पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/अध्यायः ८०

विकिस्रोतः तः
← अध्यायः ७९ पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)
अध्यायः ८०
वेदव्यासः
अध्यायः ८१ →

वैशंपायन उवाच-
श्रुतो ग्रहेश्वरस्यैष प्रभावस्त्वत्प्रसादतः।
रव्यादीनां ग्रहाणां च साधनं नो वद द्विज१।
के ते रव्यादयस्तेषां कथं तोषः कथं प्रियम्।
काले देशे तु संप्राप्ते दर्शनं तच्छिवाशिवम्२।
व्यास उवाच-।
ग्रहादयो ये लोके तु भुंजंति पुण्यपातकम्।
शिवाशिवं च कुर्वंति विश्वकर्मक्षयाय वै३।
सूरः कालोंतको ज्ञेयो जनेषु च ग्रहेषु च।
तिग्मसौम्याच्च योगात्स निग्रहानुग्रहे प्रभुः४।
ग्रहभावाच्च तस्यैव संतोषं निगदाम्यहम्।
उदुम्बरपलाशाभ्यां पल्लवाभ्यां जुहोति यः५।
आकृष्णेनेति मंत्रेण मूलकेनाथ शांतये।
जुहुयादाज्ययुक्ताभ्यामभीष्टफलहेतवे६।
शांतये सर्वरोगाणां वधबंधविमोचने।
एकैकेन तु मंत्रेण होतव्यं च शतंशतम्७।
शितं चच्छागलं दद्यात्सूरायादित्यवासरे।
भोजयेद्ब्राह्मणान्शक्त्या हव्यकव्यैर्मनोहरैः८।
सप्तम्यां च सिते पक्षे पंचदश्यां तथैव च।
रोगाद्विमुच्यते रोगी न रोगात्कृच्छ्रमेष्यति९।
परमं चामरं सत्वमाब्रह्मस्तंबमात्रके।
ब्रह्मांडे चाणुमात्रे च सूरः संभावयिष्यते१०।
संहारांतं क्रमात्सर्वमुत्पत्तिस्थितिकारणात्।
प्राणसर्गे जनानां स पाता विश्वचरस्तनौ११।
मृत्युकाले तनोर्मध्यात्प्राणेन सह गच्छति।
शीर्षान्तस्थः सदा चंद्रो द्विरष्टकलया युतः१२।
अहर्निशं सुधावृष्टिं देहे वर्षत्यधोमुखः।
जंतवस्तेन जीवंति महासत्वानुमात्रकाः१३।
उर्व्यां सस्यानि पुष्णाति तथा स्थावरजंगमान्।
एताभ्यां पुष्पवद्भ्यां च धारितं जनितं जगत्१४।
तयोराराधनात्पुष्टिः सदा पुण्यापरार्धिका।
साधयेत्सर्वकार्याणि साधकः सर्वदा शुचिः१५।
न पूजयति यो मोहात्सुधांशुं मानवाधमः।
आयुस्तस्य क्षयं याति नरकं चाधिगच्छति१६।
निष्कलंक कलाधार गंगाधर शिरोमणे।
द्वितीयायां जगन्नाथ तुभ्यं चंद्र नमोस्तु ते१७।
तिथिमन्यामनुप्राप्य नमस्कारं विधोरपि।
प्रकरोति नरो यस्तु सोभीष्टं फलमाप्नुयात्१८।
अत्रिनेत्रोद्भव श्रीमन्क्षीरोद मथनोद्भव।
महेशमुकटावास तुभ्यं चंद्र नमोस्तुते१९।
दिव्यरूप नमस्तुभ्यं सुधाकर जगत्पते।
शुक्लपक्षे तथा कृष्णे त्रियामायां विदुर्बुधाः२०।
ऊँ ह्रां ह्रीं सोमाय नमः इति जप्यमंत्रः।
प्रभाते जपनीयः-।
एवं यः पूजयेत्सोमं श्रावयेच्च शृणोति वा।
स पीयूषसमो लोके भवेज्जन्मनि जन्मनि२१।
एवं सहस्रनाम्ना यः स्तौति पूजयते भुवि।
सोऽक्षयं लभते स्वर्गं पुनरावृत्तिदुर्लभम्२२।
इति सोमपूजा-।
पित्तले भाजने कांस्ये दधिपूर्णे घृते शिवे।
न्यूनोऽधिकस्तु विभवाच्छ्रुत्वा कर्मविमत्सरः२३।
स्वर्णे वा राजते वारे सौम्ये कृष्णभवे बुधम्।
संस्थाप्य सर्वसंस्थाने दद्याद्बहुसुताय च२४।
परं भवति सौभाग्यं पीयूषादधिकं भृशम्।
स्त्रीणां च पुरुषाणां च न दौर्भाग्यं कदाचन२५।
रूपसौभाग्यकामोहं दधिपूर्णं च भाजनम्।
ददामि कांस्यपात्रस्थं देहि सौभाग्यरूपकम्२६।
द्विजाय वाक्यपूर्वेण दद्याद्विमत्सरो नरः।
शक्तितो दक्षिणा देया तथा वस्त्रादिकं नवम्२७।
भोज्यान्नं सर्वसम्पूर्णं तांबूलं सुमनोहरम्।
पुष्पमालादिकं दद्याद्रूपसौभाग्यहेतवे२८।
एवं यः कुरुते दानं सोमोद्दिष्टं द्विजातये।
स्वर्लोके नरलोके वा रूपसौभाग्यभुग्भवेत्२९।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे सोमार्चनं।
नामाशीतितमोऽध्यायः८०।