पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/अध्यायः २५

विकिस्रोतः तः
← अध्यायः २४ पद्मपुराणम्
अध्यायः २५
वेदव्यासः
अध्यायः २६ →

भीष्म उवाच।
उपवासेष्वशक्तस्य तदेव फलमिच्छतः।
अनभ्यासेन रोगाद्वा किमिष्टं व्रतमुच्यताम्१।
पुलस्त्य उवाच।
उपवासेष्वशक्तानां नक्तं भोजनमिष्यते।
यस्मिन्व्रते तदप्यत्र श्रूयतां वै व्रतं महत्२।
आदित्यशयनं नाम यथावच्छंकरार्चनम्।
येषु नक्षत्रयोगेषु पुराणज्ञाः प्रचक्षते३।
यदा हस्तेन सप्तम्यामादित्यस्य दिनं भवेत्।
सूर्यस्य चापि संक्रांतिस्तिथिस्सा सार्वकामिकी४।
उमामहेश्वरस्यार्चामर्चयेत्सूर्यनामभिः।
सूर्यार्चां शिवलिगं च उभयं पूजयेद्यतः५।
उमापते रवेश्चापि न भेदः क्वचिदिष्यते।
यस्मात्तस्मान्नृपश्रेष्ठ गृहे भानुं समर्चयेत्६।
हस्तेन सूर्याय नमोस्तुपादावर्काय चित्रासु च गुल्फदेशं।
स्वातीषु जंघे पुरुषोत्तमाय धात्रे विशाखासु च जानुदेशम्७।
तथानुराधासु नमोभि पूज्यमुरुद्द्वयं चैव सहस्रभानोः।
ज्येष्ठास्वनंगाय नमोस्तु गुह्यमिन्द्रा यभीमाय कटिं च मूले८।
पूर्वोत्तराषाढयुगे च नाभिं त्वष्ट्रे नमः सप्ततुरंगमाय।
तीक्ष्णांशवे श्रवणे चाथ कुक्षिं पृष्ठं धनिष्ठासु विकर्तनाय९।
वक्षस्थलं ध्वांतविनाशनाय जलाधिपर्क्षे प्रतिपूजनीयम्।
पूर्वोत्तरा भाद्रपदद्वये च बाहूत्तमश्चंडकराय पूज्यौ१०।
साम्नामधीशाय करद्वयं च संपूजनीयं नृप रेवतीषु।
नखानि पूज्यानि तथाश्विनीषु नमोस्तु सप्ताश्वधुरंधराय११।
कठोरधाम्ने भरणीषु कंठं दिवाकरायेत्यभिपूजनीयम्।
ग्रीवाग्निपर्क्षे धरसंपुटे तु संपूजयेद्भारत रोहिणीषु१२।
मृगेर्चनीया रसना पुरारे रौद्रे तु दंता हरये नमस्ते।
नमः सवित्रे इति शंकरस्य नासाभि पूज्या च पुनर्वसौ च१३।
ललाटमंभोरुहवल्लभाय पुष्येलकान्वेदशरीरधारिणे।
सार्पे च मौलिविबुधप्रियाय मघासु कर्णाविति पूजनीयौ१४।
पूर्वासु गोब्राह्मणनंदनाय नेत्राणि संपूज्यतमानि शंभोः।
अथोत्तराफाल्गुनि भे भ्रुवौ च विश्वेश्वरायेति च पूजनीये१५।
नमोस्तु पाशांकुशपद्मशूल कपालसर्पेन्दुधनुर्धराय।
गयासुरानङ्गपुरांधकादि विनाशमूलाय नमः शिवाय१६।
इत्यादिकांगानि च पूजयित्वा विश्वेश्वरायेति शिरोभिपूज्यम्।
अत्रापि भोक्तव्यमतैलमन्नममांसमक्षारमभुक्तशेषम्१७।
इत्येवं नृप नक्तानि कृत्वा दद्यात्पुनर्वसौ।
शालेयतंडुलप्रस्थमौदुंबरमथो घृतम्१८।
संस्थाप्य पात्रे विप्राय सहिरण्यं निवेदयेत्।
सप्तमे वस्त्रयुग्मं तु पारणे त्वधिकं भवेत्१९।
चतुर्दशे तु संप्राप्ते पारणे भारतादिके ।
ब्राह्मणं भोजयेद्भक्त्या गुडक्षीरघृतादिभिः२०।
कृत्वा च कांचनं पद्ममष्टपत्रं सकर्णिकम्।
शुद्धमष्टांगुलं तच्च पद्मरागदलान्वितम्२१।
शय्यां सुलक्षणां कृत्वा विरुद्धग्रंथिवर्जिताम्।
सोपधानवितानां च स्वास्तरावरणाश्रयाम्२२।
पादुकोपानहच्छत्र चामरासनदर्पणैः।
भूपणैरपिसंयुक्तां फलवस्त्रानुलेपनैः२३।
तस्यां विधाय तत्पद्ममलंकृत्य गुणान्विताम्।
कपिलां वस्त्रसंयुक्तामतिशीलां पयस्विनीम्२४।
रौप्यखुरां हेमशृंगीं सवत्सां कांस्यदोहनाम्।
दद्यान्मंत्रेण तां धेनुं पूर्वाह्णं नातिलंघयेत्२५।
यथैवादित्य शयनमशून्यं तव सर्वदा।
कांत्या धृत्या श्रिया पुष्ट्या तथा मे संतु वृद्धयः२६।
यथा न देवाः श्रेयांसं त्वदन्यमनघं विदुः।
तथा मामुद्धराशेष दुःखसंसारसागरात्२७।
ततः प्रदक्षिणीकृत्य प्रणम्य च विसर्जयेत्।
शय्यां गवादि तत्सर्वं द्विजस्य भवनं नयेत्२८।
नैतद्विशीलाय न दांभिकाय प्रकाशनीयं व्रतमिंदुमौलेः।
गोविप्रदेवर्षिविकर्मयोगिनां यश्चापि निंदामधिकां विधत्ते२९।
भक्ताय दांताय च गुह्यमेतदाख्येयमानंदकरं शिवञ्च।
इदं महापातकिनां नराणां अघक्षयं वेदविदो वदंति३०।
न बंधुपुत्रैर्न धनैर्वियुक्तः पत्नीभिरानंदकरः सुराणां।
नाभ्येति रोगं न च दुःखमोहं या चापि नारी कुरुतेथ भक्त्या३१।
इदं वसिष्ठेन पुरार्जुनेन कृतं कुबेरेण पुरंदरेण।
यत्कीर्तनादप्यखिलानि नाशमायांति पापानि न संशयोत्र३२।
इति पठति शृणोति वा य इत्थं रविशयनं पुरुहूतवल्लभः स्यात्।
अपि नरकगतान्पितॄनशेषानपि दिवमानयतीह यः करोति३३।
अश्वत्थं च वटं चैवोदुंबरं वृक्षमेव च।
नंदीशं जंबुवृक्षं च बिल्वं प्राहुर्महर्षयः३४।
मार्गशीर्षादिमासाभ्यां द्वाभ्यां द्वाभ्यामथ क्रमात्।
एकैकं दंतधवनं वृक्षेष्वेतेषु कारयेत्३५।
दद्यात्समाप्ते दध्यन्नं वितानध्वजचामरम्।
द्विजानामुदकुंभांश्च पंचरत्नसमन्वितान्३६।
न वित्तशाठ्यं कुर्वीत कुर्वन्दोषानवाप्नुयात्३७।

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे आदित्यशयनव्रतंनाम पंचविंशोऽध्यायः२५।