नैषधीयचरितम्‌/एकादशः सर्गः

विकिस्रोतः तः
← दशमः सर्गः नैषधीयचरितम्‌
एकादशः सर्गः
श्रीहर्षः
द्वादशः सर्गः →

तां देवतामिव मुखेन्दुवसत्प्रसादामक्ष्णा रसादनिमिषेण निभालयन्तीम् ।
लाभाय चेतसि धृतस्य वरस्य भीमभूमीन्द्रजा तदनु राजसभां बभाज ॥ ११.१ ॥

तन्निर्मलावयवभित्तिषु तद्विभूषारत्नेषु च प्रतिफलन्निजदेहदम्भात् ।
दृष्ट्या परं न हृदयेन न केवलं तैः सर्वात्मनैव सुतनौ युवभिर्ममज्जे ॥ ११.२ ॥

द्यामन्तरा वसुमतीमपि गाधिजन्मा यद्यन्यमेव निरमास्यत नाकलोकम् ।
चारुः स यादृगभविष्यदभूद्विमानैस्तादृक्तदभ्रमवलोकितुमागतानाम् ॥ ११.३ ॥

कुर्वद्भिरात्मभवसौरभसंप्रदानं भूपालचक्रचलचामरमारुतौघम् ।
आलोकनाय दिवि संचरतां सुराणां तत्रार्चनाविधिरभूदधिवासधूपैः ॥ ११.४ ॥

तत्रावनीन्द्रचयचन्दनचन्द्रलेपनेपथ्यगन्धवहगन्धवहप्रवाहम् ।
आलीभिरापतदनङ्गशरानुसारी संरुध्य सौरभमगाहत भृङ्गवर्गः ॥ ११.५ ॥

उत्तुङ्गमङ्गलमृदङ्गनिनादभङ्गीसर्वानुवादविधिबोधितसाधुमेधाः ।
सौधस्रजः प्लुतपताकतयाभिनिन्युर्मन्ये जनेषु निजताण्डवपण्डितत्वम् ॥ ११.६ ॥

संभाषणं भगवती सदृशं विधाय वाग्देवता विनयवन्धुरकंधरायाः ।
ऊचे चतुर्दशजगज्जनतानमस्या तन्नाश्रिता सदसि दक्षिणपक्षमस्याः ॥ ११.७ ॥

अभ्यागमन्मुखभुजामिह कोटिरेषा येषां पृथक्कथनमब्दशतातिपाति ।
अस्यां वृणीष्व मनसा परिभाव्य कंचिद्यं चित्तवृत्तिरनुधावति तावकीना ॥ ११.८ ॥

एषां त्वदीक्षणरसादनिमेषतैषा स्वाभाविकानिमिषतामिलिता यथाभूत् ।
आस्ये तथैव तव नन्वधरोपभोगैर्मुग्धे विधावमृतपानमपि द्विधाष्तु ॥ ११.९ ॥

एषां गिरेः सकलरत्नफलस्तरुः स प्राग्दुग्धभूमिसुरभेः खलु पञ्चशाखः ।
मुक्ताफलं फलनसान्वयनाम तन्वन्नाभाति बिन्दुभिरिव च्छुरितः पयोधेः ॥ ११.१ ॥

वक्त्रेन्दुसंनिधिनिमीलदलारविन्दद्वन्द्वभ्रमक्षममथाञ्जलिनात्ममौलौ ।
कृत्वापराधभयचञ्चलमीक्षमाणा सान्यत्र गन्तुममरैः कृपयान्वमानि ॥ ११.११ ॥

तत्तद्विरागमुदितं शिबिकाधरस्थाः साक्षाद्विदुः स्म न मनागपि यानधुर्याः ।
आसन्ननायकविषण्णमुखानुमेयभैमीविरक्तचरितानुमया तु जज्ञुः ॥ ११.१२ ॥

रक्षःस्वरक्षणमवेक्ष्य निजं निवृत्तो विद्याधरेष्वधरतां वपुषैव भैम्याः ।
गन्धर्वसंसदि न गन्धमपि स्वरस्य तस्या विमृश्य विमुखोऽजनि यानवर्गः ॥ ११.१३ ॥

दीनेषु सत्स्वपि कृताफलवित्तरक्षैर्यक्षैरदर्शि न मुखं त्रपयैव भैम्याम् ।
ते जानते स्म सुरशाखिपतिव्रतां किं तां कल्पवीरुधमधिक्षिति नावतीर्णाम् ॥ ११.१४ ॥

जन्यास्ततः फणभृतामधिपः सुरौघान्माञ्जिष्थमञ्जिमवगाहिपदोष्ठलक्ष्मीम् ।
तां मानसं निखिलवारिचयान्नवीना हंसावलीमिव घना गमयांबभूवुः ॥ ११.१५ ॥

यस्या विभोरखिलवाङ्मयविस्तरोऽयमाख्यायते परिणतिर्मुनिभिः पुनः सा ।
उद्गत्वरामृतकरार्धपरार्ध्यभालां बालामभाषत सभासततप्रगल्भा ॥ ११.१६ ॥

आश्लेषलग्नगिरिजाकुचकुङ्कुमेन यः पट्टसूत्रपरिरम्भणशोणशोभः ।
यज्ञोपवीतपदवीं भजते स शंभोः सेवासु वासुकिरयं प्रसितः सितश्रीः ॥ ११.१७ ॥

पाणौ फणी भजति कङ्कणभूयमैशे सोऽयं मनोहरमणीरमणीयमुच्चैः ।
कोटीरबन्धनधनुर्गुणयोगपट्टव्यापारपारगममुं भज भूतभर्तुः ॥ ११.१८ ॥

धृत्वैकया रसनयामृतमीश्वरेन्दोरप्यन्यया त्वदधरस्य रसं द्विजिह्वः ।
आस्वादयन्युगपदेष परं विशेषं निर्णेतुमेतदुभयस्य यदि क्षमः स्यात् ॥ ११.१९ ॥

आशीविषेण रदनच्छददंशदानमेतेन ते पुनरनर्थतया न गण्यम् ।
बाधां विधातुमधरे हि न तावकीने पीयूषसारधटिते घटतेऽस्य शक्तिः ॥ ११.२ ॥

तद्विस्फुरत्फणविलोकनभूतभीतेः कम्पं च वीक्ष्य पुलकं च ततोनु तस्याः ।
संजातसात्विकविकारधियः स्वभृत्यान्नृत्यान्न्यषेधदुरगाधिपतिर्विलक्षाः ॥ ११.२१ ॥

तद्दर्शिभिः स्ववरणे फणिभिर्निराशैर्निःश्वस्य तत्किमपि सृष्टमनात्मनीनम् ।
यत्तान्प्रयातुमनसोऽपि विमानवाहा हा हा प्रतीपपवनाशकुनान्न जग्मुः ॥ ११.२२ ॥

ह्रीसंकुचत्फणगणादुरगप्रधानात्तां राजसङ्घमनयन्त विमानवाहाः ।
संध्यानमद्दलकुलात्कमलाद्विनीय कह्लारमिन्दुकिरणा इव हासभासम् ॥ ११.२३ ॥

देव्याभ्यधायि भव भीरु धृतावधाना भूमीभुजो भजत भीमभुवो निरीक्षाम् ।
आलोकितामपि पुनः पिबतां दृशैनामिच्छा विगच्छति न वत्सरकोटिभिर्वा ॥ ११.२४ ॥

लोकेशकेशवशिवानपि यश्चकार शृङ्गारसान्तरभृशान्तरशान्तभावान् ।
पञ्चेन्द्रियाणि जगतामिषुपञ्चकेन संक्षोभयन्वितनुतां वितनुर्मदं वः ॥ ११.२५ ॥

पुष्पेषुणा ध्रुवममूनिषुवर्षजप्तिहुंकारमन्त्रबलभस्मितशान्तशक्तीन् ।
शृङ्गारसर्गरसिकद्व्यणुकोदरि त्वं द्वीपाधिपान्नयनयोर्नय गोचरत्वम् ॥ ११.२६ ॥

स्वादूदके जलनिधौ सवनेन सार्धं भव्या भवन्तु तव वारिविहारलीलाः ।
द्वीपस्य तं पतिममुं भज पुष्करस्य निस्तन्द्रपुष्करतिरस्करणक्षमाक्षि ॥ ११.२७ ॥

सावर्तभावभवदद्भुतनाभिकूपे स्वर्भौममेतदुपवर्तनमात्मनैव ।
स्वाराज्यमर्जयसि न श्रियमेतदीयामेतद्गृहे परिगृहाण शचीविलासम् ॥ ११.२८ ॥

देवः स्वयं वसति तत्र किल स्वयंभूर्न्यग्रोधमण्डलतले हिमशीतले यः ।
स वां विलोक्य निजशिल्पमनन्यकल्पं सर्वेषु कारुषु करोतु करेण दर्पम् ॥ ११.२९ ॥

न्यग्रोधनादिव दिवः पतदातपादेर्न्यग्रोधमात्मभरधारमिवावरोहैः ।
तं तस्य पाकिफलनीलदलद्युतिभ्यां द्वीपस्य पश्य शिखिपत्त्रजमातपत्रम् ॥ ११.३ ॥

न श्वेततां चरतु वा भुवनेषु राजहंसस्य न प्रियतमा कथमस्य किर्तिः ।
चित्रं तु यद्विशदिमाद्वयमाविशन्ती क्षीरं च नाम्बु च मिथः पृथगातनोति ॥ ११.३१ ॥

शूरेऽपि सूरिपरिषत्प्रथमाऋचितेऽपि शृङ्गारभङ्गिमधुरेऽपि कलाकरेऽपि ।
तस्मिन्नवद्यमियमाप तदेव नाम यत्कोमलं न किल तस्य नलेति नाम ॥ ११.३२ ॥

भ्रूवल्लिवेल्लितमथाकृतिभङ्गिमेषा लिङ्गं चकार तदनादरणस्य विज्ञा ।
राज्ञोऽपि तस्य तदलाभजतापवह्निश्चिह्नीबभूव मलिनच्छविभूमधूमः ॥ ११.३३ ॥

राजान्तराभिमुखमिन्दुमुखीमथैनां जन्या जनीं हृदयवेदितयैव निन्युः ।
अन्यानपेक्षितविधौ न खलु प्रधानवाचां भवत्यवसरः सति भव्यभृत्ये ॥ ११.३४ ॥

ऊचे पुनर्भगवती नृपमन्यमस्यै निर्दिश्य दृश्यतमतावमताश्विनेयम् ।
आलोक्यतामयमये कुलशीलशाली शालीनतानतमुदस्य निजास्यबिम्बम् ॥ ११.३५ ॥

एतत्पुरःपठदपश्रमबन्दिवृन्दवाग्डम्बरैरनवकाशतरेऽम्बरेऽस्मिन् ।
उत्पत्तुमस्ति पदमेव न मत्पदानामर्थोऽपि नाऋथपुनरुक्तिषु पातुकानाम् ॥ ११.३६ ॥

नन्वत्र हव्य इति विश्रुतनाम्नि शाकद्वीपप्रशासिनि सुधीषु सुधीभवन्त्या ।
एतद्भुजाबिरुदबन्दिजयानयापि किं रागि राजनि गिराजनि नान्तरं ते शाकः ॥ ११.३७ ॥

शुकच्छदसमच्छविपत्त्रमालभारी हरिष्यति तरुस्तव तत्र चित्तम् ।
यत्पल्लवौघपरिरम्भविजृम्भितेन ख्याता जगत्सु हरितो हरितः स्फुरन्ति ॥ ११.३८ ॥

स्पर्शेन तत्र किल तत्तरुपत्त्रजन्मा यन्मारुतः कमपि संमदमादधाति ।
कौतूहलं तदनुभूय विधेहि भूयः श्रद्धां पराशरपुराणकथान्तरेऽपि ॥ ११.३९ ॥

क्षीरार्णवस्तवकटाक्षरुचिच्छटानामन्वेतु तत्र विकटायितमायताक्षि ।
वेलावनीवनततिप्रतिबिम्बचुम्बिकिर्मीरितोर्मिचयचारिमचापलाभ्याम् ॥ ११.४ ॥

कल्लोलजालचलनोपनतेन पीवा जीवातुनानवरतेन पयोरसेन ।
अस्मिन्नखण्डपरिमण्डलितोरुमूर्तिरध्यास्यते मधुभिदा भुजगाधिराजः ॥ ११.४१ ॥

त्वद्रूपसंपदवलोकनजातशङ्का पादाब्जयोरिह कराङ्गुलिलालनेन ।
भूयाच्चिराय कमला कलितावधाना निद्रानुबन्धमनुरोधयितुं धवस्य ॥ ११.४२ ॥

बालातपैः कृतकगैरिकतां कृतां द्विस्तत्रोदयाचलशिलाः परिशीलयन्तु ।
त्वद्विभ्रमभ्रमणजश्रमवारिधारिपादाङ्गुलीगलितया नखलाक्षयापि ॥ ११.४३ ॥

न्ṝणां करम्बितमुदामुदयन्मृगाङ्कशङ्कां सृजत्वनघजङ्घि परिभ्रमन्त्याः ।
तत्रोदयाद्रिशिखरे तव दृश्यमास्यं कश्मीरसंभवसमारचनाभिरामम् ॥ ११.४४ ॥

एतेन ते विरहपावकमेत्य तावत्कामं स्वनाम कलितान्वयमन्वभावि ।
अङ्गीकरोषि यदि तत्तव नन्दनाद्यैर्लब्धान्वयं स्वमपि नन्वयमातनोतु ॥ ११.४५ ॥

लक्ष्मीलतासमवलम्बभुजद्रुमेऽपि वाग्देवतायतनमञ्जुमुखाम्बुजेऽपि ।
सामुत्र दूषणमजीगणदेकमेव नाऋथी बभूव मघवा यदमुष्य देवः ॥ ११.४६ ॥

लक्ष्मीविलासवसतेः सुमनःसु मुख्यादस्माद्विकृष्य भुवि लब्धगुणप्रसिद्धिम् ।
स्थानान्तरं तदनु निन्युरिमां विमानवाहाः पुनः सुरभितामिव गन्धवाहाः ॥ ११.४७ ॥

भूयस्ततो निखिलवाङ्मयदेवता सा हेमोपमेयतनुभा समभाषतैनाम् ।
एतं स्वबाहुबहुवारनिवारितारिं चित्ते कुरुष्व कुरुविन्दसकान्तिदन्ति ॥ ११.४८ ॥

द्वीपस्य पश्य दयितं द्युतिमन्तमेनं क्रौञ्चस्य चञ्चलदृगञ्चलविभ्रमेण ।
यन्मण्डले स परिमण्डलसंनिवेशः पाण्डुश्चकास्ति दधिमण्डपयोधिपूरः ॥ ११.४९ ॥

तत्राद्रिरस्ति भवदङ्घ्रिविहारयाची क्रौञ्चः स्फुरिष्यति गुणानिव यस्त्वदीयान् ।
हंसावली कलकलप्रतिनादवाग्भिः स्कन्देषुवृन्दविवरैर्विवरीतुकामः ॥ ११.५ ॥

वैदर्भि दर्भदलपूजनयापि यस्य गर्भे जनः पुनरुदेति न जातु मातुः ।
तस्यार्चनां रचय तत्र मृगाङ्कमौलेस्तन्मात्रदैवतजनाभिजनः स देशः ॥ ११.५१ ॥

चूडाग्रचुम्बिमिहिरोदयशैलशीलस्तेनाः स्तनंधयसुधाकरशेखरस्य ।
तस्मिन्सुवर्णरसभूषणरम्यहर्म्यभूभृद्धटा घटय हेमघटावतंसाः ॥ ११.५२ ॥

तस्मिन्मलिम्लुच इव स्मरकेलिजन्मघर्मोदबिन्दुमययौक्तिकमण्डनं ते ।
जालैर्मिलन्दधिमहोदधिपूरलोलकल्लोलचामरमरुत्तरुणि छिनत्तु ॥ ११.५३ ॥

एतद्यशो नवनवं खलु हंसवेषं वेशन्तसंतरणदूरगमक्रमेण ।
अभ्यासमर्जयति संतरितुं समुद्रान्गन्तुं च निःश्रममितः सकलान्दिगन्तान् ॥ ११.५४ ॥

तस्मिन्गुणैरपि भृते गणनादरिद्रैस्तन्वी न सा हृदयबन्धमवाप भूपे ।
दैवे निरुन्धति निबन्धनतां वहन्ति हन्त प्रयासपरुषाणि न पौरुषाणि ॥ ११.५५ ॥

ते निन्यिरे नृपतिमन्यमिमाममुष्मादंसावतंसशिबिकांशभृतः पुमांसः ।
रत्नाकरादिव तुषारमयूखलेखां लेखानुजीविपुरुषा गिरिशोत्तमाङ्गम् ॥ ११.५६ ॥

एकैकमद्भुतगुणं धुतदूषणं च हित्वान्यमन्यमुपगत्य परित्यजन्तीम् ।
एनां जगाद जगदञ्चितपादपद्मा पद्मामिवाच्युतभुजान्तरविच्युतां सा ॥ ११.५७ ॥

ईशः कुशेशयसनाभिशये कुशेन द्वीपस्य लाञ्छिततनोर्यदि वाञ्छितस्ते ।
ज्योतिष्मता सममनेन वनीघनासु तत्त्वं विनोदय घृतोदतटीषु चेतः ॥ ११.५८ ॥

वातोर्मिदोलनचलद्दलमण्डलाग्रभिन्नाभ्रमण्डलगलज्जलजातसेकः ।
स्तम्बः कुशस्य भविताम्बरचुम्बिचूडश्चित्राय तत्र तव नेत्रनिपीयमानः ॥ ११.५९ ॥

पाथोधिमाथसमयोत्थितसिन्धुपुत्रीपत्पङ्कजार्पणपवित्रशिलासु तत्र ।
पत्या सहावह विहारमयैर्विलासैरानन्दमिन्दुमुखि मन्दरकन्दरासु ॥ ११.६ ॥

आरोहणाय तव सज्ज इवास्ति तत्र सोपानशोभिवपुरश्मवलिच्छटाभिः ।
भोगीन्द्रवेष्टशतघृष्टिकृताभिरब्धिक्षुब्धाचलः कनककेतकगोत्रगात्रि ॥ ११.६१ ॥

मन्था नगः स भुजगप्रभुवेष्टघृष्टिलेखावलद्धवलनिर्झरवारिधारः ।
त्वन्नेत्रयोः स्वभरयन्त्रितशीर्षशेषशेषाङ्गवेष्टिततनुभ्रममातनोतु ॥ ११.६२ ॥

एतेन ते स्तनयुगेन सुरेभकुम्भौ पाणिद्वयेन दिविषह्रुमपल्लवानि ।
आस्येन स स्मरतु नीरधिमन्थनोत्थं स्वच्छन्दमिन्दुमपि सुन्दरि मन्दराद्रिः ॥ ११.६३ ॥

वेदैर्वचोभिरखिलैः कृतकीर्तिरत्ने हेतुं विनैव धृतनित्यपरार्थयत्ने ।
मीमांसयेव भगवत्यमृतांशुमौलौ तस्मिन्महीभुजि तयानुमतिर्न भेजे ॥ ११.६४ ॥

तस्मादिमां नरपतेरपनीय तन्वीं राजन्यमन्यमथ जन्यजनः स निन्ये ।
स्त्रीभावधावितपदामविमृश्य याच्ञामर्थी निवर्त्य विधनादिव वित्तवित्तम् ॥ ११.६५ ॥

देवी पवित्रितचतुर्भुजवामभागा वागालपत्पुनरिमां गरिमाभिरामाम् ।
अस्यारिनिष्कृपकृपाणसनाथपाणेः पाणिग्रहादनुगृहाण गणं गुणानाम् ॥ ११.६६ ॥

द्वीपस्य शाल्मल इति प्रथितस्य नाथः पाथोधिना वलयितस्य सुराम्बुनायम् ।
अस्मिन्वपुष्मति न विस्मयसे गुणाब्धौ रक्ता तिलप्रसवनासिकि नासि किं वा ॥ ११.६७ ॥

विप्रे धयत्युदधिमेकतमं त्रसत्सु यस्तेषु पञ्चसु बिभाय न सीधुसिन्धुः ।
तस्मिन्ननेन च निजालिजनेन च त्वं सार्धं विधेहि मधुरा मधुपानकेलीः ॥ ११.६८ ॥

द्रोणः स तत्र वितरिष्यति भाग्यलभ्यसौभाग्यकाऋमणमयीमुपदां गिरिस्ते ।
तद्द्वीपदीप इव दीप्तिभिरौषधीनां चूडामिलज्जलदकज्जलदर्शनीयः ॥ ११.६९ ॥

तद्वीपलक्ष्मपृथुशाल्मलितूलजालैः क्षोणीतले मृदुनि मारुतचारुकीर्णैः ।
लीलाविहारसमये चरणार्पणानि योग्यानि ते सरससारसकोशमृद्वि ॥ ११.७ ॥

एतद्गुणश्रवणकालविजृम्भमाणतल्लोचनाञ्चलनिकोचनसूचितस्य ।
भावस्य चक्ररुचितं शिबिकाभृतस्ते तामेकतः क्षितिपतेरपरं नयन्तः ॥ ११.७१ ॥

तां भारती पुनरभाषत नन्वमुष्मिन्काश्मीरपङ्कनिभलग्नजनानुरागे ।
श्रीखण्डलेपमयदिग्जयकीर्तिराजिराजद्भुजे भज महीभुजि भैमि भावम् ॥ ११.७२ ॥

द्वीपं द्विपाधिपति मन्दपदे प्रशास्ति प्लक्षोपलक्षितमयं क्षितिपस्तदस्य ।
मेधातिथेस्त्वमुरसि स्फुर सृष्टसौख्या साक्षाद्यथैव कमला यमलार्जुनारेः ॥ ११.७३ ॥

प्लक्षे महीयसि महीवलयातपत्रे तत्रेक्षिते खलु तवापि मतिर्भवित्री ।
खेलां विधातुमधिशाखविलम्बिदोलालोलाखिलाङ्गजनताजनितानुरागे ॥ ११.७४ ॥

पीत्वा तवाधरसुधां वसुधासुधांशुर्न श्रद्दधातु रसमिक्षुरसोदवाराम् ।
द्वीपस्य तस्य दधतां परिवेषवेषं सोऽयं चमत्कृतचकोरचलाचलाक्षि ॥ ११.७५ ॥

सूरं न सौर इव नेन्दुमवीक्ष्य तस्मिन्नाश्नाति यस्तदितरत्रिदशानभिज्ञः ।
तस्यैन्दवस्य भवदास्यनिरीक्षयैव दर्शे श्नतोऽपि न भवत्यवकीर्णिभावः ॥ ११.७६ ॥

उत्सर्पिणी न किल तस्य तरिङ्गिणी या त्वन्नेत्रयोरहह तत्र विपाशि जाता ।
नीराजनाय नवनीरजराजिरास्तामत्राञ्जसानुरज राजनि राजमाने ॥ ११.७७ ॥

एतद्यशोभिरखिलेऽम्बुनि सन्तु हंसा दुग्धीकृते तदुभयव्यतिभेदमुग्धाः ।
क्षीरे पयस्यपि पदे द्वयवाचिभूयं नानार्थकोषविषयोऽद्य मृषोद्यमस्तु ॥ ११.७८ ॥

ब्रूमः किमस्य नलमप्यलमाजुहूषोः कीर्तिं स चैष च समादिशतः स्म कर्तुम् ।
स्वद्वीपसीमसरिदीश्वरपूरपारवेलाचलाक्रमणविक्रममक्रमेण ॥ ११.७९ ॥

अम्भोजगर्भरुचिराथ विदर्भसुभ्रूस्तं गर्भरूपमपि रूपजितत्रिलोकम् ।
वैराग्यरूक्षमवलोकयति स्म भूपं दृष्टिः पुरत्रयरिपोरिव पुष्पचापम् ॥ ११.८ ॥

ते तां ततोऽपि चकृषुर्जगदेकदीपादंसस्थलस्थितसमानविमानदण्डाः ।
चण्डद्युतेरुदयिनीमिव चन्द्रलेखां सोत्कण्ठकैरववनीसुकृतप्ररोहाः ॥ ११.८१ ॥

भूपेषु तेषु न मनागपि दत्तचित्ता विस्मेरया वचनदेवतया तयाथ ।
वाणीगुणोदयतृणीकृतपाणिवीणानिक्वाणया पुनरभाणि मृगेक्षणा सा ॥ ११.८२ ॥

यन्मौलिरत्नमुदितासि स एष जम्बूद्वीपस्त्वदर्थमिलितैर्युवभिर्विभाति ।
दोलायितेन बहुना भवभीतिकम्प्रः कंदर्पलोक इव खात्पतितस्त्रुटित्वा ॥ ११.८३ ॥

विष्वग्वृतः परिजनैरयमन्तरीपैस्तेषामधीश इव राजति राजपुत्रि ।
हेमाद्रिणा कनकदण्डमहातपत्रः कैलासरश्मिचयचामरचक्रचिह्नः ॥ ११.८४ ॥

एतत्तरुस्तरुणि राजति राजजम्बूः स्थूलोपलानिव फलानि विमृश्य यस्याः ।
सिद्धस्त्रियः प्रियमिदं निगदन्ति दन्तियूथानि केन तरुमारुरुहुः पथेति ॥ ११.८५ ॥

जाम्बूनदं जगति विश्रुतिमेति मृत्स्ना कृत्स्नापि सा तव रुचा विजितश्रि ।
यस्याः तज्जाम्बवद्रवभवास्य सुधाविधाम्बुर्जम्बूसरिद्वहति सीमनि कम्बुकण्ठि ॥ ११.८६ ॥

अस्मिञ्जयन्ति जगतीपतयः सहस्रमस्रास्रुसार्द्ररिपुतद्वनितेषु तेषु ।
रम्भोरु चारु कतिचित्तव चित्तबिन्धिरूपान्निरूपय मुदाहमुदाहरामि ॥ ११.८७ ॥

प्रत्यर्थियौवतवतंसतमालमालोन्मीलत्तमःप्रकरतस्करशौर्यसूर्ये ।
अस्मिन्नवन्तिनृपतौ गुणसंततीनां विश्रान्तिधामनि मनो दमयन्ति किं ते ॥ ११.८८ ॥

तत्रानुतीरवनवासितपस्विविप्रा शिप्रा तवोर्मिभुजया जलकेलिकाले ।
आलिङ्गनानि ददती भवता वयस्या हास्यानुबन्धिरमणीयसरोरुहास्या ॥ ११.८९ ॥

अस्याधिशय्य पुरमुज्जयिनीं भवानी जागर्ति या सुभगयौवतमौलिमाला ।
पत्याऽर्धकायघटनाय मृगाक्षि तस्याः शिष्या भविष्यसि चिरं वरिवस्ययापि ॥ ११.९ ॥

निःशङ्कमङ्कुरिततां रतिवल्लभस्य देवः स्वचन्द्रकिरणामृतसेचनेन ।
तत्रावलोक्य सुदृशां हृदयेषु रुद्रस्तद्देहदाहफलमाह स किं न विद्मः ॥ ११.९१ ॥

आगश्शतं विदधतोऽपि समिद्धकामा नाधीयते परुषामक्षरमस्य वामाः ।
चान्द्री न तत्र हरमौलिशयालुरेकानध्यायहेतुतिथिकेतुरपैति लेखा ॥ ११.९२ ॥

भूपं व्यलोकत न दूरतरानुरक्तं सा कुण्डिनावनिपुरंदरनन्दिनी तम् ।
अन्यानुरागविरसेन विलोकनाद्वा जानामि सम्यगविलोकनमेव रम्यम् ॥ ११.९३ ॥

भैमीङ्गितानि शिबिकामधरे वहन्तः साक्षान्न यद्यपि कथंचन जानते स्म ।
जज्ञुस्तथापि सविधस्थितसंमुखीनभूपालभूषणमणिप्रतिविम्बितेन ॥ ११.९४ ॥

भैमीमवापयत जन्यजनस्तदन्यं गङ्गामिव क्षितितलं रधुवंशदीपः ।
गाङ्गेयपीतकुचकुम्भयुगां च हारचूडासमागमवशेन विभूषितां च ॥ ११.९५ ॥

तां मत्स्यलाञ्छनदराञ्छितचापभासा नीराजितभ्रुवमभाषत भाषितेशा ।
व्रीडाजडे किमपि सूचय चेतसा चेत्क्रीडारसं वहसि गौडविडौजसीह ॥ ११.९६ ॥

एतद्यशोभिरमलानि कुलानि भासां तथ्यं तुषारकिरणस्य तृणीकृतानि ।
स्थाने ततो वसति तत्र सुधाम्बुसिन्धौ रङ्कुस्तदङ्कुरवनीकवलाभिलाषात् ॥ ११.९७ ॥

आलिङ्गितः कमलवत्करकस्त्वयाऽयं श्यामः सुमेरुशिस्वयेव नवः पयोदः ।
कन्दर्पमूर्धरुहमण्डनचम्पकस्रग्दामत्वदङ्गरुचिकञ्चुकितश्चकास्तु ॥ ११.९८ ॥

एतेन संमुखमिलत्करिकुम्भमुक्ताः कौक्षेयकाभिहतिभिर्विबभुर्विमुक्ताः ।
एतद्भुजोष्मभृशनिःसहया विकीर्णाः प्रस्वेदबिन्दव इवारिनरेन्द्रलक्ष्म्या ॥ ११.९९ ॥

आश्चर्यमस्य ककुभामवधीनवापदाजानुगाद्भुजयुगादुदितः प्रतापः ।
व्यापत्सदाशयविसारितसप्ततन्तुजन्मा चतुर्दश जगन्ति यशःपटश्च ॥ ११.१ ॥

औदास्यसंविदवलम्बितशून्यमुद्रामस्मिन्दृशोर्निपतितामवगम्य भैम्याः ।
स्वेनैव जन्यजनतान्यमजीगमत्तां सुज्ञं प्रतीङ्गितविभावनमेव वाचः ॥ ११.१०१ ॥

एतां कुमारनिपुणां पुनरप्यभाणीद्वाणी सरोजमुखि निर्भरमारभस्व ।
अस्मिन्नसंकुचितपङ्कजसख्यशिक्षानिष्णातदृष्टिपरिरम्भविजृम्भितानि ॥ ११.१०२ ॥

प्रत्यर्थिपार्थिवपयोनिधिमाथमन्थपृथ्वीधरः पृथुरयं मथुराधिनाथः ।
अश्मश्रुजातमनुयाति न शर्वरीशः श्यामाङ्ककर्बुरवपुर्वदनाब्जमस्य ॥ ११.१०३ ॥

बालेऽधराधरितनैकविधप्रवाले पाणौ जगद्विजयकार्मणमस्य पश्य ।
ज्याघातजेन रिपुराजकधूमकेतुतारायमाणमुपरज्य मणिं किणेन ॥ ११.१०४ ॥

एतद्भुजारणिसमुद्भवविक्रमाग्निचिह्नं धनुर्गुणकिणः खलु धूमलेखा ।
जातं ययारिपरिषन्मशकाऋथयाश्रुविश्राणनाय रिपुदारदृगम्बुजेभ्यः ॥ ११.१०५ ॥

श्यामीकृता मृगमदैरिव माथुरीणां धौतैः कलिन्दतनयामधिमध्यदेशम् ।
तत्राप्तकालियमहाह्रदनाभिशोभा रोमावलीमिव विलोकयितासि भूमेः ॥ ११.१०६ ॥

गोवर्धनाचलकलापिचयप्रचारनिर्वासिताहिनि घने सुरभिप्रसूनैः ।
तस्मिन्ननेन सह निर्विश निर्विशङ्कं वृन्दावने वनविहारकुतूहलानि ॥ ११.१०७ ॥

भावी करः कररुहाङ्कुरकोरकोऽपि तद्वल्लिपल्लवचये तव सौख्यलक्ष्यः ।
अन्तस्त्वदास्यहृतसारतुषारभानुशोकानुकारिकरिदन्तजकङ्कणाङ्कः ॥ ११.१०८ ॥

तज्जः श्रमाम्बु सुरतान्तमुदा नितान्तमुत्कण्टके स्तनतटे तव संचरिष्णुः ।
खञ्जन्प्रभञ्जनजनः पथिकः पिपासुः पाता कुरङ्गमदपङ्किलमप्यशङ्कम् ॥ ११.१०९ ॥

पूजाविधौ मखभुजामुपयोगिनो ये विद्वत्कराः कमलनिर्मलकान्तिभाजः ।
लक्ष्मीमनेन दधतेऽनुदिनं वितीर्णैस्ते हाटकैः स्फुटवराटकगौरगर्भाः ॥ ११.११ ॥

वैरिश्रियं प्रतिनियुद्धमनाप्नुवन्यः किंचिन्न तृप्यति धरावलयैकवीरः ।
स त्वामवाप्य निपतन्मदनेषुवृन्दस्यन्दीति तृप्यतु मधूनि पिबन्निवायम् ॥ ११.१११ ॥

तस्मादियं क्षितिपतिक्रमगम्यमानमध्वानमैक्षत नृपादवतारिताक्षी ।
तद्भावबोधबुधतां निजचेष्टयैव व्याचक्षते स्म शिबिकानयने नियुक्ताः ॥ ११.११२ ॥

भूयोऽपि भूपमपरं प्रति भारती तां त्रस्यच्चमूरुचलचक्षुषमाचचक्षे ।
एतस्य काशिनृपतेस्त्वमवेक्ष्य लक्ष्मीमक्ष्णोः सुखं जनय खञ्जनमञ्जुनेत्रे ॥ ११.११३ ॥

एतस्य सावनिभुजः कुलराजधानी काशी भवोत्तरणधर्मतरिः स्मरारेः ।
यामागता दुरितपूरितचेतसोऽपि पापं निरस्य चिरजं विरजीभवन्ति ॥ ११.११४ ॥

आलोक्य भाविविधिकर्तृकलोकसृष्टिकष्टानि रोदिति पुरा कृपयैव रुद्रः ।
नामेच्छयेति मिषमात्रमधत्त यत्तां संसारतारणतरीमसृजत्पुरीं सः ॥ ११.११५ ॥

वाराणसी निविशते न वसुंधरायां तत्र स्थितिर्मखभुजां भुवने निवासः ।
तत्तीर्थमुक्तवपुषामत एव मुक्तिः स्वर्गात्परं पदमुदेतु मुदे तु कीदृक् ॥ ११.११६ ॥

सायुज्यमृच्छति भवस्य भवाब्धियादस्तां पत्युरेत्य नगरीं नगराजपुत्र्याः ।
भूताभिधानपटुमद्यतनीमवाप्य भीमोद्भवे भवतिभावमिवास्तिधातुः ॥ ११.११७ ॥

निर्विश्य निर्विरति काशिनिवासि भोगान्निर्माय नर्म च मिथो मिथुनं यथेच्छम् ।
गौरीगिरीशघटनाधिकमेकभावं शर्मोर्मिकञ्चुकितमञ्चति पञ्चतायाम् ॥ ११.११८ ॥

न श्रद्दधासि यदि तन्मम मौनमस्तु कथ्या निजाप्ततमयैव तवानुभूत्या ।
न स्यात्कनीयसितरा यदि नाम काश्या राजन्वती मुदिरमण्डनधन्वना भूः ॥ ११.११९ ॥

ज्ञानाधिकासि सुकृतान्यधिकाशि कुर्याः कार्यं किमन्यकथनैरपि यत्र मृत्योः ।
एकं जनाय सतताभयदानमन्यद्धन्ये वहत्यमृतसत्त्रमवारितार्थि ॥ ११.१२ ॥

भूभर्तुरस्य रतिरेधि मृगाक्षि मूर्ता सोऽयं तवास्तु कुसुमायुध एव मूर्तः ।
भातं च ताविव पुरा गिरिशं विराद्धमाराद्धुमाशु पुरि तत्र कृतावतारौ ॥ ११.१२१ ॥

कामानुशासनशते सुतरामधीती सोऽयं रहो नखपदैर्महतु स्तनौ ते ।
रुष्टाद्रिजाचरणकुङ्कुमपङ्करागसंकीर्णशंकरशशाङ्ककलाङ्ककारैः ॥ ११.१२२ ॥

पृथ्वीश एष नुदतु त्वदनङ्गतापमालिङ्ग्य कीर्तिचयचामरचारुचापः ।
सङ्ग्रामसंगतविरोधिशिरोधिदण्डखण्डिक्षुरप्रशरसंप्रसरत्प्रतापः ॥ ११.१२३ ॥

वक्षस्त्वदुग्रविरहादपि नास्य दीर्णं वज्रायते पतनकुण्ठतशत्रुशस्त्रम् ।
तत्कन्दकन्दलतया भुजयोर्न तेजो वह्निर्नमत्यरिवधूनयनाम्बुनापि ॥ ११.१२४ ॥

किं न द्रुमा जगति जाग्रति लक्षसंख्यास्तुल्योपनीतपिककाकफलोपभोगाः ।
स्तुत्यस्तु कल्पविटपी फलसंप्रदानं कुर्वन्स एष विबुधानमृतैकवृत्तीन् ॥ ११.१२५ ॥

अस्मै करं प्रवितरन्तु नृपा न कस्मादस्यैव तत्र यदभूत्प्रतिभूः कृपाणः ।
दैवाद्यदा प्रवितरन्ति न ते तदैव नेदंकृपा निजकृपाणकरग्रहाय ॥ ११.१२६ ॥

एतद्बलैः क्षणिकतामपि भूखुराग्रस्पर्शायुषां रयरसादसमापयद्भिः ।
दृक्पेयकेवलनभःक्रमणप्रवाहैर्वाहैरलुप्यत सहस्रदृगर्वगर्वः ॥ ११.१२७ ॥

तद्वर्णनासमय एव समेतलोकशोभावलोकनपरा तमसौ निरासे ।
मानी तया गुणविदा यदनादृतोऽसौ तद्भूभृतां सदसि दुर्यशसेव मम्लौ ॥ ११.१२८ ॥

सानन्तानाप्यतेजःसखनिखिलमरुत्पार्थिवान्दिष्टभाजश्चित्तेनाशाजुषस्तान्सममसमगुणान्मुञ्चती गूढभावा ।
पारेवाग्वर्तिरूपं पुरुषमनु चिदम्भोधिमेकं शुभाङ्गी निःसीमानन्दमासीदुपनिषदुपमा तत्परीभूय भूयः ॥ ११.१२९ ॥

श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
शृङ्गारामृतशीतगावयमगादेकादशस्तन्महाकाव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः ॥ ११.१३ ॥