पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०९१

विकिस्रोतः तः
← अध्यायः ०९० पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः ९१
अज्ञातलेखकः
अध्यायः ०९२ →

कुंजल उवाच-
ब्रह्महत्याभिभूतस्तु सहस्राक्षो यदा पुरा ।
गौतमस्य प्रियासंगादगम्यागमनं महत् १।
संजातं पातकं तस्य त्यक्तो देवैश्च ब्राह्मणैः ।
सहस्राक्षस्तपस्तेपे निरालंबो निराश्रयः २।
तपोंते देवताः सर्वा ऋषयो यक्षकिन्नराः ।
देवराजस्य पूजार्थमभिषेकं प्रचक्रिरे ३।
देशं मालवकं नीत्वा देवराजं सुतोत्तम ।
चक्रे स्नानं महाभाग कुंभैरुदकपूरितैः ४।
स्नापितुं प्रथमं नीतो वाराणस्यां स्वयं ततः ।
प्रयागे तु सहस्राक्ष अर्घतीर्थे ततः पुनः ५।
पुष्करेण महात्मासौ स्नापितः स्वयमेव हि ।
ब्रह्मादिभिः सुरैः सर्वैर्मुनिवृंदैर्द्विजोत्तम ६।
नागैर्वृक्षैर्नागसर्पैर्गंधर्वैस्तु सकिन्नरैः ।
स्नापितो देवराजस्तु वेदमंत्रैः सुसंस्कृतः ७।
मुनिभिः सर्वपापघ्नैस्तस्मिन्काले द्विजोत्तम ।
शुद्धे तस्मिन्महाभागे सहस्राक्षे महात्मनि ८।
ब्रह्महत्या गता तस्य अगम्यागमनं तथा ।
ब्रह्महत्या ततो नष्टा अगम्यागमनेन च ९।
पापेन तेन घोरेण सार्द्धमिंद्रस्य भूतले ।
सुप्रसन्नः सहस्राक्षस्तीर्थेभ्यो हि वरं ददौ १०।
भवंतस्तीर्थराजानो भविष्यथ न संशयः ।
मत्प्रसादात्पवित्राश्च यस्मादहं विमोक्षितः ११।
सुघोरात्किल्बिषादत्र युष्माभिर्विमलैरहम् ।
एवं तेभ्यो वरं दत्वा मालवाय वरं ददौ १२।
यस्मात्त्वया मलं मेऽद्य विधृतं श्रमदायकम् ।
तस्मात्त्वमन्नपानैश्च धनधान्यैरलंकृतः १३।
भविष्यसि न संदेहो मत्प्रसादान्न संशयः ।
सुदुःकालैर्विना त्वं तु भविष्यसि सुपुण्यवान् १४।
एवं तस्मै वरं दत्वा देवराजः पुरंदरः ।
क्षेत्राणि सर्वतीर्थानि देशो मालवकस्तथा १५।
आखंडलेन सार्द्धं ते स्वस्थानं प्रतिजग्मिरे ।
सूत उवाच-
तदाप्रभृति चत्वारः प्रयागः पुष्करस्तथा १६।
वाराणसी चार्घतीर्थं प्राप्ता राजत्वमुत्तमम् १७।
कुंजल उवाच-
अस्ति पंचालदेशेषु विदुरो नाम क्षत्रियः ।
तेन मोहप्रसंगेन ब्राह्मणो निहतः पुराः १८।
शिखासूत्रविहीनस्तु तिलकेन विवर्जितः ।
भिक्षार्थमटतेसोऽपि ब्रह्मघ्नोहं समागतः १९।
ब्रह्मघ्नाय सुरापाय भिक्षा चान्नं प्रदीयताम् ।
गृहेष्वेवं समस्तेषु भ्रमते याचते पुरा २०।
एवं सर्वेषु तीर्थेषु अटित्वैव समागतः ।
ब्रह्महत्या न तस्यापि प्रयाति द्विजसत्तम २१।
वृक्षच्छायां समाश्रित्यदह्यमानेन चेतसा ।
संस्थितो विदुरः पापो दुःखशोकसमन्वितः २२।
चंद्रशर्मा ततो विप्रो महामोहेन पीडितः ।
न्यवसन्मागधे देशे गुरुघातकरश्च सः २३।
स्वजनैर्बंधुवर्गैश्च परित्यक्तो दुरात्मवान् ।
स हि तत्र समायातो यत्रासौ विदुरः स्थितः २४।
शिखासूत्रविहीनस्तु विप्रलिंगैर्विवर्जितः ।
तदासौ पृच्छितस्तेन विदुरेण दुरात्मना २५।
भवान्को हि समायातोः दुर्भगो दग्धमानसः ।
विप्रलिंगविहीनस्तु कस्मात्त्वं भ्रमसे महीम् २६।
विदुरेणोक्तमात्रस्तु चंद्रशर्मा द्विजाधमः ।
आचष्टे सर्वमेवापि यथापूर्वकृतं स्वकम् २७।
पातकं च महाघोरं वसता च गुरोर्गृहे ।
महामोहगतेनापि क्रोधेनाकुलितेन च २८।
गुरोर्घातः कृतः पूर्वं तेन दग्धोस्मि सांप्रतम् ।
चंद्रशर्मा च वृत्तांतमुक्त्वा सर्वमपृच्छत २९।
भवान्को हि सुदुःखात्मा वृक्षच्छायां समाश्रितः ।
विदुरेण समासेन आत्मपापं निवेदितम् ३०।
अथ कश्चिद्द्विजः प्राप्तस्तृतीयः श्रमकर्षितः ।
वेदशर्मेति वै नाम बहुपातकसंचयः ३१।
द्वाभ्यामपि सुसंपृष्टः को भवान्दुःखिताकृतिः ।
कस्माद्भ्रमसि वै पृथ्वीं वद भावं त्वमात्मनः ३२।
वेदशर्मा ततः सर्वमात्मचेष्टितमेव च ।
कथयामास ताभ्यां वै ह्यगम्यागमनं कृतम् ३३।
धिक्कृतः सर्वलोकैश्च अन्यैः स्वजनबांधवैः ।
तेन पापेन संलिप्तो भ्रमाम्येवं महीमिमाम् ३४।
वंजुलो नाम वैश्योथ सुरापायी समागतः ।
स गोघ्नश्च विशेषेण तैश्च पृष्टो यथा पुरा ३५।
तेन आवेदितं सर्वं पातकं यत्पुराकृतम् ।
तैराकर्णितमन्यैश्च सर्वं तस्यप्रभाषितम् ३६।
एवं चत्वारःपापिष्ठा एकस्थानं समागताः ।
कः कस्यापि न संपर्कं भोजनाच्छादनेन च ३७।
करोति च महाभाग वार्तां चक्रुः परस्परम् ।
न विशंत्यासने चैके न स्वपंत्येकसंस्तरे ३८।
एवं दुःखसमाविष्टा नानातीर्थेषु वै गताः ।
तेषां तु पापका घोरा न नश्यंति च नंदन ३९।
सामर्थ्यं नास्ति तीर्थानां महापातकनाशने ।
विदुराद्यास्ततस्ते तु गताः कालंजरं गिरिम् ४०।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थे च्यवनचरित्रे एकनवतितमोऽध्यायः ९१।