नीतिशतकम् (धनदविरचितम्)

विकिस्रोतः तः
← शृङ्गारशतकम् (धनदविरचितम्) नीतिशतकम्
धनदः
१९१६
वैराग्यशतकम् (धनदविरचितम्) →

नीतिधनदाभिधानं द्वितीयं शतकम् ।

 जिनवरपदपूजादत्तचित्तः सुवित्तः
 खरतरमुनिशिक्षाधीतविश्वोपकारः
 स जयति धनराजो देहलस्यैकवीरो
 नयधनदमितीदं यस्य नाना चकास्ति ।

नीति म सदञ्जनं क्षितिभुजां सूक्ष्मार्थसंदर्शकं
 सिद्धः कोऽपि रसोऽपरो जयमन सर्वायसां रञ्जकः ।
बारीवेन्द्रियमन्तवारणपश्चापल्यसंरोधिका
 लक्ष्मीरक्षणयामिकः खलमनोदुष्टाहिबन्धौषधिः ॥ २ ॥
तारुण्यं प्रभुता धनं त्रयमिदं यत्रैकसंस्थं भवे-
 त्तत्रास्ते न विवेकिता सहनयकैकतो दाधया(?) ।
नित्या नैपुणनिष्ठया प्रतिपदं हस्तावलम्बो न चे-
 देतस्याः किल दीयते निजनिजः पन्थाश्च तेषां न वा ॥ ३ ॥
नीतिः संपदि भूषणं विपदि वा देवाद्विहन्तुं पुन-
 र्दैवं सिद्धमहोद्यमा कृतधिया भन्देव संतोषकृत्
भूभृत्सद्म विहारकौतुकजुषो धात्रीव यस्याः श्रियो
 धर्मस्यागमपद्धती रसवतां सन्मार्गदीपावलिः ॥ ४ ॥
कीर्तिश्रीव्यवहारसांधनतया पुंसां प्रधानं नयः
 संदेहार्णवमजदीश्वरमनःसंतारणे सत्तरिः
मन्त्रस्थानमुदारताजतरणिः कामारिंदर्पापहा
 चेतःसद्मनि सज्जनस्य रमते नानाविनोदास्पदम् ॥ ५ !!

 सूते संसदि संमदं वितनुते युद्धं विनैव श्रियं
 रुन्धे दुर्जनचेष्टितं यति परं तेजांसि वैरात्मनाम् ।
 बन्धून्वर्धयति प्रसज्य सुहृदः संतोषयेदेकतो
 नीतिः कस्य न वल्लभोपकरणं नानाविधं तत्त्वतः ।।६।।
 भूपैर्भूपसुतैः प्रधानपुरुषैरन्यैश्च सेवापरैः
 सेव्यं नीतिविवेचनं तत इतो न स्यात्प्रमादः क्वचित् ।
 हन्तुं वैरिणि सोयमे नयविधिः कुण्ठं करोत्यायुधं
 शस्त्रेणापि विना करे नयविदा बुद्धिर्भवेदायुधाम् ॥ ७ ॥
 परिणतजनसेवा संगतिः सज्जनानां
 कविगुरुमनुशास्त्रावेक्षण सभ्यगोष्ठी ।
 नृपसदसि नितान्तासत्तिरध्यात्मचिन्ता
 गुरुनगरनिवासः कारणं नीतिवित्तेः ॥ ८॥
ज्ञेया नीतिभूमिपालेन यलाद्योगक्षेमौ यदशौ यत्प्रजानाम् ।
कार्याधीने यस्य मैत्री विधत्ते प्राणापायः पुत्रतोऽपीह नीयः ॥ ९ ॥
बालः पुत्रो नीतिवाक्योपचारैः कार्ये कार्ये यत्नतः शिक्षणीयः ।
लेखा लगा यामपाने विचित्रा नासौ नाशं पाककालेऽपिं याति ॥ १०॥
 प्रकृतिभिरनुवेले. चिन्तनीयः कुमारो
 नयविनयकुलीनाचारचातुर्यशौर्यः ।
 निरपतिकुललक्ष्मीहस्तिनी यन्न बद्धा
 जयजुषि युगवाही चञ्चलत्वं जहाति ॥ ११ ॥
 मद्यासक्तिश्छद्म5दः परस्त्रीसेवा दाने कातरत्वं प्रमादः ।
 लोकावज्ञेकान्ततो वासबुद्धिर्हासप्रीती राजपुत्रस्य दोषः ।। १२ ।।
 प्रकृतिवचसि जातप्रत्ययोऽधीनविद्यः
 समधिकबहुशस्त्रः शिल्पविद्यागुरुश्च ।
 प्रथममधिगतार्थों विद्विषाचाररीत्या
 नरपतिरिति भुङ्क्ते राज्यमव्मयग्व्यारमेकः ।। १३ ।।

भूमिर्भूपतिवल्लभा बहुगुणा नूनं प्रजास्तत्सुता-
 स्तां वाञ्छन्नपि तान्निजानभिभवन्भूपेन बध्यः स्वयम् ।
भूम्यर्थ रिपुसंगरेष्वभिहता यान्तो रुषा संमुखं
 योगिप्राप्यमवाप्नुवन्ति हि पदं भूमीभृतस्तत्क्षणात् ।। १४
भग्ने राजबले परेण बलिनाक्रान्ते रणप्राङ्गणे
 धीरः कोऽपि निवर्तते यदि ततो धन्या प्रसूस्तस्य तु ।
एकैकस्य महाक्रतोः प्रतिपदं यस्य प्रशस्तं फलं
 भीतत्राणकलातिरेकमहिमा लोके भवेदस्य वा ॥ १५ ॥
आरब्धस्यापवर्गे स्फुरदमलमतिर्मुक्तमानो नतानां
 वित्तायत्तात्मवर्गः प्रतिकृतिकुशलः सेवकानां कृतेषु ।
विज्ञानस्यैकसीमा गुरुगुणमहिमा धर्मकार्ये प्रवीणः
 सेव्यो नाथो वदान्यः सहजकरुणया दीनवत्तावधानः ॥१६॥
मर्मस्पृङमर्मवाचा कथितपरगुणः प्रस्तुते चोपकारे
 दीने हानावधानो विदितमपि सकृदूषणं श्रोतुकामः ।
काले काले धनानां स्मरति च समये सेवकनाक्तानां
 ताडक्सेव्यो न सेव्यो यदि धरणिरियं राजशून्यापि जाता।॥१७॥
बाढात्तस्करतोऽपि साहसिकतो वैधर्मिकात्कामुका-
 बूदिक्षविनोदतोऽथ रजनीवीराच्च धात्रीसुतात् ।
कायस्थानिजमन्त्रिणः खपुरुषानामीणपुत्रादितः
 प्रौढस्थानिकशासनाद्रदतो रक्षन्प्रजाभूपतिः ॥ १८ ॥
परयुवतिकथाविदूषकानां वचसि न हासरसः सता विधेयः
अपरजति जनस्तथा कथायां पदमपरागपदं महद्विपत्तेः ॥ १९ ॥
किं नान्तमलिनः शशी न कुटिलः शेषो द्विजिह्वो न किं
 शक्रः किं न बहुच्छलो ननु रविः सन्मार्गसंतापकृत् ।
मार्गः किं न मलीमसो हुतभुजो लोकैरिमेताहता(?)
 इत्थं चेतसि संनिधाय पिशुनो द्वेषे प्रवृत्तः सताम् ॥ २० ॥

 तूष्णीमास्ते प्रसन्नो वितरणविमुखः संशयोत्साहकारी
 दैवाज्जातेऽपराधे कथयति सहसा शासनं प्राणहारे
 विज्ञप्तः कोपमेति प्रसभमभिहितो हासमन्त्रोत्तरो वा
 गर्वाखर्वप्रमादो रणगणितकुलः सेवनीयो न भूपः ॥ २१ ॥
 अविगतजगतार्थो नीतिमार्गोपदेशा-
 ज्जनपदहितहेतुः सामदानप्रवीणः ।
 बहुसचिवकुलेभ्यो दृष्टशिष्टोपचारः
 स्थिरयति किल मन्त्री राज्यलक्ष्मीं चिरेण ॥ २२ ॥
 सहायाः संग्रामे प्रथितकुलमाना मदमुदः
 प्रवीणा बाणासे स्मरसमरभेदं विदधतः ।
 वशं नीता वित्तविगलितभिदा नापि मिलिता
 जयश्रीस्वीकार दृगमिव निजासून्विजहतः ॥ २३ ॥
 पापालापजडाः कलासु कुशलाः प्रेरणा परं कोमला
 भूभृत्कर्मणि निर्मलाः शुचितया लोकोपकारोद्यताः ।
 लोभातीतधनार्जना जनमनःसंतोषकारीहिताः
 सभ्या दम्भपराङ्मुखाः प्रतिपदं वाचा मृषा भीरवः ।। २४ ॥
 न्यायादेव धनार्जनं वितरणं पात्रेषु तस्य स्वयं
 कान्ता रूपवती सती पुनरदः सङ्गः कदाचिद्यदि ।
 लब्धो दीर्घतपस्ययापि तनयः प्रेप्यो रणे विद्विषां
 केनायं विधिरङ्ग दुष्करतरः सृष्टः सतां शीलहृत् ॥ २५॥
 वृक्षः सीमारजनिरवनीजातसीता नितान्तं
 बाहुः पन्था नगरमुदितं संगरे सद्भटानाम् ।
 कोशः केशो नयनमलसं संशये वाविचारो.
 दीर्घा रम्या नगरमटवीवीचयो नीतयश्च ॥ २६ ॥
दक्षः शूरो धर्मबुद्धिः कलाविद्भक्तौ निष्ठः शक्तिसिक्तो विविक्तः ।
स्वामिप्रेष्ये निर्मयः प्राणनाशे पाल्यो यत्नात्सेवको भूमिपालैः ॥ २७ ॥

 आलस्योपहतः स्मरातुरमना दैवप्रमाणो धने
 भीरुः कातरसंगतो बहुगुरुः पुत्रप्रियो मन्दधीः ।
 निद्रालुर्बहुभीषणोऽतिमुखरः पानप्रियोऽहंकृतः
 शुत्रोः पौरुषगायकः प्रतिवचोदाता च नो सेवकः ।। २८ ।।
 सौन्दर्यैकनिधिर्महाकुलभवा मञ्जुस्वराह्लादिनी
 भर्तुर्भक्तिपरायणा करुणया संतोषयन्ती जनम्
 नानाधर्मकथाविचारचतुरा दाक्षिण्यभृल्लक्षणा
 योग्या पुत्रवती महोदयगुणा पट्टाभिषेकोचिता ॥ २९ ॥
 मानान्भोधेगस्त्यः कुलमदविपुलच्छेदभेदे कुठारः
 स्वातन्त्र्यं ह्राससीमा मदनरसदशप्रेयसीसङ्गविघ्नः ।
 दैत्या हीनोक्तिपाठमबलबलगुरुलाघवस्यैकबन्धुः
 सेवा केयं जनानां परगुणमहिमायासभावैकहेतुः ॥ ३० ॥
 सिक्तः सेवासुधामिः फलति नृपतरर्वाञ्छितैरर्थजातै-
 दैवं हत्वा नितान्तं वितरति विविधाः संपदः संगतात्मा
 प्रौढाहंकारवैरिक्षितिधरशिष(ख)रे हन्त वज्रायमाना
 सद्यः प्रोत्साहयन्ती त्वहमहमिकया निन्दनीया न सेवा ॥३१॥
 विज्ञानं नयकौशलं च शुचिता शूरत्वमन्तः क्षमा
 सर्वोपाययथोचितप्रणयनं वक्तृत्वमन्तःसभम् ।
 सत्यत्वं च परोपयोगि सकलं जीवादिकं यदशा-
 तो सेवां मनसापि मा स्पृश सखे दुःखैकपानं महत् ॥ ३३ ॥
 भूयो भूयो नमति शिरसा पादयोरीश्वराणां
 वाञ्छन्नुच्चैः पदमधिफलं साधयन्नात्ममानम् ।
 जीवं मुञ्चेच्छरशतहतो जीविकानीहमानः
 प्रायो दुःखं सहति सुखिताहेतवे सेवकोऽज्ञः ॥ ३३ ॥
 हीने तेन कुलेन लक्षणलवेनापृष्ठकाये तथा
 पुण्यानामपि भाजनेन निपुणे नीतौ जने निर्गुणे ।

 लक्ष्मीश्चञ्चलतां विहाय सहजामास्ते चिरं यत्फलं
 सेवायास्तदवेहि वारणघटा द्वारे च या क्रीडति ।। ३४ ॥
 चकितहरिणयोपिल्लोलनेत्राञ्चलनी-
 नैवदलसमहस्ताबद्धसच्चामराग्नः ।
 संदसि सुखकथाभिनीयमानं दिनानि
 थयति खलु सेवा प्रौढिमाराधयन्ती ॥ ३५ ॥
 अन्यस्याशयवोदि (धि)ता नययथा(ता) स्थानोपदेशज्ञता
 विज्ञानाध्ययनश्रमप्रतिकृतिः सभ्यार्थसंख्यास्थितिः ।
 नानादेशविनोदवेदनसुधीः कीर्तिकमाध्यापिका
 सेवा काचन देवता परधनस्याकर्षिकोपासिता ॥ 3६ ॥
 निद्राभोजनमासनं च वचनं हासोऽथ वेषः सुखं
 तोषः कौतुकचेष्टितं कविकथा कामः क्रमो विग्रहः ।
 बात्सल्यं निजपौरुषं नयविधिः प्रीतिः कथागीतिषु
 प्रायः सेवकपूरुषस्य सकलं स्यादन्यवश्यं सदा ।। ३७ ॥
 जस्तानामुपकारिता सुबहुशो गर्वच्छिदा हंकृतः
 कार्यारम्भणनैपुणं निजसुहृत्प्राप्तार्थसंयोजनम् ।
 गोष्ठीशीलमहर्निश नयविधिः प्रस्तावतो भाषणं.
 शङ्काभावधनार्जने रसिकता विद्यासु सेवाकृतः ॥ ३८ ॥
 पिबन्ति जगतो मत परिसरन्ति शत्रोहे
 बहुच्छलकथारसा विविधशिल्पपण्याश्रयाः ।
 वृथा तपसि सादरा नृपतिमन्त्रिपुत्रप्रिया-
 श्वरा नगरवीथिका कलितमन्दिरा भूभुजः ।। ३९ ।।
 दूरानाधिपरम्पराश्चजननीपित्रोः कलावर्णनं
 भूयान्वालंदशारयो जनमनःसंतोषतः पालनम् ।
 नानाग्राहकवादवर्धितमिदं मूल्यं नृपाणां ग्रहो
 वाहस्वाशययौरुषाशन विधिर्वाच्यो हयाजीविभिः ॥ ४० ॥

 पृच्छामो प्रातरो वः सकलजनमनोरञ्जनोपायमेकं
 ब्रूध्वं निधोपकारव्रतनियतधियः शास्त्रमाद्यं विचार्य
 सर्वेषां भो परोक्षे वद गुणनिकर दोषलेशेऽपि मूढो
 दम्भं दूराद्विमुच्याचर शुचि चरितं केवलं वाचिरेण ॥ ४१ ॥
 अहंकारारिप्सोः परगुणविवक्षोश्च कलिता
 भिदा सिद्धिं लिप्सोरुचितमुदयं कार्यमखिलम्
 चिरेणैकः कार्यं घटयति परं दुःखबहुलं
 सुखेनान्यः सद्यो गुणमनुवदन्तेन विहसन् ॥ ४२ ॥
 धातर्धातरकारि चेतसि दया नाकारि किं तद्धनं
 तच्चेन्निर्मितमाहता न किमियं तेषां विवेको न वा ।
 सोऽपीष्टो यदि किं ततः सुकृतिनो नो याचकाः प्रापिताः
 प्रायः सर्वगुणोपपादनविधौ वैमुख्यमाप्तं कुतः ॥ १३ ॥
 हूतावज्ञातृशङ्को दशरथनृपतेर्धव्लीयाधलीलानुरागो
 बन्धुश्रीमत्सरत्वं सहजशतगुरोर्वारुणी यादवानाम् ।
 कौन्तेयस्याक्षदीक्षा परयुवतिरसो रक्षसामीश्वरस्य
 भूयो भूयः प्रतिज्ञास्मरणममिभवायैव रामस्य जाने ॥ १४ ॥
 निद्रामौनपरोज्झित न तमसा क्रान्तं जरायां पर
 नो दुष्टं निजकाचकामलरुजातीतार्थवीक्षापटु ।
 शास्त्रं लोचनमेकमेव सफलं स्यादञ्जनं यत्सतां
 गूढार्थ निधिमीक्षितुं कृतधियामुत्साहवर्धकम् ॥ ४५ ॥
 छान्यार्जवमार्जवे च कपटो विष्टेऽच मैत्री तथा
 मित्रे द्वेषणता हटेतिमृदुता स्वान्मार्दवे वा हठ;
 सुस्निग्धे परुषत्वमेव पुरुषे सेहो न वा स्वच्छता
 स्तब्धे वानतिरेकतो न सुभगा भीते हिते निर्भयम् ॥ ४६ ॥
 दोषावेक्षणाचातुरी परधनव्यर्थव्ययोत्साहधी-
 र्नीतिद्वेषधनादरो नयविदा निन्दा कथाया मिथः ।

 विघ्नः पुण्यकथासु संसदि सतो हासस्य दृष्टान्नतः
 म्युर्जिन्यनिवन्धनानि गुमिना हेयानि दूरादरम् ॥ १७ ॥
 न्यग्रोधाध्वनि रोपितोऽसि कृतिना विश्रामहेत्तोरथ
 च्छायावानसि शीलितोऽसिन पुरा दृष्टोऽसि दूरात्कली।
 खेलद्वानरयूथनायकमुखन्नस्यच्छिशनामहो
 मू_मोहजलार्थिनी निपतिता कूपे कचिद्गहिनी ॥ १८ ॥
 रोहिण्या निजवल्लभस्य हृदये कस्तूरिकालेपन
 यदत्तं रसपेशलेन विधुना लुप्तं च न प्रेमतः ।
 लक्ष्मैतस्किल कल्पितं समभवत्करमादिदं तत्कयो-
 प्रेक्षाकौतुकतो विनिश्चितमिदं पापं महादुर्जनः ॥ १९ ॥
 श्रोता चेत्खलजल्पितस्य पुरतो हुंकारदाता भवे-
 देकः कोऽपि न सज्जनस्य चरिते दोषाः कियन्तस्तदा ।
 संभाव्या यदि सज्जनस्य पुरतो दोषैकभूमिः कृते
 दुष्टानामपि नो गुणाः कति कति स्युर्दोषजाते तदा ॥ ५० ॥
 सिन्धों रलाकरोऽसाविति मुदितमनाः कोऽपि लुब्धो धनी नः
 प्राप्तस्त्वत्तीरमाराजलमुपरसनं थूत्कृतं तृष्यतापि
 दृष्टास्ते ते सहाया मकरविषधरा मजतो पामरारो()-
 मिन्नो भूर्धा क रलं चिरनिबिडमिलत्पङ्कमग्नं नु दृष्टम् ॥ ५१॥
 कोपारोपे चेतना धर्मभाजो दीने दृष्टे दीनतैवान्तरास्ते
 कामासक्तावेकदारोपसेवा पर्वताप्ती शीलनीयास्ति()रेव ।। ५२ ॥
 सुमतिभिरुदिता समाधिगम्या
 परिणतपुरुषैः कृता समासा ।
 नहि परिणतिभाजा न जानन्ति शास्त्रं
 न हि तदपि सदेतवत्र धर्मो न नीतः ॥ ५३ ।।
 कोऽयं लोकेऽपवादः स्तुतिनिकरपदे यंद्यशीले चला श्रीः
 साधूनुन्माय सधस्तरलयति चिरं भूयसा छद्मना यः ।

 यस्तस्याश्चञ्चलत्वं कलयति मनसा यातुमुद्यच्छलाया
 दाने भोगोपयोगे व्ययकरणमदो दोषनिर्यातनाय ॥ ५४ ॥
 उत्पत्तिः क्षीरसिन्धोः सहजशुचिरुचेरेप पीयूषमूर्ति-
 र्बन्धुर्देवस्त्रिलोकस्थितिकलितजनुर्दुःखमारेऽपि भर्ता
 पद्मे केनोपदिष्टो भगवति कुलजा निन्दितो मन्त्रपाठो
 यत्ते दृष्या जनानां मुखनयनमहो वैकृतं याति तूर्णम् ॥ ५५ ॥
 गुरोर्वचनकारिता विधिषु दत्तभूरीक्षणः
 पुरो भवति तेजसो वशितदर्पकः कर्मणि
 कणादकृतसंमतिः प्रथितमन्युमानोदयः
 सुराधिपं इवोद्यतो भवति लोकपानाग्रणीः ।। ५६ ॥
 शुचिः स्फुरति नाम नो सदसि यज्वनामग्रणी-
 निजाशनविधौ कृतप्रचुरवर्गतृप्तिः क्षणात् ।
 धनंजयमहोजसोस्तमसि चित्तजातस्मृतेः
 पुरंदरकृतान्तयोः समतयेव मध्यस्थितिः ।। ५७ ।।
 धर्मावेक्षणकौतुकेन गणितप्राणिप्रमोदादयः
 शक्तिपापितदण्डनीतिमहिमा वाहद्विषत्प्रेरणः
 आयुर्मर्मविवेचनः स्मृतिजुषामेकः परासो रसा-
 प्रायोपायवशीकृताखिलजगत्कोऽपीह धन्यो जनः ॥ ५८ ॥
 नान्ना पुण्यजनोऽयमाधिकपदो दृष्टप्रचेतःस्थितिः
 खङ्गाधीतिविचक्षणः क्षणदया जाग्रद्विहारोदया
 वाञ्छामात्रसुसिद्धकार्यगरिमा बीभत्सितो. निर्भयो
 धीरः कोऽपि चतुर्थदिक्पतिसमो मन्युप्रदद्वेषणः ॥ ५९ ॥
 प्रतिजलनिधिजागन्नामधामाभिरमः
 शरणंगतमहीभृत्पक्षसंवर्धनश्च ।
 परिचितबहुशब्दो नागराजोक्तिबोधा-
 द्वरुण इव विनीतो नायकः साध्यवक्रः ॥ ६० ॥

 भूयो भूयो मृदुः सन्स्पृशति सुमनसः कम्पयञ्जानुशाखा-
 माशामेकां च गृह्णन्कवलयति दिशो वेगतः स्याद्दशापि
 तोषं तोषं निजांशैरपि कुटिलगतीन्नाजसंभावमाप्तः
 सद्यस्तब्धानितान्तं नमयति तरसा स्वादकम्पो रुषापि ॥ ६१ ॥
 बहुविधधनरक्षासिद्धवित्ताधियन्त्रः
 शुचिविततगलापन्मानसोऽपीशमित्रम् ।
 नरपतिकरयानः सर्वविज्ञानसीमा
 नरपतिरिति चेष्टस्त्यक्तबन्धूपतापः ।। ६२ ।।
 सर्वज्ञोऽनन्तशक्तिः क्षितिमृदधिपतेः कन्यया दत्तरागो
 नित्यं स्निह्यत्कुमारो गुणिगणपरिषद्गीततत्संपरायः ।
 उद्यन्नेत्रः प्रकोपे रजनिचर सहक्रीडया शीलिताज्ञः
 सर्वाधीशैकामान्यःक्वचिदपि विषये विद्यमानो नरेश ।। ६३ ।।
 भूभारोद्धरणैकसाहसरसो नानेक्षणः कार्यतो
 विधाधीतवचा क्रमः कुटिलतामाप्तां जहत्सेवया ।
 निःशङ्को बलिना परेण निलये क्रान्तेन गोपायते
 मित्रीयत्सुरुषोत्तमो विजयते नागेशवद्भूपतिः ॥ ६४ ॥
 नामा निर्माणलीलागमितदिननिशो वेदवेदान्तसिद्धौ.
 शश्वद्दतावधानो विविधविधिकथाकौतुकाक्रान्तचित्तः ।
 यात्रामामाग्रसंस्थत्रकृतिकृतबनो राजहंसप्रचारो
 धातेशः सप्रजानां प्रसरति सततं दाञ्छितार्थं वितन्वन् ।। ६५ ।।
 सौजन्येन मुखं ननाम मनसः सत्तापसत्ता क्वचि-
 त्कीर्तिः कौतुकिनी विलोकयति सद्वस्तु स्वयं विश्वतः ।
 सर्वस्याशयवाससाहसरसश्चेदस्ति तत्सेव्यता
 जिह्वे तद्वद कोमलं परगुणं कल्याणि मैत्रास्पदम् ॥ ६६ ॥
 भेदो वा पाण्डुता वा सहजपरिणती भूषणे स्वात्फलानां
 पङ्को वा दारणं या भवति च सुभगं शालिकेदारभूमेः ।

 पातो वा दूरतो वा दरणमनुतटं निम्नगानां विलोक्य
 दोषो जायेत वेषः क्वचिदपि विषये वस्तुजातिस्वभावात् ॥ ६७ ।।
 यात्रामात्रप्रकारे प्रसरति विषयव्यापिनीनामशङ्का
 वायोरेकः पुरस्तान्नरपतिकुलजैः शिक्षणीयो गणोऽसौ ।
 स्वार्थभ्रंशानपेक्षापरहितनिरतिः श्रान्तसंवाहनं य-
 द्विश्वं तेनोपदिष्टा जंगति तु मरुता कार्यमिष्टं परस्याः ॥ ६८ ॥
 नीचत्वे निम्नगाः स्युर्जगदुधकृतयेचौषधिः काननत्वे
 शैलत्वं राजदुर्ग लवणसमुदयः स्वादसीमोवरत्वे
 शालेयं स्वात्समत्वे स्थलतरमवने राजधानी मनोज्ञा
 तत्किं सर्वसहायाः परहितनिरतं यन्न जातं विशेषात् ॥ ६९ ।।
 नीचैरुच्चैः पदव्या घटयति नितरामुच्चमत्यन्तनीचं
 ज्ञात्वा भूयः प्रयोगं रचयति नयतो तोषमन्यस्य कुर्वन्
 रिक्तं पूर्णं वितन्वन्समुदयतितरां रेचयन्पूर्णमन्तः
 कुम्भी यत्रोपजीवी परपरचलनोपायविज्ञो नरेशः ॥ ७० ॥
 बध्नात्येकं विचार्य स्वगुणघटनया मालयान्यन्नियुके
 एकत्रैवोपविश्य भ्रमयति सकुलं मण्डलं गोचरेण ।
 एक कृत्वा प्रधान दृढमधिकतरायामयुक्त मनखी
 तस्मिन्नारोप्य शेषं प्रकटयति धनं यत्रजीवींच भूपः ।। ७१।।
 नानाकार्योपयुक्तं लघुमपि च गुरुं तुल्यमानं गृहीत्वा
 ज्ञातुं वस्तुस्वरूपं. बहुषु परिगतेष्वेकमेकं क्रममाः ।
 संबोध्य खस्थचित्तः समुचितविहितत्वार्थलामो विचारा-
 दुन्यच्चान्यद्ग्रहीतुं नियमयति धनं भूमिनाथो वणिग्वत् ।। ७२ ॥
 भिन्नं संदधदावरेण सहसा भिन्दन्परं संहतं
 वृद्धं साम्यमुपानयंश्च बहुना हीनं गुणैर्वर्धयन् ।
 योगे कस्य च नोपपाद्य दृढतां रक्षन्दशामग्रतो
 गाढं पीडयति प्रधानमसकृत्कश्चित्कुविन्दो यथा ॥ ७३ ॥

 स्वातन्त्र्यादिव योषितो नयपथाभावादिव श्रीभरा
 निःस्निहादिव बान्धवाः परगुणद्वेषादिव प्रीतयः ।
 कार्पण्यादिव सेवका बहुमृषालापादिव प्रत्यया
 गर्वादन्यरता भवन्ति सहसा लोकाः स्वयं भूपतेः ।। ७४ ॥
 मर्यादा स्थितये करो नरपतेर्नार्थक्रियासंपदे
 शश्वद्भूरि जयश्रिये रणकथा नैवान्यविच्छित्तये
 पुण्यायैव धनार्जनं बहु मतं नो भोगसंपत्तये
 शीलायैव नवस्थितिर्न परतो विश्वाससंवित्तये ।। ७५ ॥
 रविरिव विजिगीषुमण्डलं रक्तमुच्चै--
 र्दधदुदयति पूर्वं शीलयन्दक्षिणाशाम् ।
 तिरयति परतेजःसंहति कर्मसाक्षी
 घटयति किल चक्र भिन्नमन्यप्रयोगात् ।। ७६ ॥
 रजो भवति सुन्दरं तनुषु लग्नमेकान्ततः
 शिशोः समरभूमिजं वियति नीतमुच्चैः पदम् ।
 पतत्पुनरनाकुलं तरुणवीरकूर्चस्थितं
 स्वलास्यपरिपूरकं सदसि कीर्तितं सर्वतः ।। ७७ ।।
 आकाशस्य विशालताथ महसामेकास्पदत्वं तमः-
 प्राप्तौ ब्रीडितचेष्टितं श्रुतिपयस्यारम्भहेतुप्रथा ।
 सर्वाशेकनिवन्धनत्वमखिलज्येष्ठत्वनीरोगते
 दीर्घायुष्वमनाकुलत्वमसकृत्संचिन्तनीय सता ॥ ७८ ॥
 सर्वस्यान्तश्चरति सततं रञ्जयत्येव विश्वं
 स्वादस्य स्फुरति शुचिता मित्रजीवायमाना ।
 उच्चस्थायी प्रथितकुलता रम्यरम्यखभाचो
 वायुः सेव्यो द्विगुणचरितो भूतवर्गे द्वितीयः ॥ ७९ ॥
 यच्चक्षुः पुरुषोतमस्य विविधालोकैकहेतोः परं
 रूपस्यास्पदमेकमेव मरुतामाहारहेतूदयम् ।

 तेजः सिद्धमनेकधास्थितमधिक्षेप्तुं न शक्यं परैः
 शक्तिः काचन कौतुकाय सुधियां यस्यातिभूमीयते ॥ ८० ।।
 दोषारम्भककौतुकेन शशिनो जातं महल्लाञ्छनं
 तच्चेन्मण्डलमण्डितेति विमले व्यक्तं पुरो दृश्यते।
 तस्मादुज्वलचारुतारचरितेनैकान्ततो मुच्यतां
 दोषाशङ्कि चरित्रमुज्वलतरं नूनं यशश्चिन्वता ।। ८१ ॥
 हासे वाचि निरीक्षणेऽपि सरसे लीलायिते वा मनो
 मा धेहि प्रसभं निराकुरुतरां यान्ते कदाचिद्यदि ।
 भूमिः कैतवकर्मणोः धनमनु प्रेमोपपत्तिः स्थिरा
 मत्तत्वैकजनिर्विना मदिरया वेश्या न वश्या नृणाम् ।। ८२ ।।
 वित्तं वीक्ष्यैव हासो बहुविधविनयो वञ्चनायोपयुक्तो
 मोहस्यैवोपपत्त्यै दृढमृदुलभुजाश्लेषशिक्षोपदेशः ।
 शीलभ्रंशाय पुंसां रतविधिषु गलद्रीडितं कैतवेन
 प्रायो मूर्च्छास्मरार्तौ मनसि च कठिने मूर्च्छनायेतरस्य ॥८३॥
 छन्ने ये कामयन्ते मलकुलजनुषः पापधीदत्तचित्ता-
 चौयापायाप्तवित्ता अपि जडमतयोऽहंकृताः पण्डकाश्च
 सेव्याः सख्यो हि यासां किल धनविरहे वारणीया जनन्या
 धर्मो यासां निजोऽयं कथमिह रमते वंशजः पुण्यजन्मा1८४॥
 द्यूते वेश्यासु मद्ये नयत यदि सुखं बाञ्छसि भ्रातरेकं
 वित्ताधीनस्त्रिवर्गो भवति न तदिहाधीनचित्ते कदाचित्
 चौर्यस्यैकास्पदं तत्त्रितयमपि मृषावादशब्दाभिधानं
 बन्धुद्रोहैकसीमा विविधनयकथाद्वेषिणी पद्धतिः सा ।। ८५ ॥
 यागे सौरभनिर्भरः परपुरप्रोषे वला भूभुजा-
 माकशेति ततः परं च मरुता धूमः श्रिया भुज्यते ।
 माने प्रेयसि संमुखे सुवदनानेबाम्बु धत्ते श्रियं
 किं वा बाष्पविनिर्गमोऽतिमधुरः स्यादृन्निजामध्वरे(४)॥ ८६ ।।

 चन्द्रः पूर्णकला फणी कृतफणः शाखी असूनाञ्चितः
 शूरः संगरसंमुखोऽध्वरमुखे विप्रः पुरः पूजितः ।
 शुश्रूषाकृतगौरवोऽपि कथको बाजी तु पर्याणितो
 निद्राणो गजनायको बहुरसः प्रेक्षावतां जायते ।। ८७ ॥
 यदि सदसि पुरस्ताद्वक्ति वाचस्पतिः किं
 बहुबुधकविमध्ये वर्तमानस्तदेतत् ।
 स्फुटतरमनुकूलं वान (वित्रं तु वृद्ध-
 श्रवसि कृतकथाया जायते तत्वभावात् ।। ८८ ॥
 विश्वस्ते खोपकारिभावितथवचने शुद्धबुद्धिप्रकारे
 शूरे धर्मप्रमाणे तपसि छत्तमत्तौ वेदविद्याप्रमाणे
 सद्यः कामोपपत्तौ परयुवतिकथा पापवृद्ध्यैव भीते
 मास्तां पापं कदाचित्परहितनिरतं भक्तिनम्रे खभावात् ।। ८९ ॥
 दूरं कृत्वापमानं प्रभुगुणगणनायेशलो भानमग्रे
 तिष्ठन्तं संविभाव्य प्रकटयति निजं साधयत्कार्यमेकः !
 खार्थग्रंशेन किंचित्फलमधिकमदो मानिनो मानपोषे
 काले मानोऽपि कार्यः सपदि परिसवं चिन्त्यमाने परेण ॥९०॥
 लक्ष्मीं नाभेयनामाजयमजितमुनिः सद्भवं संभवोऽसा-
 वानन्दं सोऽभिनन्दो मतिमपि सुमतिः सद्मपद्मप्रभुः सत् ।
 पापापायं सुपार्श्वो वितरतु सततं धामचन्द्रप्रभृश्च
 प्रत्यूहस्तान्तरायं सुविधिजिनपतिः शीतलः शान्तभावम् ।।९१।।
 श्रेयान्निःश्रेयसानां विधिमथ नितरां वासुपूज्यश्च पूजां
 वैमल्यं चेतसोऽन्तर्मुनिरपि विमलोऽनन्तनायो यशोऽपि ।
 धर्मो धर्मोत्तमो वा धनमधिधनदं शान्तिनाथः सुसार्थे
 काव्यं श्रीकुन्थुनायो रिपुमथनमरो मल्लिनाथः कथास्ताः॥९२॥
 सुव्रतो व्रतसंपत्तिं नमिलेमीनवाभये ।
 पार्श्वमायः सुपार्श्वत्वं महावीरो बली चलम् ॥ ९३ ॥

 चिन्तामणिः संप्रति भक्तिभाजां तपस्यया त्रासितदेवमाथः ।
 दयोदयः प्रीणितसर्वलोकः सिद्धो गरीयाञ्जिनभद्रसूरिः ॥ ९४ ॥
 जगति विदितनामा धर्मकर्माधिकारी
 कुलनलिनदिनेशो मन्त्रविज्झुज्झणाख्यः ।
 घनसमय विरामें सब्घकान्तिः शशाङ्क-
 स्तुलयति अदि कीर्तिं यस्य नश्यकलङ्कः ।। ९५ ॥
 अमुष्य तनया जाता सौभानविनयाश्रयाः ।
 षडमी लोकपालाः किं यमराक्षसवर्जिताः ॥ ९६ ॥
 श्रीचाहडस्तदनु वाहडसंघपालो ।
 धीरस्तृतीय इह देहडमामधेयः ।।
 प्रमाकरस्तदर्नु पञ्चम आल्हनामा
 षष्ठः समस्तगुणराशिरभूच पाहू ॥ ९७ ।।
 दुर्गे मण्डप्नामधेयमखिलक्ष्मामण्डलीमण्डनं
 दृप्यगुर्जरपातिसाहिमसामस्ताचलाप्राञ्चलम् ।
 तृष्णाव्याकुलकुम्भसंभवमुनिस्वाचान्तरिक्तार्णव-
 स्फारापारगभीरसीरिपरिखाप्रेवालसन्मेखलम् ॥ ९८
 गोरीवंशैकरने ययननरपती श्रीमदालमसाहि-
 माद्यद्दन्तावलौवक्षतरिपुनगरद्वारदीर्घोऽर्गलागे ।
 नीत्या तृष्यञ्जनान्तः स्थिरतरचरिते शासतीद्धप्रतापे
 संतप्तारातियोपिद्विनयभरगलद्भरिसंग्रामथासे ॥ ११ ॥
 तन्मन्त्री देहडः सन्दिनमणिविरुदोऽशेषतीर्थकराणां
 चारित्रश्रोतृवृत्तिः खरतरमुनिती लब्धतत्त्वोपदेशः ।
 गङ्गादेवी च साध्वी सुचरितकुलजासूत यं सूनुरलं
 धीरः सोऽयं धनेशो यतत बहुतमः कौतुकेन त्रिशत्याम।। १०० ॥
 शृङ्गारनीतिवैराग्यशतकत्रयमञ्जसा ।
 धनदाभिधया यातु प्रसिद्धिं विद्भिराहतम् ॥ १०१ ।।

 वर्षे व्योमात्रवेदक्षिति(१४९०)परिकलिते विक्रमाम्भोजबन्धो-
 र्वैशाखे मासि वारे त्रिदशपतिगुरोः शुक्लपक्षेऽहितिथ्याम् ।
 जीवाब्दे सौम्यनाम्नि प्रगुणजनगणे मण्डपे दुर्गकाण्डे
 ग्रन्थस्यास्य प्रतिष्ठामकृत धनपतिर्देहडस्पैकवीरः ॥ १०२ ।।
 यावत्कल्पकथाकुतूहलकरी यावच्च जैनागमः
 शेषं सादरमादधाति धरणी शीर्षेण यावञ्चिरम् ।
 यावत्सन्ति पयोधयोऽपि निखिला मर्यादयोद्यन्मुदो
 विद्वत्सु त्रिशती विराजतुतमां तावद्धनेशाज्ञया ॥ १०३ ।।

इति तपःसिद्धतरखरतरानायसोनवंशावतंसश्रीमालकुलतिलकसंघपालनीमद्देहडाः-
त्मजविविधविरुदराजीविराजमानश्रीधनदराजविरचिते. शतकत्रये

मीतिधनदाभिधानं द्वितीयं शतकं समाप्तम् ।