सामवेदः/कौथुमीया/संहिता/आरण्यकगेयः/प्रपाठकः ५/वाचःव्रतपर्व/देवव्रतानि त्रीणि

विकिस्रोतः तः
देवव्रतानि त्रीणि

(१)
x॥ देवव्रतानि त्रीणि ( रौद्रे पूर्वे, वैश्वदेवं तृतीयम्, वैश्वदेवे वा पूर्वे, रौद्रं तृतीयम् ) । द्वयो रुद्रोऽनुष्टुप् रुद्रः । तृतीयस्य विश्वेदेवा अनुष्टुबिन्द्रः रुद्रः ॥
अ꣡धिप꣢ । ता꣡इ । मित्रप꣢ । ता꣡इ । क्षत्रप꣢ । ता꣡इ । स्वःप꣢ता꣡इ । धनप꣢ताऽ᳒२᳒इ। नाऽ᳒२᳒मा꣡:॥ म꣢न्यु꣡ना꣯वृ꣢त्रहा꣡꣯सूर्ये꣯ण꣢स्वरा꣡꣯ड्य꣢ज्ञे꣡꣯नम꣢घ꣡वा꣢꣯द꣡क्षिणा꣢꣯स्यप्रिया꣡꣯त꣢नू꣡꣯रा꣯ज्ञा꣢꣯वि꣡शंदा꣢꣯धा꣯र ।
वृ꣢षभ꣡स्त्वष्टा꣯वृ꣢त्रे꣡꣯णश꣢ची꣯प꣡ति꣢र꣡न्ने꣯न꣢ग꣡यः पृ꣢थिव्या꣡꣯सृणि꣢को꣡꣯ग्निना꣯विश्वंभू꣢꣯त꣡म । भ्यभ꣢वो꣯वा꣯यु꣡ना꣯विश्वा꣯:प्र꣢जा꣡꣯अभ्यप꣢वथा꣯वषट्का꣯रे꣡꣯णा꣯र्द्ध꣢भा꣡꣯क्सो꣯मे꣯न꣢सो꣯मपा꣡꣯:समित्या꣢꣯पर꣯मेष्ठी꣡꣯ । ये꣯दे꣯वा꣢꣯दे꣯वा꣯: । दि꣢विष꣡द꣢: । स्थ꣡ते꣯भ्यो꣯वो꣢꣯दे꣯वा꣯दे꣯वे꣯भ्यो꣢꣯न꣡म꣢: । ये꣡꣯दे꣯वा꣢꣯दे꣯वा꣯:। अ꣢न्तरिक्षस꣡द꣢: । स्थ꣡ते꣯भ्यो꣯वो꣢꣯दे꣯वा꣯दे꣯वे꣡꣯भ्यो꣯न꣡म꣢: । ये꣡꣯दे꣯वा꣢꣯दे꣯वा꣯: । पृ꣢थिवी꣯ष꣡द꣢: । स्थ꣡तेभ्योवो꣢देवादेवे꣡भ्यो꣢न꣡मः। ये꣡देवा꣢देवाः । अ꣢प्सुष꣡द꣢: । स्थ꣡ते꣯भ्यो꣯वो꣢꣯दे꣯वा꣯दे꣯वे꣡꣯भ्यो꣢꣯न꣡म꣢:। ये꣡꣯दे꣯वा꣢꣯दे꣯वा꣯: । दि꣢क्षुस꣡द꣢:। स्थ꣡ते꣯भ्यो꣯वो꣢꣯दे꣯वा꣯दे꣯वे꣡꣯भ्यो꣢꣯न꣡मः। ये꣡꣯दे꣯वा꣢꣯दे꣯वाः। आ꣢꣯शा꣯स꣡द꣢:। स्थ꣡ते꣯भ्यो꣯वो꣢꣯दे꣯वा꣯दे꣯वे꣡꣯भ्यो꣢꣯न꣡म꣢: । अ꣡व꣢ज्या꣡꣯मिव꣢ध꣡न्वनो꣢꣯वि꣡ते꣯म꣢न्युं꣡नया꣢꣯मसिमृड꣡ता꣯न्न꣢इह꣡ ॥ अ꣢स्म꣡भ्य꣢म् । इ꣡डाऽ२३भा꣢ ॥ य꣡इदंविश्वंभू꣯तम् । यु꣢योऽ३आ꣡उ । वाऽ२३॥ नाऽ२३४मा꣥: ॥
(दी० १२६ । प० ३७ । मा० ३२ )६(खा। २१२)

देवव्रतानि त्रीणि


(१) x॥ देवव्रतानि त्रीणि ( रौद्रे पूर्वे, वैश्वदेवं तृतीयम्, वैश्वदेवे वा पूर्वे, रौद्रं तृतीयम् ) । द्वयो रुद्रोऽनुष्टुप् रुद्रः । तृतीयस्य विश्वेदेवा अनुष्टुबिन्द्रः रुद्रः ॥

अधिप । ताइ । मित्रप । ताइ । क्षत्रप । ताइ । स्वःपताइ । धनपताऽ२इ। नाऽ२माः॥ मन्युनावृत्रहासूर्येणस्वराड्यज्ञेनमघवादक्षिणास्यप्रियातनूराज्ञाविशंदाधार । वृषभस्त्वष्टावृत्रेणशचीपतिरन्नेनगयः पृथिव्यासृणिकोग्निनाविश्वंभूतम । भ्यभवोवायुनाविश्वाःप्रजाअभ्यपवथावषट्कारेणार्द्धभाक्सोमेनसोमपाःसमित्यापरमेष्ठी । येदेवादेवाः । दिविषदः । स्थतेभ्योवोदेवादेवेभ्योनमः । यदेवादेवाः। अन्तरिक्षसदः । स्थतेभ्योवोदेवादेवेभ्योनमः । येदेवादेवाः । पृथिवीषदः । स्थतेभ्योवोदेवदेवेभ्योनमः। येदेवादेवाः । अप्सुषदः । स्थतेभ्योवोदेवादेवेभ्योनमः। येदेवादेवाः । दिक्षुसदः। स्थतेभ्योवोदेवादेवेभ्योनमः। येदेवादेवाः। आशासदः। स्थतेभ्योवोदेवादेवेभ्योनमः । अवज्यामिवधन्वनोवितेमन्युंनयामसिमृडतान्नइह ॥ अस्मभ्यम् । इडाऽ२३भा ॥ यइदंविश्वंभूतम् । युयोऽ३आउ । वाऽ२३॥ नाऽ२३४माः ॥

(दी० १२६ । प० ३७ । मा० ३२ )६(खा। २१२)


(२)

अधिप । ताइ । मित्रप । ताइ । क्षत्रप । ताइ । स्वःपताइ । धनपताऽ२इ। नाऽ२माः॥ नमउत्ततिभ्यश्चोत्तन्वानेभ्यश्चनमोनीषंगिभ्यश्चोपवीतिभ्यश्चनमोस्यद्भ्यश्चप्र। तिदधानेभ्यश्चनमःप्रविध्यद्भ्यश्चोपतिष्ठद्भ्यश्चनमोयतेचवियतेचनमःपथेचविपथायच। अवज्यामिवधन्वनावितेमन्युन्नयामसिमृडतान्नइह॥अस्मभ्यम्। इडाऽ२३भा॥ यइदंविश्वंभूतम्। युयोऽ३आउ। वाऽ२३॥ नाऽ२३४माः॥

(दी० २६ । प० १९ । मा० १५)७( घु। २१३)


(३)

अधिप । ताइ । मित्रप । ताइ । क्षत्रप । ताइ। स्वःपताइ । धनपताऽ२इ । नाऽ२माः। नमोन्नायनमोन्नपतयएकाक्षायचावपन्नादायचनमोनमः । रुद्रायतीरसदेनम:स्थिरायस्थिरधन्वनेनमः प्रतिपदायचपटरिणेचनमस्त्रियंबकायचक । पर्दिनेचनमआश्रायेभ्यश्चप्रत्याश्रायेभ्यश्चनमःक्रव्येभ्यश्चविरिफेभ्यश्चनमःसंवृतेचविवृतेच । अवज्यामिवधन्वनोवितेमन्युन्नयामसिमृडतान्नइह।। अस्मभ्यम् । इडाऽ२३भा।। यइदंविश्वंभूतम् । युयोऽ३आउ । वाऽ२३॥ नाऽ२३४माः॥

(दी० ३५ । प० १९ । मा० १६)८(भू। २१४)


[सम्पाद्यताम्]

टिप्पणी

अन्त्येष्टिकृत्ये वृषभोत्सर्गे वृषभस्य कण्ठे देवव्रतानि त्रीणिसंज्ञकानां साम्नां न्यासः करणीयः - अन्त्येष्टिदीपिका पृ. २०

करवीरदण्डमुत्थाप्य देवव्रतैरभिजुहुयादनुगानशस्तेन हस्तगतेन यत्र क्व च गच्छति सर्वत्र हास्य स्वस्ति भवति ॥१॥ तेन नगरं वा निगमँ वा ग्रामँ वा गोष्ठं वाऽऽगारं वा मनसा ध्यायन्परिलिखेन्नात्रानिष्ठाः प्रविशन्ति ॥२॥ प्रतिभयेऽध्वनि देवव्रतमाद्यं गीत्वा मध्यममावर्त्तयेत् गतेऽध्वन्युत्तमꣳ समापयित्वा विरमेत् ॥३॥ उद्यतशस्त्रान् शत्रून् दृष्ट्वा देवव्रतानि ध्यायन्नैनꣳ हिꣳसन्ति ॥४॥ - सामविधानब्राह्मणम् २.४