्रवणोपमः १७।
यज्वा दानपतिः सोपि रूपेण मन्मथोपमः ।
नहुषोनाम धर्मात्मा गुणशील महानिधिः १८।
देव्या देवेन मे दत्तःख्यातोभर्ताभविष्यति ।
तस्मात्सर्वगुणोपेतं पुत्रमाप्स्यामि सुंदरम् १९।
इंद्रोपेंद्र समं लोके ययातिं जनवल्लभम् ।
लप्स्याम्यहं रणे धीरं तस्माच्छंभोः प्रसादतः २०।
अहं पतिव्रता वीर परभार्या विशेषतः ।
अतस्त्वं सर्वथा हुंड त्यज भ्रांतिमितो व्रज २१।
प्रहस्यैव वचो ब्रूते अशोकसुंदरीं प्रति ।
हुंड उवाच-
नैव युक्तं त्वया प्रोक्तं देव्या देवेन चैव हि २२।
नहुषोनाम धर्मात्मा सोमवंशे भविष्यति ।
भवती वयसा श्रेष्ठा कनिष्ठो न स युज्यते २३।
कनिष्ठा स्त्री प्रशस्ता तु पुरुषो न प्रशस्यते ।
कदा स पुरुषो भद्रे तव भर्ता भविष्यति २४।
तारुण्यं यौवनं चापि नाशमेवं प्रयास्यति ।
यौवनस्य बलेनापि रूपवत्यः सदा स्त्रियः २५।
पुरुषाणां वल्लभत्वं प्रयांति वरवर्णिनि ।
तारुण्यं हि महामूलं युवतीनां वरानने २६।
तस्या धारेण भुंजंति भोगान्कामान्मनोनुगान् ।
कदा सोभ्येष्यते भद्रे आयोः पुत्रः शृणुष्व मे २७।
यौवनं वर्ततेऽद्यैव वृथा चैव भविष्यति ।
गर्भत्वं च शिशुत्वं च कौमारं च निशामय २८।
कदासौ यौवनोपेतस्तव योग्यो भविष्यति ।
यौवनस्य प्रभावेन पिबस्व मधुमाधवीम् २९।
मया सह विशालाक्षि रमस्व त्वं सुखेन वै ।
हुंडस्य वचनं श्रुत्वा शिवस्य तनया पुनः ३०।
उवाच दानवेंद्रं तं साध्वसेन समन्विता ।
अष्टाविंशतिके प्राप्ते द्वापराख्ये युगे तदा ३१।
शेषावतारो धर्मात्मा वसुदेवसुतो बलः ।
रेवतस्य सुतां दिव्यां भार्यां स च करिष्यति ३२।
सापि जाता महाभाग कृताख्ये हि युगोत्तमे ।
युगत्रयप्रमाणेन सा हि ज्येष्ठा बलादपि ३३।
बलस्य सा प्रिया जाता रेवती प्राणसंमिता ।
भविष्यद्वापरे प्राप्त इह सा तु भविष्यति ३४।
मायावती पुरा जाता गंधर्वतनया वरा ।
अपहृत्य नियम्यैव शंबरो दानवोत्तमः ३५।
तस्या भर्ता समाख्यातो माधवस्य सुतो बली ।
प्रद्युम्नो नाम वीरेशो यादवेश्वरनंदनः ३६।
तस्मिन्युगे भविष्येत भाव्यं दृष्टं पुरातनैः ।
व्यासादिभिर्महाभागैर्ज्ञानवद्भिर्महात्मभिः ३७।
एवं हि दृश्यते दैत्य वाक्यं देव्या तदोदितम् ।
मां प्रति हि जगद्धात्र्या पुत्र्या हिमवतस्तदा ३८।
त्वं तु लोभेन कामेन लुब्धो वदसि दुष्कृतम् ।
किल्बिषेण समाजुष्टं वेदशास्त्रविवर्जितम् ३९।
यद्यस्यदिष्टमेवास्ति शुभं वाप्यशुभं दृढम् ।
पूर्वकर्मानुसारेण तत्तस्य परिजायते ४०।
देवानां ब्राह्मणानां च वदने यत्सुभाषितम् ।
निःसरेद्यदि सत्यं तदन्यथा नैव जायते ४१।
मद्भाग्यादेवमाज्ञातं नहुषस्यापि तस्य च ।
समायोगं विचार्यैवं देव्या प्रोक्तं शिवेन च ४२।
एवं ज्ञात्वा शमं गच्छ त्यज भ्रांतिं मनःस्थिताम् ।
नैव शक्तो भवान्दैत्य मे मनश्चालितुं ध्रुवम् ४३।
पतिव्रता दृढा चित्ते स को मे चालितुं क्षमः ।
महाशापेन धक्ष्यामि इतो गच्छ महासुर ४४।
एवमाकर्ण्य तद्वाक्यं हुंडो वै दानवो बली ।
मनसा चिंतयामास कथं भार्या भवेदियम् ४५।
विचिंत्य हुंडो मायावी अंतर्धानं समागतः ।
ततो निष्क्रम्य वेगेन तस्मात्स्थानाद्विहाय ताम् ।
अन्यस्मिन्दिवसे प्राप्ते मायां कृत्वा तमोमयीम् ४६।
दिव्यं मायामयं रूपं कृत्वा नार्यास्तु दानवः ।
मायया कन्यका रूपो बभूव मम नंदन ४७।
सा कन्यापि वरारोहा मायारूपागमत्ततः ।
हास्यलीला समायुक्ता यत्रास्ते भवनंदिनी ४८।
उवाच वाक्यं स्निग्धेव अशोकसुंदरीं प्रति ।
कासि कस्यासि सुभगे तिष्ठसि त्वं तपोवने ४९।
किमर्थं क्रियते बाले कामशोषणकं तपः ।
तन्ममाचक्ष्व सुभगे किंनिमित्तं सुदुष्करम् ५०।
तन्निशम्य शुभं वाक्यं दानवेनापि भाषितम् ।
मायारूपेण छन्नेन साभिलाषेण सत्वरम् ५१।
आत्मसृष्टि सुवृत्तांतं प्रवृत्तं तु यथा पुरा ।
तपसः कारणं सर्वं समाचष्ट सुदुःखिता ५२।
उपप्लवं तु तस्यापि दानवस्य दुरात्मनः ।
मायारूपं न जानाति सौहृदात्कथितं तया ५३।
हुंड उवाच-
पतिव्रतासि हे देवि साधुव्रतपरायणा ।
साधुशीलसमाचारा साधुचारा महासती ५४।
अहं पतिव्रता भद्रे पतिव्रतपरायणा ।
तपश्चरामि सुभगे भर्तुरर्थे महासती ५५।
मम भर्ता हतस्तेन हुंडेनापि दुरात्मना ।
तस्य नाशाय वै घोरं तपस्यामि महत्तपः ५६।
एहि मे स्वाश्रमे पुण्ये गंगातीरे वसाम्यहम् ।
अन्यैर्मनोहरैर्वाक्यैरुक्ता प्रत्ययकारकैः ५७।
हुंडेन सखिभावेन मोहिता शिवनंदिनी ।
समाकृष्टा सुवेगेन महामोहेन मोहिता ५८।
आनीतात्मगृहं दिव्यमनौपम्यं सुशोभनम् ।
मेरोस्तु शिखरे पुत्र वैडूर्याख्यं पुरोत्तमम् ५९।
अस्ति सर्वगुणोपेतं कांचनाख्यं महाशिवम् ।
तुंगप्रासादसंबाधैः कलशैर्दंडचामरैः ६०।
नानवृक्षसमोपेतैर्वनैर्नीलैर्घनोपमैः ।
वापीकूपतडागैश्च नदीभिस्तु जलाशयैः ६१।
शोभमानं महारत्नैः प्राकारैर्हेमसंयतैः ।
सर्वकामसमृद्धार्थं संपूर्णं दानवस्य हि ६२।
ददृशे सा पुरं रम्यमशोकसुंदरी तदा ।
कस्य देवस्य संस्थानं कथयस्व सखे मम ६३।
सोवाच दानवेंद्रस्य दृष्टपूर्वस्य वै त्वया ।
तस्य स्थानं महाभागे सोऽहं दानवपुंगवः ६४।
मया त्वं तु समानीता मायया वरवर्णिनि ।
तामाभाष्य गृहं नीता शातकौंभं सुशोभनम् ६५।
नानावेश्मैः समाजुष्टं कैलासशिखरोपमम् ।
निवेश्य सुंदरीं तत्र दोलायां कामपीडितः ६६।
पुनः स्वरूपी दैत्येंद्रः कामबाणप्रपीडितः ।
करसंपुटमाबध्य उवाच वचनं तदा ६७।
यं यं त्वं वांछसे भद्रे तं तं दद्मि न संशयः ।
भज मां त्वं विशालाक्षि भजंतं कामपीडितम् ६८।
श्रीदेव्युवाच-
नैव चालयितुं शक्तो भवान्मां दानवेश्वरः ।
मनसापि न वै धार्यं मम मोहं समागतम् ६९।
भवादृशैर्महापापैर्देवैर्वा दानवाधमैः ।
दुष्प्राप्याहं न संदेहो मा वदस्व पुनः पुनः ७०।
स्कंदानुजा सा तपसाभियुक्ता जाज्वल्यमाना महता रुषा च ।
संहर्तुकामा परि दानवं तं कालस्य जिह्वेव यथा स्फुरंती ७१।
पुनरुवाच सा देवी तमेवं दानवाधमम् ।
उग्रं कर्म कृतं पाप चात्मनाशनहेतवे ७२।
आत्मवंशस्य नाशाय स्वजनस्यास्य वै त्वया ।
दीप्ता स्वगृहमानीता सुशिखा कृष्णवर्त्मनः ७३।
यथाऽशुभः कूटपक्षी सर्वशोकैः समुद्गतः ।
गृहं तु विशते यस्य तस्य नाशं प्रयच्छति ७४।
स्वजनस्य च सर्वस्य सधनस्य कुलस्य च ।
स द्विजो नाशमिच्छेत विशत्येव यदा गृहम् ७५।
तथा तेहं गृहं प्राप्ता तव नाशं समीहती ।
पुत्राणां धनधान्यस्य तव वंशस्य सांप्रतम् ७६।
जीवं कुलं धनं धान्यं पुत्रपौत्रादिकं तव ।
सर्वं ते नाशयित्वाहं यास्यामि च न संशयः ७७।
यथा त्वयाहमानीता चरंती परमं तपः ।
पतिकामा प्रवांच्छंती नहुषं चायुनंदनम् ७८।
तथा त्वां मम भर्ता च नाशयिष्यति दानव ।
मन्निमित्तउपायोऽयं दृष्टो देवेन वै पुरा ७९।
सत्येयं लौकिकी गाथा यां गायंति विदो जनाः ।
प्रत्यक्षं दृश्यते लोके न विंदंति कुबुद्धयः ८०।
येन यत्र प्रभोक्तव्यं यस्माद्दुःखसुखादिकम् ।
स एव भुंजते तत्र तस्मादेव न संशयः ८१।
कर्मणोस्य फलं भुंक्ष्व स्वकीयस्य महीतले ।
यास्यसे निरयस्थानं परदाराभिमर्शनात् ८२।
सुतीक्ष्णं हि सुधारं तु सुखड्गं च विघट्टति ।
अंगुल्यग्रेण कोपाय तथा मां विद्धि सांप्रतम् ८३।
सिंहस्य संमुखं गत्वा क्रुद्धस्य गर्जितस्य च ।
को लुनाति मुखात्केशान्साहसाकारसंयुतः ८४।
सत्याचारां दमोपेतां नियतां तपसि स्थिताम् ।
निधनं चेच्छते यो वै स वै मां भोक्तुमिच्छति ८५।
समणिं कृष्णसर्पस्य जीवमानस्य सांप्रतम् ।
गृहीतुमिच्छते सो हि यथा कालेन प्रेषितः ८६।
भवांस्तु प्रेषितो मूढ कालेन कालमोहितः ।
तदा ते ईदृशी जाता कुमतिः किं नपश्यसि ८७।
ऋते तु आयुपुत्रेण समालोकयते हि कः ।
अन्यो हि निधनं याति ममरूपावलोकनात् ८८।
एवमाभाषयित्वा तं गंगातीरं गता सती ।
सशोका दुःखसंविग्ना नियतानि यमान्विता ८९।
पूर्वमाचरितं घोरं पतिकामनया तपः ।
तव नाशार्थमिच्छंती चरिष्ये दारुणं पुनः ९०।
यदा त्वां निहतं दुष्टं नहुषेण महात्मना ।
निशितैर्वज्रसंकाशैर्बाणैराशीविषोपमैः ९१।
रणे निपतितं पाप मुक्तकेशं सलोहितम् ।
गतासुं च प्रपश्यामि तदा यास्याम्यहं पतिम् ९२।
एवं सुनियमं कृत्वा गंगातीरमनुत्तमम् ।
संस्थिता हुंडनाशाय निश्चला शिवनंदिनी ९३।
वह्नेर्यथादीप्तिमती शिखोज्ज्वला तेजोभियुक्ता प्रदहेत्सुलोकान् ।
क्रोधेन दीप्ता विबुधेशपुत्री गंगातटे दुश्चरमाचरत्तपः ९४।
कुंजल उवाच-
एवमुक्ता महाभाग शिवस्य तनया गता ।
गंगांभसि ततः स्नात्वा स्वपुरे कांचनाह्वये ९५।
तपश्चचार तन्वंगी हुंडस्य वधहेतवे ।
अशोकसुंदरी बाला सत्येन च समन्विता ९६।
हुंडोपि दुःखितोभूतः शापदग्धेन चेतसा ।
चिंतयामास संतप्त अतीव वचनानलैः ९७।
समाहूय अमात्यं तं कंपनाख्यमथाब्रवीत् ।
समाचष्ट स वृत्तांतं तस्याः शापोद्भवं महत् ९८।
शप्तोस्म्यशोकसुंदर्या शिवस्यापि सुकन्यया ।
नहुषस्यापि मे भर्त्तुस्त्वं तु हस्तान्मरिष्यसि ९९।
नैव जातस्त्वसौ गर्भ आयोर्भार्या च गुर्विणी ।
यथा सत्याद्व्यलीकस्तु तस्याः शापस्तथा कुरु १००।
कंपन उवाच-
अपहृत्य प्रियां तस्य आयोश्चापि समानय ।
अनेनापि प्रकारेण तव शत्रुर्न जायते १०१।
नो वा प्रपातयस्व त्वं गर्भं तस्याः प्रभीषणैः ।
अनेनापि प्रकारेण तव शत्रुर्न जायते १०२।
जन्मकालं प्रतीक्षस्व नहुषस्य दुरात्मनः ।
अपहृत्य समानीय जहि त्वं पापचेतनम् १०३।
एवं संमंत्र्य तेनापि कंपनेन स दानवः ।
अभूत्स उद्यमोपेतो नहुषस्य प्रणाशने १०४।
विष्णुरुवाच-
एलपुत्रो महाभाग आयुर्नाम क्षितीश्वरः ।
सार्वभौमः स धर्मात्मा सत्यव्रतपरायणः १०५।
इंद्रोपेंद्रसमो राजा तपसा यशसा बलैः ।
दानयज्ञैः सुपुण्यैश्च सत्येन नियमेन च १०६।
एकच्छत्रेण वै राज्यं चक्रे भूपतिसत्तमः ।
पृथिव्यां सर्वधर्मज्ञः सोमवंशस्य भूषणम् १०७।
पुत्रं न विंदते राजा तेन दुःखी व्यजायत ।
चिंतयामास धर्मात्मा कथं मे जायते सुतः १०८।
इति चिंतां समापेदे आयुश्च पृथिवीपतिः ।
पुत्रार्थं परमं यत्नमकरोत्सुसमाहितः १०९।
अत्रिपुत्रो महात्मा वै दत्तात्रेयो महामुनिः ।
क्रीडमानः स्त्रिया सार्द्धं मदिरारुणलोचनः ११०।
वारुण्या मत्त धर्मात्मा स्त्रीवृंदैश्च समावृतः ।
अंके युवतिमाधाय सर्वयोषिद्वरां शुभाम् १११।
गायते नृत्यते विप्रः सुरां च पिबते भृशम् ।
विना यज्ञोपवीतेन महायोगीश्वरोत्तमः ११२।
पुष्पमालाभिर्दिव्याभिर्मुक्ताहारपरिच्छदैः ।
चंदनागुरुदिग्धांगो राजमानो मुनीश्वरः ११३।
तस्याश्रमं नृपो गत्वा तं दृष्ट्वा द्विजसत्तमम् ।
प्रणाममकरोन्मूर्ध्ना दण्डवत्सुसमाहितः ११४।
अत्रिपुत्रः स धर्मात्मा समालोक्य नृपोत्तमम् ।
आगतं पुरतो भक्त्या अथ ध्यानं समास्थितः ११५।
एवं वर्षशतं प्राप्तं तस्य भूपस्य सत्तम ।
निश्चलं शांतिमापन्नं मानसं भक्तितत्परम् ११६।
समाहूय उवाचेदं किमर्थं क्लिश्यसे नृप ।
ब्रह्माचारेण हीनोस्मि ब्रह्मत्वं नास्ति मे कदा ११७।
सुरामांसप्रलुब्धोऽस्मि स्त्रियासक्तः सदैव हि ।
वरदाने न मे शक्तिरन्यं शुश्रूष ब्राह्मणम् ११८।
आयुरुवाच-
भवादृशो महाभाग नास्ति ब्राह्मणसत्तमः ।
सर्वकामप्रदाता वै त्रैलोक्ये परमेश्वरः ११९।
अत्रिवंशे महाभाग गोविंदः परमेश्वरः ।
ब्राह्मणस्य स्वरूपेण भवान्वै गरुडध्वजः १२०।
नमोऽस्तु देवदेवेश नमोऽस्तु परमेश्वर ।
त्वामहं शरणं प्राप्तः शरणागतवत्सल १२१।
उद्धरस्व हृषीकेश मायां कृत्वा प्रतिष्ठसि ।
विश्वस्थानां प्रजानां तु विद्वांसं विश्वनायकम् १२२।
जानाम्यहं जगन्नाथं भवंतं मधुसूदनम् ।
मामेव रक्ष गोविंद विश्वरूप नमोस्तु ते १२३।
कुंजल उवाच-
गते बहुतिथे काले दत्तात्रेयो नृपोत्तमम् ।
उवाच मत्तरूपेण कुरुष्व वचनं मम १२४।
कपाले मे सुरां देहि पाचितं मांसभोजनम् ।
एवमाकर्ण्य तद्वाक्यं स चायुः पृथिवीपतिः १२५।
उत्सुकस्तु कपालेन सुरामाहृत्य वेगवान् ।
पलं सुपाचितं चैव च्छित्त्वा हस्तेन सत्वरम् १२६।
नृपेंद्रः प्रददौ चापि दत्तात्रेयाय सत्तम ।
अथ प्रसन्नचेताः स संजातो मुनिपुंगवः १२७।
दृष्ट्वा भक्तिं प्रभावं च गुरुशुश्रूषणं परम् ।
समुवाच नृपेंद्रं तमायुं प्रणतमानसम् १२८।
वरं वरय भद्रं ते दुर्लभं भुवि भूपते ।
सर्वमेव प्रदास्यामि यंयमिच्छसि सांप्रतम् १२९।
राजोवाच-
भवान्दाता वरं सत्यं कृपया मुनिसत्तम ।
पुत्रं देहि गुणोपेतं सर्वज्ञं गुणसंयुतम् १३०।
देववीर्यं सुतेजं च अजेयं देवदानवैः ।
क्षत्रियै राक्षसैर्घोरैर्दानवैः किन्नरैस्तथा १३१।
देवब्राह्मणसंभक्तः प्रजापालो विशेषतः ।
यज्वा दानपतिः शूरः शरणागतवत्सलः १३२।
दाता भोक्ता महात्मा च वेदशास्त्रेषु पंडितः ।
धनुर्वेदेषु निपुणः शास्त्रेषु च परायणः १३३।
अनाहतमतिर्धीरः संग्रामेष्वपराजितः ।
एवं गुणः सुरूपश्च यस्माद्वंशः प्रसूयते १३४।
देहि पुत्रं महाभाग ममवंशप्रधारकम् ।
यदि चापि वरो देयस्त्वया मे कृपया विभो १३५।
दत्तात्रेय उवाच-।
एवमस्तु महाभाग तव पुत्रो भविष्यति ।
गृहे वंशकरः पुण्यः सर्वजीवदयाकरः १३६।
एभिर्गुणैस्तु संयुक्तो वैष्णवांशेन संयुतः ।
राजा च सार्वभौमश्च इंद्रतुल्यो नरेश्वरः १३७।
एवं खलु वरं दत्वा ददौ फलमनुत्तमम् ।
भूपमाह महायोगी सुभार्यायै प्रदीयताम् १३८।
एवमुक्त्वा विसृज्यैव तमायुं प्रणतं पुरः ।
आशीर्भिरभिनंद्यैव अंतर्द्धानमधीयत १३९।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे त्र्यधिकशततमोऽध्यायः १०३।