पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०६५

विकिस्रोतः तः
← अध्यायः ०६४ पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः ६५
अज्ञातलेखकः
अध्यायः ०६६ →

ययातिरुवाच-
धर्मस्य रक्षकः कायो मातले चात्मना सह ।
नाकमेष न प्रयाति तन्मे त्वं कारणं वद १।
मातलिरुवाच-
पंचानामपि भूतानां संगतिर्नास्ति भूपते ।
आत्मना सह वर्तंते संगत्या नैव पंच ते २।
सर्वेषां तत्र संघातः कायग्रामे प्रवर्तते ।
जरया पीडिताः सर्वेः स्वंस्वं स्थानं प्रयांति ते ३।
यथा रसाधिका पृथ्वी महाराज प्रकल्पिता ।
रसैः क्लिन्ना ततः पृथ्वी मृदुत्वं याति भूपते ४।
भिद्यते पिपीलिकाभिर्मूषिकाभिस्तथैव च ।
छिद्राण्येव प्रजायंते वल्मीकाश्च महोदराः ५।
तद्वत्काये प्रजायंते गंडमाला विचार्चिकाः ।
कृमिभिर्भिद्यमानश्च काय एष नरोत्तम ६।
गुल्मास्तत्र प्रजायंते सद्यः पीडाकरास्तदा ।
एभिर्दोषैः समायुक्तः कायोयं नहुषात्मज ।
कथं प्राणसमायोगाद्दिवं याति नरेश्वर ७।
काये पार्थिवभागोऽयं समानार्थं प्रतिष्ठितः ।
न कायः स्वर्गमायाति यथा पृथ्वी तथास्थितः ८।
एतत्ते सर्वमाख्यातं दोषौघैः पार्थिवस्य यः ९।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थ-।
माहात्म्ये पंचषष्टितमोऽध्यायः ६५ ।