देवीभागवतपुराणम्/स्कन्धः ०१०/अध्यायः ०५

विकिस्रोतः तः
← अध्यायः ०४ देवीभागवतपुराणम्/स्कन्धः ०१०/अध्यायः ०५
वेदव्यासः‎
अध्यायः ०६ →

श्रीविष्णुना देवेभ्यो वरप्रदानम्

सूत उवाच
 ते गत्वा देवदेवेशं रमानाथं जगद्‌गुरुम् ।
 विष्णुं कमलपत्राक्षं ददृशुः प्रभयान्वितम् ॥ १ ॥
 स्तोत्रेण तुष्टुवुर्भक्त्या गद्‌गदस्वरसत्कृताः ।
 देवा ऊचुः
 जय विष्णो रमेशाद्य महापुरुष पूर्वज ॥ २ ॥
 दैत्यारे कामजनक सर्वकामफलप्रद ।
 महावराह गोविन्द महायज्ञस्वरूपक ॥ ३ ॥
 महाविष्णो ध्रुवेशाद्य जगदुत्पत्तिकारण ।
 मत्स्यावतारे वेदानामुद्धाराधाररूपक ॥ ४ ॥
 सत्यव्रत धराधीश मत्स्यरूपाय ते नमः ।
 जयाकूपार दैत्यारे सुरकार्यसमर्पक ॥ ५ ॥
 अमृताप्तिकरेशान कूर्मरूपाय ते नमः ।
 जयादिदैत्यनाशार्थमादिसूकररूपधृक् ॥ ६ ॥
 मह्युद्धारकृतोद्योगकोलरूपाय ते नमः ।
 नारसिंहं वपुः कृत्वा महादैत्यं ददार यः ॥ ७ ॥
 करजैर्वरदृप्ताङ्‌गं तस्मै नृहरये नमः ।
 वामनं रूपमास्थाय त्रैलोक्यैश्वर्यमोहितम् ॥ ८ ॥
 बलिं सञ्छलयामास तस्मै वामनरूपिणे ।
 दुष्टक्षत्रविनाशाय सहस्रकरशत्रवे ॥ ९ ॥
 रेणुकागर्भजाताय जामदग्न्याय ते नमः ।
 दुष्टराक्षसपौलस्त्यशिरश्छेदपटीयसे ॥ १० ॥
 श्रीमद्दाशरथे तुभ्यं नमोऽनन्तक्रमाय च ।
 कंसदुर्योधनाद्यैश्च दैत्यैः पृथ्वीशलाञ्छनैः ॥ ११ ॥
 भाराक्रान्तां महीं योऽसावुज्जहार महाविभुः ।
 धर्मं संस्थापयामास पापं कृत्वा सुदूरतः ॥ १२ ॥
 तस्मै कृष्णाय देवाय नमोऽस्तु बहुधा विभो ।
 दुष्टयज्ञविघाताय पशुहिंसानिवृत्तये ॥ १३ ॥
 बौद्धरूपं दधौ योऽसौ तस्मै देवाय ते नमः ।
 म्लेच्छप्रायेऽखिले लोके दुष्टराजन्यपीडिते ॥ १४ ॥
 कल्किरूपं समादध्यौ देवदेवाय ते नमः ।
 दशावतारास्ते देव भक्तानां रक्षणाय वै ॥ १५ ॥
 दुष्टदैत्यविघाताय तस्मात्त्वं सर्वदुःखहृत् ।
 जय भक्तार्तिनाशाय धृतं नारीजलात्मसु ॥ १६ ॥
 रूपं येन त्वया देव कोऽन्यस्त्वत्तो दयानिधिः ।
 इत्येवं देवदेवेशं स्तुत्वा श्रीपीतवाससम् ॥ १७ ॥
 प्रणेमुर्भक्तिसहिताः साष्टाङ्‌गं विबुधर्षभाः ।
 तेषां स्तवं समाकर्ण्य देवः श्रीपुरुषोत्तमः ॥ १८ ॥
 उवाच विबुधान्सर्वान् हर्षयच्छ्रीगदाधरः ।

 श्रीभगवानुवाच -
प्रसन्नोऽस्मि स्तवेनाहं देवास्तापं विमुञ्चथ ॥ १९ ॥
 भवतां नाशयिष्यामि दुःखं परमदुःसहम् ।
 वृणुध्वं च वरं मत्तो देवाः परमदुर्लभम् ॥ २० ॥
 ददामि परमप्रीतः स्तवस्यास्य प्रसादतः ।
 य एतत्पठते स्तोत्रं कल्य उत्थाय मानवः ॥ २१ ॥
 मयि भक्तिं परां कृत्वा न तं शोकः स्पृशेत्कदा ।
 अलक्ष्मीः कालकर्णी च नाक्रामेत्तद्‌‍गृहं सुराः ॥ २२ ॥
 नोपसर्गा न वेताला न ग्रहा ब्रह्मराक्षसाः ।
 न रोगा वातिकाः पैत्ताः श्लेष्मसम्भविनस्तथा ॥ २३ ॥
 नाकालमरणं तस्य कदापि च भविष्यति ।
 सन्ततिश्चिरकालस्था भोगाः सर्वे सुखादयः ॥ २४ ॥
 सम्भविष्यन्ति तन्मर्त्यगृहे यः स्तोत्रपाठकः ।
 किं पुनर्बहुनोक्तेन स्तोत्रं सर्वार्थसाधकम् ॥ २५ ॥
 एतस्य पठनानॄणां भुक्तिमुक्ती न दूरतः ।
 देवा भवत्सु यद्दुःखं कथ्यतां तदसंशयम् ॥ २६ ॥
 नाशयामि न सन्देहश्चात्र कार्योऽणुरेव च ।
 एवं श्रीभगवद्वाक्यं श्रुत्वा सर्वे दिवौकसः ।
 प्रसन्नमनसः सर्वे पुनरूचुर्वृषाकपिम् ॥ २७ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादप्तसाहस्र्यां संहितायां दशमस्कन्धे श्रीविष्णुना देवेभ्यो वरप्रदानं नाम पञ्चमोऽध्यायः ॥ ५ ॥