तैत्तिरीयसंहिता(विस्वरः)/काण्डम् ३/प्रपाठकः २

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
पारिप्लव-द्रोणकलश
आधवनीय-पूतभृत
उपांशुपात्रम्
वृक Least Action Principle

3.2 प्रपाठक: 2
3.2.1 अनुवाक 1 पवमानग्रहत्रयम्
1 यो वै पवमानानाम् अन्वारोहान् विद्वान् यजते ऽनु पवमानान् आ रोहति न पवमानेभ्यो ऽव छिद्यते श्येनो ऽसि गायत्रच्छन्दा अनु त्वाऽऽ रभे स्वस्ति मा सम् पारय सुपर्णो ऽसि त्रिष्टुप्छन्दा अनु त्वा रभे स्वस्ति मा सम् पारय [१]सघाऽसि जगतीछन्दा अनु त्वाऽऽ रभे स्वस्ति मा सम् पारय । इत्य् आह । एते
2 वै पवमानानाम् अन्वारोहास् तान् य एवं विद्वान् यजते ऽनु पवमानान् आ रोहति न पवमानेभ्यो ऽव च्छिद्यते यो वै पवमानस्य संततिं वेद सर्वम् आयुर् एति न पुरायुषः प्र मीयते पशुमान् भवति विन्दते प्रजाम् पवमानस्य ग्रहा गृह्यन्ते । अथ वा अस्यैते ऽगृहीता द्रोणकलश आधवनीयः पूतभृत् तान् यद् अगृहीत्वोपाकुर्यात् पवमानं वि ॥
3 च्छिन्द्यात् तं विच्छिद्यमानम् अध्वर्योः प्राणो ऽनु वि च्छिद्येत । उपयामगृहीतो ऽसि प्रजापतये त्वा । इति द्रोणकलशम् अभि मृशेत् । इन्द्राय त्वा । इत्य् आधवनीयम् । विश्वेभ्यस् त्वा देवेभ्यः । इति पूतभृतम् पवमानम् एव तत् सं तनोति सर्वम् आयुर् एति न पुरायुषः प्र मीयते पशुमान् भवति विन्दते प्रजाम् ॥
 
3.2.2 अनुवाक 2 सवननिरूपणम्
1 त्रीणि वाव सवनानि । अथ तृतीयꣳ सवनम् अव लुम्पन्त्य् अनꣳशु कुर्वन्त उपाꣳशुꣳ हुत्वोपाꣳशुपात्रे ऽꣳशुम् अवास्य तं तृतीयसवने ऽपिसृज्याभि षुणुयाद् यद् आप्याययति तेनाꣳशुमद् यद् अभिषुणोति तेनर्जीषि सर्वाण्य् एव तत् सवनान्य् अꣳशुमन्ति शुक्रवन्ति समावद्वीर्याणि करोति द्वौ समुद्रौ[२] वितताव् अजूर्यौ पर्यावर्तेते जठरेव पादाः । तयोः पश्यन्तो अति यन्त्य् अन्यम् अपश्यन्तः
2 सेतुनाऽति यन्त्य् अन्यम् ॥ द्वे द्रधसी सतती वस्त एकः केशी विश्वा भुवनानि विद्वान् । तिरोधायैत्य् असितं वसानः शुक्रम् आ दत्ते अनुहाय जार्यै[३] ॥ देवा वै यद् यज्ञे ऽकुर्वत तद् असुरा अकुर्वत ते देवा एतम् महायज्ञम् अपश्यन् तम् अतन्वत । अग्निहोत्रं व्रतम् अकुर्वत तस्माद् द्विव्रतः स्यात् । द्विर् ह्य् अग्निहोत्रं जुह्वति पौर्णमासं यज्ञम् अग्नीषोमीयम्
3 पशुम् अकुर्वत दार्श्यं यज्ञम् आग्नेयम् पशुम् अकुर्वत वैश्वदेवम् प्रातःसवनम् अकुर्वत वरुणप्रघासान् माध्यंदिनꣳ सवनꣳ साकमेधान् पितृयज्ञं त्र्यम्बकाꣳस् तृतीयसवनम् अकुर्वत तम् एषाम् असुरा यज्ञम् अन्ववजिगाꣳसन् तं नान्ववायन् ते ऽब्रुवन्न् अध्वर्तव्या वा इमे देवा अभूवन्न् इति तद् अध्वरस्याध्वरत्वम् । ततो देवा अभवन् परासुराः । य एवं विद्वान्त् सोमेन यजते भवत्य् आत्मना परास्य भ्रातृव्यो भवति ॥
अध्वरशब्दस्य विवेचनम्
चातुर्मासोपरि टिप्पणी

3.2.3 अनुवाक 3 सोमावेक्षणम्[४]
1 परिभूर् अग्निम् परिभूर् इन्द्रम् परिभूर् विश्वान् देवान् परिभूर् माꣳ सह ब्रह्मवर्चसेन स नः पवस्व शं गवे शं जनाय शम् अर्वते शꣳ राजन्न् ओषधीभ्यो ऽछिन्नस्य ते रयिपते सुवीर्यस्य रायस् पोषस्य ददितारः स्याम । तस्य मे रास्व तस्य ते भक्षीय तस्य त इदम् उन् मृजे ॥ प्राणाय मे वर्चोदा वर्चसे पवस्व । अपानाय व्यानाय वाचे
2 दक्षक्रतुभ्याम् । चक्षुर्भ्याम् मे वर्चोदौ वर्चसे पवेथाम् । श्रोत्राय । आत्मने । अङ्गेभ्यः । आयुषे वीर्याय विष्णोः । इन्द्रस्य विश्वेषां देवानां जठरम् असि वर्चोदा मे वर्चसे पवस्व को ऽसि को नाम कस्मै त्वा काय त्वा यं त्वा सोमेनातीतृपं यं त्वा सोमेनामीमदꣳ सुप्रजाः प्रजया भूयासꣳ सुवीरो वीरैः सुवर्चा वर्चसा सुपोषः पोषैर् विश्वेभ्यो मे रूपेभ्यो वर्चोदाः
3 वर्चसे पवस्व तस्य मे रास्व तस्य ते भक्षीय तस्य त इदम् उन् मृजे ॥ बुभूषन्न् अवेक्षेतैष वै पात्रियः प्रजापतिर् यज्ञः प्रजापतिस् तम् एव तर्पयति स एनं तृप्तो भूत्याभिपवते ब्रह्मवर्चसकामो ऽवेक्षेतैष वै पात्रियः प्रजापतिर् यज्ञः प्रजापतिस् तम् एव तर्पयति स एनं तृप्तो ब्रह्मवर्चसेनाभि पवत आमयावी
4 अवेक्षेतैष वै पात्रियः प्रजापतिर् यज्ञः प्रजापतिस् तम् एव तर्पयति स एनं तृप्त आयुषाभि पवते । अभिचरन्न् अवेक्षेतैष वै पात्रियः प्रजापतिर् यज्ञः प्रजापतिस् तम् एव तर्पयति स एनं तृप्तः प्राणापानाभ्यां वाचो दक्षक्रतुभ्यां चक्षुर्भ्याꣳ श्रोत्राभ्याम् आत्मनो ऽङ्गेभ्य आयुषो ऽन्तर् एति ताजक् प्र धन्वति ॥

3.2.4 अनुवाक 4 स्फ्याद्युपस्थानमन्त्राः
1 स्फ्यः स्वस्तिर् विघनः स्वस्तिः पर्शुर् वेदिः परशुर् नः स्वस्तिः । यज्ञिया यज्ञकृत स्थ ते मास्मिन् यज्ञ उप ह्वयध्वम् उप मा द्यावापृथिवी ह्वयेताम् उपाऽऽस्तावः कलशः सोमो अग्निर् उप देवा उप यज्ञ उप मा होत्रा उपहवे ह्वयन्ताम् नमो ऽग्नये मखघ्ने मखस्य मा यशो ऽर्यात् । इत्य् आहवनीयम् उप तिष्ठते यज्ञो वै मखः ॥
2 यज्ञं वाव स तद् अहन् तस्मा एव नमस्कृत्य सदः प्र सर्पत्य् आत्मनो ऽनार्त्यै नमो रुद्राय मखघ्ने नमस्कृत्या मा पाहि । इत्य् आग्नीध्रं तस्मा एव नमस्कृत्य सदः प्र सर्पत्य् आत्मनो ऽनार्त्यै नम इन्द्राय मखघ्न इन्द्रियम् मे वीर्यम् मा निर् वधीः । इति होत्रीयम् आशिषम् एवैताम् आ शास्त इन्द्रियस्य वीर्यस्यानिर्घाताय या वै
3 देवताः सदस्य् आर्तिम् आऽर्पयन्ति यस् ता विद्वान् प्रसर्पति न सदस्य् आर्तिम् आर्छति नमो ऽग्नये मखघ्ने । इत्य् आहैता वै देवताः सदस्य् आर्तिमाऽर्पयन्ति ता य एवं विद्वान् प्रसर्पति न सदस्यामार्तिम् आर्छति दृधे स्थः शिथिरे समीची माऽꣳहसस् पातम् । सूर्यो मा देवो दिव्याद् अꣳहसस् पातु वायुर् अन्तरिक्षात्
4 अग्निः पृथिव्या यमः पितृभ्यः सरस्वती मनुष्येभ्यः । देवी द्वारौ मा मा सं ताप्तम् नमः सदसे नमः सदसस् पतये नमः सखीनां पुरोगाणां चक्षुषे नमो दिवे नमः पृथिव्यै । अहे दैधिषव्योद् अतस् तिष्ठान्यस्य सदने सीद यो ऽस्मत् पाकतरः । उन् निवत उद् उद्वतश् च गेषम् पातम् मा द्यावापृथिवी अद्याह्नः सदो वै प्रसर्पन्तम्
5 पितरो ऽनु प्र सर्पन्ति त एनम् ईश्वरा हिꣳसितोः सदः प्रसृप्य दक्षिणार्धम् परेक्षेत । आगन्त पितरः पितृमान् अहं युष्माभिर् भूयासꣳ सुप्रजसो मया यूयम् भूयास्त । इति तेभ्य एव नमस्कृत्य सदः प्र सर्पत्य् आत्मनो ऽनार्त्यै ॥

3.2.5 अनुवाक 5 भक्षमन्त्राः
1 भक्षेहि माऽऽ विश दीर्घायुत्वाय शंतनुत्वाय रायस् पोषाय वर्चसे सुप्रजास्त्वायेहि वसो पुरोवसो प्रियो मे हृदो ऽसि । अश्विनोस् त्वा बाहुभ्याꣳ सघ्यासम् । नृचक्षसं त्वा देव सोम सुचक्षा अव ख्येषम् मन्द्राभिभूतिः केतुर् यज्ञानां वाग् जुषाणा सोमस्य तृप्यतु मन्द्रा स्वर्वाच्य् अदितिर् अनाहतशीर्ष्णी वाग् जुषाणा सोमस्य तृप्यतु । एहि विश्वचर्षणे
2 शम्भूर् मयोभूः स्वस्ति मा हरिवर्ण प्र चर क्रत्वे दक्षाय रायस् पोषाय सुवीरतायै
मा मा राजन् वि बीभिषो मा मे हार्दि त्विषा वधीः । वृषणे शुष्मायाऽऽयुषे वर्चसे ॥
वसुमद्गणस्य सोम देव ते मतिविदः प्रातःसवनस्य गायत्रछन्दस इन्द्रपीतस्य नराशꣳसपीतस्य पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि रुद्रवद्गणस्य सोम देव ते मतिविदो माध्यंदिनस्य सवनस्य त्रिष्टुप्छन्दस इन्द्रपीतस्य नराशꣳसपीतस्य
3 पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि । आदित्यवद्गणस्य सोम देव ते मतिविदस् तृतीयस्य सवनस्य जगतीच्छन्दस इन्द्रपीतस्य नराशꣳसपीतस्य पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि ।
आ प्यायस्व सम् एतु ते विश्वतः सोम वृष्णियम् । भवा वाजस्य संगथे ॥ हिन्व मे गात्रा हरिवो गणान् मे मा वि तीतृषः । शिवो मे सप्तर्षीन् उप तिष्ठस्व मा मेऽवाङ् नाभिम् अति
4 गाः ॥ अपाम सोमम् अमृता अभूमादर्श्म ज्योतिर् अविदाम देवान् । किम् अस्मान् कृणवद् अरातिः किम् उ धूर्तिर् अमृत मर्त्यस्य ॥ यन् म आत्मनो मिन्दाऽभूद् अग्निस् तत् पुनर् आहार् जातवेदा विचर्षणिः । पुनर् अग्निश् चक्षुर् अदात् पुनर् इन्द्रो बृहस्पतिः । पुनर् मे अश्विना युवं चक्षुर् आ धत्तम् अक्ष्योः ॥ इष्टयजुषस् ते देव सोम स्तुतस्तोमस्य
5 शस्तोक्थस्य हरिवत इन्द्रपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि । आपूर्याः स्थाऽऽ मा पूरयत प्रजया च धनेन च । एतत् ते तत ये च त्वाम् अन्व् एतत् ते पितामह प्रपितामह ये च त्वाम् अनु । अत्र पितरो यथाभागम् मन्दध्वम् । नमो वः पितरो रसाय नमो वः पितरः शुष्माय नमो वः पितरो जीवाय नमो वः पितरः
6 स्वधायै नमो वः पितरो मन्यवे नमो वः पितरो घोराय पितरो नमो वः । य एतस्मिम्̐ लोके स्थ युष्माꣳस् ते ऽनु ये ऽस्मिम्̐ लोके मां ते ऽनु य एतस्मिम्̐ लोके स्थ यूयं तेषां वसिष्ठा भूयास्त ये ऽस्मिम्̐ लोके ऽहं तेषां वसिष्ठो भूयासम् प्रजापते न त्वद् एतान्य् अन्यो विश्वा जातानि परि ता बभूव ।
7 यत्कामास् ते जुहुमस् तन् नो अस्तु वयꣳ स्याम पतयो रयीणाम् ॥ देवकृतस्यैनसो ऽवयजनम् असि मनुष्यकृतस्यैनसो ऽवयजनम् असि पितृकृतस्यैनसो ऽवयजनम् असि । अप्सु धौतस्य सोम देव ते नृभिः सुतस्येष्टयजुष स्तुतस्तोमस्य शस्तोक्थस्य यो भक्षो अश्वसनिर् यो गोसनिस् तस्य ते पितृभिर् भक्षंकृतस्योपहूतस्योपहूतो भक्षयामि ॥

3.2.6 अनुवाक 6 पृषदाज्यम्
1 महीनाम् पयो ऽसि विश्वेषां देवानां तनूर् ऋध्यासम् अद्य पृषतीनां ग्रहम् पृषतीनां ग्रहो ऽसि विष्णोर् हृदयम् अस्य् एकम् इष विष्णुस् त्वाऽनु वि चक्रमे भूतिर् दध्ना घृतेन वर्धतां तस्य मेष्टस्य वीतस्य द्रविणम् आ गम्याज् ज्योतिर् असि वैश्वानरम् पृश्नियै दुग्धम् । यावती द्यावापृथिवी महित्वा यावच् च सप्त सिन्धवो वितस्थुः । तावन्तम् इन्द्र ते
2 ग्रहꣳ सहोर्जा गृह्णाम्य् अस्तृतम् ॥ यत् कृष्णशकुनः पृषदाज्यम् अवपृशेच् छूद्रा अस्य प्रमायुकाः स्युर् यच् छ्वावमृशेच् चतुष्पादो ऽस्य पशवः प्रमायुकाः स्युर् यत् स्कन्देद् यजमानः प्रमायुकः स्यात् पशवो वै पृषदाज्यम् पशवो वा एतस्य स्कन्दन्ति यस्य पृषदाज्यꣳ स्कन्दति यत् पृषदाज्यम् पुनर् गृह्णाति पशून् एवास्मै पुनर् गृह्णाति प्राणो वै पृषदाज्यम् प्राणो वै
3 एतस्य स्कन्दति यस्य पृषदाज्यꣳ स्कन्दति यत् पृषदाज्यम् पुनर् गृह्णाति प्राणम् एवास्मै पुनर् गृह्णाति हिरण्यम् अवधाय गृह्णात्य् अमृतं वै हिरण्यम् प्राणः पृषदाज्यम् अमृतम् एवास्य प्राणे दधाति शतमानम् भवति शतायुः पुरुषः शतेन्द्रिय आयुष्य् एवेन्द्रिये प्रति तिष्ठति । अश्वम् अव घ्रापयति प्राजापत्यो वा अश्वः प्राजापत्यः प्राणः स्वाद् एवास्मै योनेः प्राणं निर् मिमीते वि वा एतस्य यज्ञश् छिद्यते यस्य पृषदाज्यꣳ स्कन्दति वैष्णव्यर्चा पुनर् गृह्णाति यज्ञो वै विष्णुर् यज्ञेनैव यज्ञꣳ सं तनोति ॥

3.2.7 अनुवाक 7 स्तुतशस्त्रे
1 देव सवितर् एतत् ते प्राह तत् प्र च सुव प्र च यज बृहस्पतिर् ब्रह्मा । आयुष्मत्या ऋचो मागात तनूपात् साम्नः सत्या व आशिषः सन्तु सत्या आकूतयः । ऋतं च सत्यं च वदत स्तुत देवस्य सवितुः प्रसवे स्तुतस्य स्तुतम् अस्य् ऊर्जम् मह्यꣳ स्तुतं दुहाम् आ मा स्तुतस्य स्तुतं गम्यात् । शस्त्रस्य शस्त्रम्
2 अस्य् ऊर्जम् मह्यꣳ शस्त्रं दुहाम् आ मा शस्त्रस्य शस्त्रं गम्यात् । इन्द्रियावन्तो वनामहे धुक्षीमहि प्रजाम् इषम् । सा मे सत्याशीर् देवेषु भूयात् । ब्रह्मवर्चसम् मागम्यात् ॥ यज्ञो बभूव स आ बभूव स प्र जज्ञे स वावृधे । स देवानाम् अधिपतिर् बभूव सो अस्माꣳ अधिपतीन् करोतु वयꣳ स्याम पतयो रयीणाम् ॥ यज्ञो वा वै
3 यज्ञपतिं दुहे यज्ञपतिर् वा यज्ञं दुहे स य स्तुतशस्त्रयोर् दोहम् अविद्वान् यजते तं यज्ञो दुहे स इष्ट्वा पापीयान् भवति य एनयोर् दोहं विद्वान् यजते स यज्ञं दुहे स इष्ट्वा वसीयान् भवति स्तुतस्य स्तुतम् अस्य् ऊर्जम् मह्यꣳ स्तुतं दुहाम् आ मा स्तुतस्य स्तुतं गम्याच् छस्त्रस्य शस्त्रम् अस्य् ऊर्जम् मह्यꣳ शस्त्रं दुहाम् आ मा शस्त्रस्य शस्त्रं गम्याद् इत्य् आहैष वै स्तुतशस्त्रयो दोहस् तं य एवं विद्वान् यजते दुह एव यज्ञम् इष्ट्वा वसीयान् भवति ॥
 
3.2.8 अनुवाक 8 प्रस्थितयाज्याख्यहोमादि मन्त्राः
1 श्येनाय पत्वने स्वाहा वट् स्वयमभिगूर्ताय नमो विष्टम्भाय धर्मणे स्वाहा वट् स्वयमभिगूर्ताय नमो परिधये जनप्रथनाय स्वाहा वट् स्वयमभिगूर्ताय नम ऊर्जे होत्राणाꣳ स्वाहा वट् स्वयमभिगूर्ताय नमः पयसे होत्राणाꣳ स्वाहा वट् स्वयमभिगूर्ताय नमः प्रजापतये मनवे स्वाहा वट् स्वयमभिगूर्ताय नम ऋतम् ऋतपाः सुवर्वाट् स्वाहा वट् स्वयमभिगूर्ताय नमस् तृम्पन्ताꣳ होत्रा मधोर् घृतस्य यज्ञपतिम् ऋषय एनसा
2 आहुः प्रजा निर्भक्ता अनुतप्यमाना मधव्यौ स्तोकाव् अप तौ रराध सं नस् ताभ्याꣳ सृजतु विश्वकर्मा घोरा ऋषयो नमो अस्त्व् एभ्यः । चक्षुष एषाम् मनसश् च संधौ बृहस्पतये महि षद् द्युमन् नमः । नमो विश्वकर्मणे स उ पात्व् अस्मान् अनन्यान्त् सोमपान् मन्यमानः । प्राणस्य विद्वान्त् समरे न धीर एनश् चकृवान् महि बद्ध एषाम् । तं विश्वकर्मन्
3 प्र मुञ्चा स्वस्तये ये भक्षयन्तो न वसून्य् आनृहुः । यान् अग्नयो ऽन्वतप्यन्त धिष्णिया इयं तेषाम् अवया दुरिष्ट्यै स्विष्टिं नस् तां कृणोतु विश्वकर्मा नमः पितृभ्यो अभि ये नो अख्यन् यज्ञकृतो यज्ञकामाः सुदेवा अकामा वो दक्षिणां न नीनिम मा नस् तस्माद् एनसः पापयिष्ट यावन्तो वै सदस्यास् ते सर्वे दक्षिण्यास् तेभ्यो यो दक्षिणां न
4 नयेद् ऐभ्यो वृश्च्येत यद् वैश्वकर्मणानि जुहोति सदस्यान् एव तत् प्रीणाति । अस्मे देवासो वपुषे चिकित्सत यम् आशिरा दम्पती वामम् अश्नुतः । पुमान् पुत्रो जायते विन्दते वस्व् अथ विश्वे अरपा एधते गृहः ॥ आशीर्दाया दम्पती वामम् अश्नुताम् अरिष्टो रायः सचताꣳ समोकसा । य आऽसिचत् संदुग्धं कुम्भ्या सहेष्टेन यामन्न् अमतिं जहातु सः ॥ सर्पिर्ग्रीवी
5 पीवर्य् अस्य जाया पीवानः पुत्रा अकृशासो अस्य । सह जानिर् यः सुमखस्यमान इन्द्रायाऽऽशिरꣳ सह कुम्भ्याऽदात् ॥ आशीर् म ऊर्जम् उत सुप्रजास्त्वम् इषं दधातु द्रविणꣳ सवर्चसम् । संजयन् क्षेत्राणि सहसाहम् इन्द्र कृण्वानो अन्याꣳ अधरान्त् सपत्नान् ॥ भूतम् असि भूते म धा मुखम् असि मुखम् भूयासम् । द्यावापृथिवीभ्यां त्वा परि गृह्णामि विश्वे त्वा देवा वैश्वानराः
6 प्र च्यावयन्तु दिवि देवान् दृꣳहान्तरिक्षे वयाꣳसि पृथिव्याम् पार्थिवान् ध्रुवं ध्रुवेण हविषाव सोमं नयामसि । यथा नः सर्वम् इज् जगद् अयक्ष्मꣳ सुमना असत् ॥ यथा न इन्द्र इद् विशः केवलीः सर्वाः समनसः करत् । यथा नः सर्वा इद् दिशो ऽस्माकं केवलीर् असन् ॥

3.2.9 अनुवाक 9 प्रतिगरानन्तरभाविमन्त्राः
1 यद् वै होताऽध्वर्युम् अभ्याह्वयते वज्रम् एनम् अभि प्र वर्तयति । उक्थशा इत्य् आह प्रातःसवनम् प्रतिगीर्य त्रीण्य् एतान्य् अक्षराणि त्रिपदा गायत्री गायत्रम् प्रातःसवनं गायत्रियैव प्रातःसवने वज्रम् अन्तर् धत्ते । उक्थं वाचीत्य् आह माध्यंदिनꣳ सवनम् प्रतिगीर्य चत्वार्य् एतान्य् अक्षराणि चतुष्पदा त्रिष्टुप् त्रैष्टुभम् माध्यंदिनꣳ सवनं त्रिष्टुभैव माध्यंदिने सवने वज्रम् अन्तर् धत्ते ॥
2 उक्थं वाचीन्द्रायेत्य् आह तृतीयसवनम् प्रतिगीर्य सप्तैतान्य् अक्षराणि सप्तपदा शक्वरी शाक्वरो वज्रो वज्रेणैव तृतीयसवने वज्रम् अन्तर् धत्ते ब्रह्मवादिनो वदन्ति स त्वा अध्वर्युः स्याद् यो यथासवनम् प्रतिगरे छन्दाꣳसि सम्पादयेत् तेजः प्रातःसवन आत्मन् दधीतेन्द्रियम् माध्यंदिने सवने पशूꣳस् तृतीयसवन इति । उक्थशा इत्य् आह प्रातःसवनम् प्रतिगीर्य त्रीण्य् एतान्य् अक्षराणि
3 त्रिपदा गायत्री गायत्रम् प्रातःसवनम् प्रातःसवन एव प्रतिगरे छन्दाꣳसि सम् पादयति । अथो तेजो वै गायत्री तेजः प्रातःसवनं तेज एव प्रातःसवन आत्मन् धत्ते । उक्थं वाचीत्य् आह माध्यंदिनꣳ सवनम् प्रतिगीर्य चत्वार्य् एतान्य् अक्षराणि चतुष्पदा त्रिष्टुप् त्रैष्टुभम् माध्यंदिनꣳ सवनम् माध्यंदिन एव सवने प्रतिगरे छन्दाꣳसि सम् पादयति । अथो इन्द्रियं वै त्रिष्टुग् इन्द्रियम् माध्यंदिनꣳ सवनम् ॥
4 इन्द्रियम् एव माध्यंदिने सवन आत्मन् धत्ते । उक्थं वाचीन्द्रायेत्य् आह तृतीयसवनम् प्रतिगीर्य सप्तैतान्य् अक्षराणि सप्तपदा शक्वरी शाक्वराः पशवो जागतं तृतीयसवनं तृतीयसवन एव प्रतिगरे छन्दाꣳसि सम् पादयति । अथो पशवो वै जगती पशवस् तृतीयसवनम् पशून् एव तृतीयसवन आत्मन् धत्ते यद् वै होताऽध्वर्युम् अभ्याह्वयत आव्यम् अस्मिन् दधाति तद् यन् न
5 अपहनीत पुराऽस्य संवत्सराद् गृह आ वेवीरन् । शोꣳसा मोद इवेति प्रत्याह्वयते तेनैव तद् अप हते यथा वा आयताम् प्रतीक्षत एवम् अध्वर्युः प्रतिगरम् प्रतीक्षते यद् अभिप्रतिगृणीयाद् यथाऽऽयतया समृच्छते तादृग् एव तत् । यद् अर्धर्चाल् लुप्येत यथा धावद्भ्यो हीयते तादृग् एव तत् प्रबाहुग् वा ऋत्विजाम् उद्गीथा उद्गीथ एवोद्गातृणाम्
6 ऋचः प्रणव उक्थशꣳसिनाम् प्रतिगरो ऽध्वर्यूणाम् । य एवं विद्वान् प्रतिगृणात्य् अन्नाद एव भवत्य् आस्य प्रजायां वाजी जायते । इयम् वै होतासाव् अध्वर्युः । यद् आसीनः शꣳसत्य् अस्या एव तद् होता नैत्य् आस्त इव हीयम् अथो इमाम् एव तेन यजमानो दुहे यत् तिष्ठन् प्रतिगृणात्य् अमुष्या एव तद् अध्वर्युर् नैति ॥
7 तिष्ठतीव ह्य् असाव् अथो अमूम् एव तेन यजमानो दुहे यद् आसीनः शꣳसति तस्माद् इतःप्रदानं देवा उप जीवन्ति यत् तिष्ठन् प्रतिगृणाति तस्माद् अमुतःप्रदानम् मनुष्या उप जीवन्ति यत् प्राङ् आसीनः शꣳसति प्रत्यङ् तिष्ठन् प्रतिगृणाति तस्मात् प्राचीनꣳ रेतो धीयते प्रतीचीः प्रजा जायन्ते यद् वै होताऽध्वर्युम् अभ्याह्वयते वज्रम् एनम् अभि प्र वर्तयति पराङ् आ वर्तते वज्रम् एव तन् नि करोति ॥

3.2.10 अनुवाक 10 प्रतिनिर्ग्राह्य मन्त्राः
1 उपयामगृहीतोऽसि वाक्षसद् असि वाक्पाभ्यां त्वा क्रतुपाभ्याम् अस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामि । उपयामगृहीतो ऽस्य् ऋतसद् असि चक्षुष्पाभ्यां त्वा क्रतुपाभ्याम् अस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामि । उपयामगृहीतो ऽसि श्रुतसद् असि श्रोत्रपाभ्यां त्वा क्रतुपाभ्याम् अस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामि देवेभ्यस् त्वा विश्वदेवेभ्यस् त्वा विश्वेभ्यस् त्वा देवेभ्यः । विष्णव् उरुक्रमैष ते सोमस् तꣳ रक्षस्व
2 तं ते दुश्चक्षा माऽव ख्यत् । मयि वसुः पुरोवसुर् वाक्पा वाचम् मे पाहि मयि वसुर् विदद्वसुश् चक्षुष्पाश् चक्षुर् मे पाहि मयि वसुः संयद्वसुः श्रोत्रपाः श्रोत्रम् मे पाहि भूर् असि श्रेष्ठो रश्मीनाम् प्राणपाः प्राणम् मे पाहि धूर् असि श्रेष्ठो रश्मीनाम् अपानपा अपानम् मे पाहि यो न इन्द्रवायू मित्रावरुणौ । अश्विनाव् अभिदासति भ्रातृव्य उत्पिपीते शुभस् पती इदम् अहं तम् अधरम् पादयामि यथेन्द्राहम् उत्तमश् चेतयानि ॥

3.2.11 अनुवाक 11 त्रैधातवीयेष्टि मन्त्राः
1 प्र सो अग्ने तवोतिभिः सुवीराभिस् तरति वाजकर्मभिः । यस्य त्वꣳ सख्यम् आविथ ॥ प्र होत्रे पूर्व्यं वचो ऽग्नये भरता बृहत् । विपां ज्योतीꣳषि बिभ्रते न वेधसे ॥
अग्ने त्री ते वाजिना त्री षधस्था तिस्रस् ते जिह्वा ऋतजात पूर्वीः । तिस्र उ ते तनुवो देववातास् ताभिर् नः पाहि गिरो अप्रयुच्छन् ॥ सं वां कर्मणा सम् इषा
2 हिनोमीन्द्राविष्णू अपसस् पारे अस्य । जुषेथां यज्ञं द्रविणं च धत्तम् अरिष्टैर् नः पथिभिः पारयन्ता ॥ उभा जिग्यथुर् न परा जयेथे न परा जिग्ये कतरश् चनैनोः । इन्द्रश् च विष्णो यद् अपस्पृधेथां त्रेधा सहस्रं वि तद् ऐरयेथाम् ॥ त्रीण्य् आयूꣳषि तव जातवेदस् तिस्र आजानीर् उषसस् ते अग्ने । ताभिर् देवानाम् अवो यक्षि विद्वान् अथा
3 भव यजमानाय शं योः ॥ अग्निस् त्रीणि त्रिधातून्य् आ क्षेति विदथा कविः । स त्रीꣳर् एकादशाꣳ इह । यक्षच् च पिप्रयच् च नो विप्रो दूतः परिष्कृतः । नभन्ताम् अन्यके समे ॥ इन्द्राविष्णू दृꣳहिताः शम्बरस्य नव पुरो नवतिं च श्नथिष्टम् । शतं वर्चिनः सहस्रं च साकꣳ हथो अप्रत्यसुरस्य वीरान् ॥ उत माता महिषम् अन्व् अवेनद् अमी त्वा जहति पुत्र देवाः । अथाब्रवीद् वृत्रम् इन्द्रो हनिष्यन्त् सखे विष्णो वितरं वि क्रमस्व ॥




3.2.1 अनुवाक 1 पवमानग्रहत्रयम्

1
यो वै पवमानानाम् अन्वारोहान् विद्वान् यजते ऽनु पवमानान् आ रोहति न पवमानेभ्यो ऽव छिद्यते
श्येनो ऽसि गायत्रच्छन्दा अनु त्वाऽऽ रभे स्वस्ति मा सम् पारय
सुपर्णो ऽसि त्रिष्टुप्छन्दा अनु त्वा रभे स्वस्ति मा सम् पारय
सघाऽसि जगतीछन्दा अनु त्वाऽऽ रभे स्वस्ति मा सम् पारय ।
इत्य् आह ।
एते

2
वै पवमानानाम् अन्वारोहास्
तान् य एवं विद्वान् यजते ऽनु पवमानान् आ रोहति न पवमानेभ्यो ऽव च्छिद्यते
यो वै पवमानस्य संततिं वेद सर्वम् आयुर् एति न पुरायुषः प्र मीयते पशुमान् भवति विन्दते प्रजाम्
पवमानस्य ग्रहा गृह्यन्ते ।
अथ वा अस्यैते ऽगृहीता द्रोणकलश आधवनीयः पूतभृत् तान् यद् अगृहीत्वोपाकुर्यात् पवमानं वि ॥

3
च्छिन्द्यात् तं विच्छिद्यमानम् अध्वर्योः प्राणो ऽनु वि च्छिद्येत ।
उपयामगृहीतो ऽसि प्रजापतये त्वा ।
इति द्रोणकलशम् अभि मृशेत् ।
इन्द्राय त्वा ।
इत्य् आधवनीयम् ।
विश्वेभ्यस् त्वा देवेभ्यः ।
इति पूतभृतम् पवमानम् एव तत् सं तनोति सर्वम् आयुर् एति न पुरायुषः प्र मीयते पशुमान् भवति विन्दते प्रजाम् ॥

3.2.2 अनुवाक 2
सवननिरूपणम्

1
त्रीणि वाव सवनानि ।
अथ तृतीयꣳ सवनम् अव लुम्पन्त्य् अनꣳशु कुर्वन्त उपाꣳशुꣳ हुत्वोपाꣳशुपात्रे ऽꣳशुम् अवास्य तं तृतीयसवने ऽपिसृज्याभि षुणुयाद् यद् आप्याययति तेनाꣳशुमद् यद् अभिषुणोति तेनर्जीषि
सर्वाण्य् एव तत् सवनान्य् अꣳशुमन्ति शुक्रवन्ति समावद्वीर्याणि करोति
द्वौ समुद्रौ वितताव् अजूर्यौ पर्यावर्तेते जठरेव पादाः । तयोः पश्यन्तो अति यन्त्य् अन्यम् अपश्यन्तः

2
सेतुनाऽति यन्त्य् अन्यम् ॥
द्वे द्रधसी सतती वस्त एकः केशी विश्वा भुवनानि विद्वान् । तिरोधायैत्य् असितं वसानः शुक्रम् आ दत्ते अनुहाय जार्यै ॥
देवा वै यद् यज्ञे ऽकुर्वत तद् असुरा अकुर्वत
ते देवा एतम् महायज्ञम् अपश्यन्
तम् अतन्वत ।
अग्निहोत्रं व्रतम् अकुर्वत
तस्माद् द्विव्रतः स्यात् ।
द्विर् ह्य् अग्निहोत्रं जुह्वति
पौर्णमासं यज्ञम् अग्नीषोमीयम्

3
पशुम् अकुर्वत
दार्श्यं यज्ञम् आग्नेयम् पशुम् अकुर्वत
वैश्वदेवम् प्रातःसवनम् अकुर्वत
वरुणप्रघासान् माध्यंदिनꣳ सवनꣳ साकमेधान् पितृयज्ञं त्र्यम्बकाꣳस् तृतीयसवनम् अकुर्वत
तम् एषाम् असुरा यज्ञम् अन्ववजिगाꣳसन् तं नान्ववायन्
ते ऽब्रुवन्न् अध्वर्तव्या वा इमे देवा अभूवन्न् इति
तद् अध्वरस्याध्वरत्वम् ।
ततो देवा अभवन् परासुराः ।
य एवं विद्वान्त् सोमेन यजते भवत्य् आत्मना परास्य भ्रातृव्यो भवति ॥

3.2.3 अनुवाक 3
सोमावेक्षणम्

1
परिभूर् अग्निम् परिभूर् इन्द्रम् परिभूर् विश्वान् देवान् परिभूर् माꣳ सह ब्रह्मवर्चसेन स नः पवस्व शं गवे शं जनाय शम् अर्वते शꣳ राजन्न् ओषधीभ्यो ऽछिन्नस्य ते रयिपते सुवीर्यस्य रायस् पोषस्य ददितारः स्याम । तस्य मे रास्व तस्य ते भक्षीय तस्य त इदम् उन् मृजे ॥
प्राणाय मे वर्चोदा वर्चसे पवस्व ।
अपानाय
व्यानाय
वाचे

2
दक्षक्रतुभ्याम् ।
चक्षुर्भ्याम् मे वर्चोदौ वर्चसे पवेथाम् ।
श्रोत्राय ।
आत्मने ।
अङ्गेभ्यः ।
आयुषे
वीर्याय
विष्णोः ।
इन्द्रस्य
विश्वेषां देवानां जठरम् असि वर्चोदा मे वर्चसे पवस्व
को ऽसि को नाम कस्मै त्वा काय त्वा यं त्वा सोमेनातीतृपं यं त्वा सोमेनामीमदꣳ सुप्रजाः प्रजया भूयासꣳ सुवीरो वीरैः सुवर्चा वर्चसा सुपोषः पोषैर्
विश्वेभ्यो मे रूपेभ्यो वर्चोदाः

3
वर्चसे पवस्व तस्य मे रास्व तस्य ते भक्षीय तस्य त इदम् उन् मृजे ॥
बुभूषन्न् अवेक्षेतैष वै पात्रियः प्रजापतिर् यज्ञः प्रजापतिस् तम् एव तर्पयति स एनं तृप्तो भूत्याभिपवते
ब्रह्मवर्चसकामो ऽवेक्षेतैष वै पात्रियः प्रजापतिर् यज्ञः प्रजापतिस् तम् एव तर्पयति स एनं तृप्तो ब्रह्मवर्चसेनाभि पवत
आमयावी

4
अवेक्षेतैष वै पात्रियः प्रजापतिर् यज्ञः प्रजापतिस् तम् एव तर्पयति स एनं तृप्त आयुषाभि पवते ।
अभिचरन्न् अवेक्षेतैष वै पात्रियः प्रजापतिर् यज्ञः प्रजापतिस् तम् एव तर्पयति स एनं तृप्तः प्राणापानाभ्यां वाचो दक्षक्रतुभ्यां चक्षुर्भ्याꣳ श्रोत्राभ्याम् आत्मनो ऽङ्गेभ्य आयुषो ऽन्तर् एति ताजक् प्र धन्वति ॥

3.2.4 अनुवाक 4
स्फ्याद्युपस्थानमन्त्राः

1
स्फ्यः स्वस्तिर् विघनः स्वस्तिः पर्शुर् वेदिः परशुर् नः स्वस्तिः । यज्ञिया यज्ञकृत स्थ ते मास्मिन् यज्ञ उप ह्वयध्वम्
उप मा द्यावापृथिवी ह्वयेताम् उपाऽऽस्तावः कलशः सोमो अग्निर् उप देवा उप यज्ञ उप मा होत्रा उपहवे ह्वयन्ताम्
नमो ऽग्नये मखघ्ने मखस्य मा यशो ऽर्यात् ।
इत्य् आहवनीयम् उप तिष्ठते यज्ञो वै मखः ॥

2
यज्ञं वाव स तद् अहन् तस्मा एव नमस्कृत्य सदः प्र सर्पत्य् आत्मनो ऽनार्त्यै
नमो रुद्राय मखघ्ने नमस्कृत्या मा पाहि ।
इत्य् आग्नीध्रं तस्मा एव नमस्कृत्य सदः प्र सर्पत्य् आत्मनो ऽनार्त्यै
नम इन्द्राय मखघ्न इन्द्रियम् मे वीर्यम् मा निर् वधीः ।
इति होत्रीयम् आशिषम् एवैताम् आ शास्त इन्द्रियस्य वीर्यस्यानिर्घाताय
या वै

3
देवताः सदस्य् आर्तिम् आऽर्पयन्ति यस् ता विद्वान् प्रसर्पति न सदस्य् आर्तिम् आर्छति नमो ऽग्नये मखघ्ने ।
इत्य् आहैता वै देवताः सदस्य् आर्तिमाऽर्पयन्ति ता य एवं विद्वान् प्रसर्पति न सदस्यामार्तिम् आर्छति
दृधे स्थः शिथिरे समीची माऽꣳहसस् पातम् ।
सूर्यो मा देवो दिव्याद् अꣳहसस् पातु वायुर् अन्तरिक्षात्

4
अग्निः पृथिव्या यमः पितृभ्यः सरस्वती मनुष्येभ्यः ।
देवी द्वारौ मा मा सं ताप्तम्
नमः सदसे नमः सदसस् पतये नमः सखीनां पुरोगाणां चक्षुषे नमो दिवे नमः पृथिव्यै ।
अहे दैधिषव्योद् अतस् तिष्ठान्यस्य सदने सीद यो ऽस्मत् पाकतरः ।
उन् निवत उद् उद्वतश् च गेषम्
पातम् मा द्यावापृथिवी अद्याह्नः
सदो वै प्रसर्पन्तम्

5
पितरो ऽनु प्र सर्पन्ति त एनम् ईश्वरा हिꣳसितोः सदः प्रसृप्य दक्षिणार्धम् परेक्षेत ।
आगन्त पितरः पितृमान् अहं युष्माभिर् भूयासꣳ सुप्रजसो मया यूयम् भूयास्त ।
इति तेभ्य एव नमस्कृत्य सदः प्र सर्पत्य् आत्मनो ऽनार्त्यै ॥

3.2.5 अनुवाक 5
भक्षमन्त्राः

1
भक्षेहि माऽऽ विश दीर्घायुत्वाय शंतनुत्वाय रायस् पोषाय वर्चसे सुप्रजास्त्वायेहि वसो पुरोवसो प्रियो मे हृदो ऽसि ।
अश्विनोस् त्वा बाहुभ्याꣳ सघ्यासम् ।
नृचक्षसं त्वा देव सोम सुचक्षा अव ख्येषम्
मन्द्राभिभूतिः केतुर् यज्ञानां वाग् जुषाणा सोमस्य तृप्यतु मन्द्रा स्वर्वाच्य् अदितिर् अनाहतशीर्ष्णी वाग् जुषाणा सोमस्य तृप्यतु ।
एहि विश्वचर्षणे

2
शम्भूर् मयोभूः स्वस्ति मा हरिवर्ण प्र चर क्रत्वे दक्षाय रायस् पोषाय सुवीरतायै
मा मा राजन् वि बीभिषो मा मे हार्दि त्विषा वधीः । वृषणे शुष्मायाऽऽयुषे वर्चसे ॥
वसुमद्गणस्य सोम देव ते मतिविदः प्रातःसवनस्य गायत्रछन्दस इन्द्रपीतस्य नराशꣳसपीतस्य पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि
रुद्रवद्गणस्य सोम देव ते मतिविदो माध्यंदिनस्य सवनस्य त्रिष्टुप्छन्दस इन्द्रपीतस्य नराशꣳसपीतस्य

3
पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि ।
आदित्यवद्गणस्य सोम देव ते मतिविदस् तृतीयस्य सवनस्य जगतीच्छन्दस इन्द्रपीतस्य नराशꣳसपीतस्य पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि ।
आ प्यायस्व सम् एतु ते विश्वतः सोम वृष्णियम् । भवा वाजस्य संगथे ॥
हिन्व मे गात्रा हरिवो गणान् मे मा वि तीतृषः । शिवो मे सप्तर्षीन् उप तिष्ठस्व मा मेऽवाङ् नाभिम् अति

4
गाः ॥
अपाम सोमम् अमृता अभूमादर्श्म ज्योतिर् अविदाम देवान् । किम् अस्मान् कृणवद् अरातिः किम् उ धूर्तिर् अमृत मर्त्यस्य ॥
यन् म आत्मनो मिन्दाऽभूद् अग्निस् तत् पुनर् आहार् जातवेदा विचर्षणिः । पुनर् अग्निश् चक्षुर् अदात् पुनर् इन्द्रो बृहस्पतिः । पुनर् मे अश्विना युवं चक्षुर् आ धत्तम् अक्ष्योः ॥
इष्टयजुषस् ते देव सोम स्तुतस्तोमस्य

5
शस्तोक्थस्य हरिवत इन्द्रपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि ।
आपूर्याः स्थाऽऽ मा पूरयत प्रजया च धनेन च ।
एतत् ते तत ये च त्वाम् अन्व् एतत् ते पितामह प्रपितामह ये च त्वाम् अनु ।
अत्र पितरो यथाभागम् मन्दध्वम् ।
नमो वः पितरो रसाय नमो वः पितरः शुष्माय नमो वः पितरो जीवाय नमो वः पितरः

6
स्वधायै नमो वः पितरो मन्यवे नमो वः पितरो घोराय पितरो नमो वः ।
य एतस्मिम्̐ लोके स्थ युष्माꣳस् ते ऽनु ये ऽस्मिम्̐ लोके मां ते ऽनु
य एतस्मिम्̐ लोके स्थ यूयं तेषां वसिष्ठा भूयास्त ये ऽस्मिम्̐ लोके ऽहं तेषां वसिष्ठो भूयासम्
प्रजापते न त्वद् एतान्य् अन्यो विश्वा जातानि परि ता बभूव ।

7
यत्कामास् ते जुहुमस् तन् नो अस्तु वयꣳ स्याम पतयो रयीणाम् ॥
देवकृतस्यैनसो ऽवयजनम् असि मनुष्यकृतस्यैनसो ऽवयजनम् असि पितृकृतस्यैनसो ऽवयजनम् असि ।
अप्सु धौतस्य सोम देव ते नृभिः सुतस्येष्टयजुष स्तुतस्तोमस्य शस्तोक्थस्य यो भक्षो अश्वसनिर् यो गोसनिस् तस्य ते पितृभिर् भक्षंकृतस्योपहूतस्योपहूतो भक्षयामि ॥

3.2.6 अनुवाक 6 पृषदाज्यम्

1
महीनाम् पयो ऽसि विश्वेषां देवानां तनूर् ऋध्यासम् अद्य पृषतीनां ग्रहम् पृषतीनां ग्रहो ऽसि विष्णोर् हृदयम् अस्य् एकम् इष विष्णुस् त्वाऽनु वि चक्रमे भूतिर् दध्ना घृतेन वर्धतां तस्य मेष्टस्य वीतस्य द्रविणम् आ गम्याज् ज्योतिर् असि वैश्वानरम् पृश्नियै दुग्धम् ।
यावती द्यावापृथिवी महित्वा यावच् च सप्त सिन्धवो वितस्थुः । तावन्तम् इन्द्र ते

2
ग्रहꣳ सहोर्जा गृह्णाम्य् अस्तृतम् ॥
यत् कृष्णशकुनः पृषदाज्यम् अवपृशेच् छूद्रा अस्य प्रमायुकाः स्युर् यच् छ्वावमृशेच् चतुष्पादो ऽस्य पशवः प्रमायुकाः स्युर् यत् स्कन्देद् यजमानः प्रमायुकः स्यात्
पशवो वै पृषदाज्यम् पशवो वा एतस्य स्कन्दन्ति यस्य पृषदाज्यꣳ स्कन्दति यत् पृषदाज्यम् पुनर् गृह्णाति पशून् एवास्मै पुनर् गृह्णाति
प्राणो वै पृषदाज्यम् प्राणो वै

3
एतस्य स्कन्दति यस्य पृषदाज्यꣳ स्कन्दति यत् पृषदाज्यम् पुनर् गृह्णाति प्राणम् एवास्मै पुनर् गृह्णाति
हिरण्यम् अवधाय गृह्णात्य् अमृतं वै हिरण्यम् प्राणः पृषदाज्यम् अमृतम् एवास्य प्राणे दधाति
शतमानम् भवति शतायुः पुरुषः शतेन्द्रिय आयुष्य् एवेन्द्रिये प्रति तिष्ठति ।
अश्वम् अव घ्रापयति प्राजापत्यो वा अश्वः प्राजापत्यः प्राणः स्वाद् एवास्मै योनेः प्राणं निर् मिमीते
वि वा एतस्य यज्ञश् छिद्यते यस्य पृषदाज्यꣳ स्कन्दति वैष्णव्यर्चा पुनर् गृह्णाति यज्ञो वै विष्णुर् यज्ञेनैव यज्ञꣳ सं तनोति ॥

3.2.7 अनुवाक 7
स्तुतशस्त्रे

1
देव सवितर् एतत् ते प्राह तत् प्र च सुव प्र च यज
बृहस्पतिर् ब्रह्मा ।
आयुष्मत्या ऋचो मागात तनूपात् साम्नः
सत्या व आशिषः सन्तु सत्या आकूतयः ।
ऋतं च सत्यं च वदत
स्तुत देवस्य सवितुः प्रसवे
स्तुतस्य स्तुतम् अस्य् ऊर्जम् मह्यꣳ स्तुतं दुहाम् आ मा स्तुतस्य स्तुतं गम्यात् ।
शस्त्रस्य शस्त्रम्

2
अस्य् ऊर्जम् मह्यꣳ शस्त्रं दुहाम् आ मा शस्त्रस्य शस्त्रं गम्यात् ।
इन्द्रियावन्तो वनामहे धुक्षीमहि प्रजाम् इषम् ।
सा मे सत्याशीर् देवेषु भूयात् ।
ब्रह्मवर्चसम् मागम्यात् ॥
यज्ञो बभूव स आ बभूव स प्र जज्ञे स वावृधे । स देवानाम् अधिपतिर् बभूव सो अस्माꣳ अधिपतीन् करोतु वयꣳ स्याम पतयो रयीणाम् ॥
यज्ञो वा वै

3
यज्ञपतिं दुहे यज्ञपतिर् वा यज्ञं दुहे
स य स्तुतशस्त्रयोर् दोहम् अविद्वान् यजते तं यज्ञो दुहे स इष्ट्वा पापीयान् भवति य एनयोर् दोहं विद्वान् यजते स यज्ञं दुहे स इष्ट्वा वसीयान् भवति
स्तुतस्य स्तुतम् अस्य् ऊर्जम् मह्यꣳ स्तुतं दुहाम् आ मा स्तुतस्य स्तुतं गम्याच् छस्त्रस्य शस्त्रम् अस्य् ऊर्जम् मह्यꣳ शस्त्रं दुहाम् आ मा शस्त्रस्य शस्त्रं गम्याद् इत्य् आहैष वै स्तुतशस्त्रयो दोहस् तं य एवं विद्वान् यजते दुह एव यज्ञम् इष्ट्वा वसीयान् भवति ॥

3.2.8 अनुवाक 8
प्रस्थितयाज्याख्यहोमादि मन्त्राः

1
श्येनाय पत्वने स्वाहा वट् स्वयमभिगूर्ताय नमो विष्टम्भाय धर्मणे स्वाहा वट् स्वयमभिगूर्ताय नमो परिधये जनप्रथनाय स्वाहा वट् स्वयमभिगूर्ताय नम ऊर्जे होत्राणाꣳ स्वाहा वट् स्वयमभिगूर्ताय नमः पयसे होत्राणाꣳ स्वाहा वट् स्वयमभिगूर्ताय नमः प्रजापतये मनवे स्वाहा वट् स्वयमभिगूर्ताय नम ऋतम् ऋतपाः सुवर्वाट् स्वाहा वट् स्वयमभिगूर्ताय नमस्
तृम्पन्ताꣳ होत्रा मधोर् घृतस्य
यज्ञपतिम् ऋषय एनसा

2
आहुः प्रजा निर्भक्ता अनुतप्यमाना मधव्यौ स्तोकाव् अप तौ रराध सं नस् ताभ्याꣳ सृजतु विश्वकर्मा
घोरा ऋषयो नमो अस्त्व् एभ्यः । चक्षुष एषाम् मनसश् च संधौ बृहस्पतये महि षद् द्युमन् नमः । नमो विश्वकर्मणे स उ पात्व् अस्मान्
अनन्यान्त् सोमपान् मन्यमानः । प्राणस्य विद्वान्त् समरे न धीर एनश् चकृवान् महि बद्ध एषाम् । तं विश्वकर्मन्

3
प्र मुञ्चा स्वस्तये
ये भक्षयन्तो न वसून्य् आनृहुः । यान् अग्नयो ऽन्वतप्यन्त धिष्णिया इयं तेषाम् अवया दुरिष्ट्यै स्विष्टिं नस् तां कृणोतु विश्वकर्मा
नमः पितृभ्यो अभि ये नो अख्यन् यज्ञकृतो यज्ञकामाः सुदेवा अकामा वो दक्षिणां न नीनिम मा नस् तस्माद् एनसः पापयिष्ट
यावन्तो वै सदस्यास् ते सर्वे दक्षिण्यास् तेभ्यो यो दक्षिणां न

4
नयेद् ऐभ्यो वृश्च्येत यद् वैश्वकर्मणानि जुहोति सदस्यान् एव तत् प्रीणाति ।
अस्मे देवासो वपुषे चिकित्सत यम् आशिरा दम्पती वामम् अश्नुतः । पुमान् पुत्रो जायते विन्दते वस्व् अथ विश्वे अरपा एधते गृहः ॥
आशीर्दाया दम्पती वामम् अश्नुताम् अरिष्टो रायः सचताꣳ समोकसा । य आऽसिचत् संदुग्धं कुम्भ्या सहेष्टेन यामन्न् अमतिं जहातु सः ॥
सर्पिर्ग्रीवी

5
पीवर्य् अस्य जाया पीवानः पुत्रा अकृशासो अस्य । सह जानिर् यः सुमखस्यमान इन्द्रायाऽऽशिरꣳ सह कुम्भ्याऽदात् ॥
आशीर् म ऊर्जम् उत सुप्रजास्त्वम् इषं दधातु द्रविणꣳ सवर्चसम् । संजयन् क्षेत्राणि सहसाहम् इन्द्र कृण्वानो अन्याꣳ अधरान्त् सपत्नान् ॥
भूतम् असि भूते म धा मुखम् असि मुखम् भूयासम् ।
द्यावापृथिवीभ्यां त्वा परि गृह्णामि
विश्वे त्वा देवा वैश्वानराः

6
प्र च्यावयन्तु
दिवि देवान् दृꣳहान्तरिक्षे वयाꣳसि पृथिव्याम् पार्थिवान्
ध्रुवं ध्रुवेण हविषाव सोमं नयामसि । यथा नः सर्वम् इज् जगद् अयक्ष्मꣳ सुमना असत् ॥
यथा न इन्द्र इद् विशः केवलीः सर्वाः समनसः करत् । यथा नः सर्वा इद् दिशो ऽस्माकं केवलीर् असन् ॥

3.2.9 अनुवाक 9 प्रतिगरानन्तरभाविमन्त्राः

1
यद् वै होताऽध्वर्युम् अभ्याह्वयते वज्रम् एनम् अभि प्र वर्तयति ।
उक्थशा इत्य् आह प्रातःसवनम् प्रतिगीर्य त्रीण्य् एतान्य् अक्षराणि त्रिपदा गायत्री गायत्रम् प्रातःसवनं गायत्रियैव प्रातःसवने वज्रम् अन्तर् धत्ते ।
उक्थं वाचीत्य् आह माध्यंदिनꣳ सवनम् प्रतिगीर्य चत्वार्य् एतान्य् अक्षराणि चतुष्पदा त्रिष्टुप् त्रैष्टुभम् माध्यंदिनꣳ सवनं त्रिष्टुभैव माध्यंदिने सवने वज्रम् अन्तर् धत्ते ॥

2
उक्थं वाचीन्द्रायेत्य् आह तृतीयसवनम् प्रतिगीर्य सप्तैतान्य् अक्षराणि सप्तपदा शक्वरी शाक्वरो वज्रो वज्रेणैव तृतीयसवने वज्रम् अन्तर् धत्ते
ब्रह्मवादिनो वदन्ति
स त्वा अध्वर्युः स्याद् यो यथासवनम् प्रतिगरे छन्दाꣳसि सम्पादयेत् तेजः प्रातःसवन आत्मन् दधीतेन्द्रियम् माध्यंदिने सवने पशूꣳस् तृतीयसवन इति ।
उक्थशा इत्य् आह प्रातःसवनम् प्रतिगीर्य त्रीण्य् एतान्य् अक्षराणि

3
त्रिपदा गायत्री गायत्रम् प्रातःसवनम् प्रातःसवन एव प्रतिगरे छन्दाꣳसि सम् पादयति ।
अथो तेजो वै गायत्री तेजः प्रातःसवनं तेज एव प्रातःसवन आत्मन् धत्ते ।
उक्थं वाचीत्य् आह माध्यंदिनꣳ सवनम् प्रतिगीर्य चत्वार्य् एतान्य् अक्षराणि चतुष्पदा त्रिष्टुप् त्रैष्टुभम् माध्यंदिनꣳ सवनम् माध्यंदिन एव सवने प्रतिगरे छन्दाꣳसि सम् पादयति ।
अथो इन्द्रियं वै त्रिष्टुग् इन्द्रियम् माध्यंदिनꣳ सवनम् ॥

4
इन्द्रियम् एव माध्यंदिने सवन आत्मन् धत्ते ।
उक्थं वाचीन्द्रायेत्य् आह तृतीयसवनम् प्रतिगीर्य सप्तैतान्य् अक्षराणि सप्तपदा शक्वरी शाक्वराः पशवो जागतं तृतीयसवनं तृतीयसवन एव प्रतिगरे छन्दाꣳसि सम् पादयति ।
अथो पशवो वै जगती पशवस् तृतीयसवनम् पशून् एव तृतीयसवन आत्मन् धत्ते
यद् वै होताऽध्वर्युम् अभ्याह्वयत आव्यम् अस्मिन् दधाति तद् यन् न

5
अपहनीत पुराऽस्य संवत्सराद् गृह आ वेवीरन् ।
शोꣳसा मोद इवेति प्रत्याह्वयते तेनैव तद् अप हते
यथा वा आयताम् प्रतीक्षत एवम् अध्वर्युः प्रतिगरम् प्रतीक्षते
यद् अभिप्रतिगृणीयाद् यथाऽऽयतया समृच्छते तादृग् एव तत् ।
यद् अर्धर्चाल् लुप्येत यथा धावद्भ्यो हीयते तादृग् एव तत्
प्रबाहुग् वा ऋत्विजाम् उद्गीथा उद्गीथ एवोद्गातृणाम्

6
ऋचः प्रणव उक्थशꣳसिनाम् प्रतिगरो ऽध्वर्यूणाम् ।
य एवं विद्वान् प्रतिगृणात्य् अन्नाद एव भवत्य् आस्य प्रजायां वाजी जायते ।
इयम् वै होतासाव् अध्वर्युः ।
यद् आसीनः शꣳसत्य् अस्या एव तद् होता नैत्य् आस्त इव हीयम् अथो इमाम् एव तेन यजमानो दुहे
यत् तिष्ठन् प्रतिगृणात्य् अमुष्या एव तद् अध्वर्युर् नैति ॥

7
तिष्ठतीव ह्य् असाव् अथो अमूम् एव तेन यजमानो दुहे
यद् आसीनः शꣳसति तस्माद् इतःप्रदानं देवा उप जीवन्ति यत् तिष्ठन् प्रतिगृणाति तस्माद् अमुतःप्रदानम् मनुष्या उप जीवन्ति
यत् प्राङ् आसीनः शꣳसति प्रत्यङ् तिष्ठन् प्रतिगृणाति तस्मात् प्राचीनꣳ रेतो धीयते प्रतीचीः प्रजा जायन्ते
यद् वै होताऽध्वर्युम् अभ्याह्वयते वज्रम् एनम् अभि प्र वर्तयति पराङ् आ वर्तते वज्रम् एव तन् नि करोति ॥

3.2.10 अनुवाक 10
प्रतिनिर्ग्राह्य मन्त्राः

1
उपयामगृहीतोऽसि वाक्षसद् असि वाक्पाभ्यां त्वा क्रतुपाभ्याम् अस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामि ।
उपयामगृहीतो ऽस्य् ऋतसद् असि चक्षुष्पाभ्यां त्वा क्रतुपाभ्याम् अस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामि ।
उपयामगृहीतो ऽसि श्रुतसद् असि श्रोत्रपाभ्यां त्वा क्रतुपाभ्याम् अस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामि
देवेभ्यस् त्वा
विश्वदेवेभ्यस् त्वा
विश्वेभ्यस् त्वा देवेभ्यः ।
विष्णव् उरुक्रमैष ते सोमस् तꣳ रक्षस्व

2
तं ते दुश्चक्षा माऽव ख्यत् ।
मयि वसुः पुरोवसुर् वाक्पा वाचम् मे पाहि
मयि वसुर् विदद्वसुश् चक्षुष्पाश् चक्षुर् मे पाहि
मयि वसुः संयद्वसुः श्रोत्रपाः श्रोत्रम् मे पाहि
भूर् असि श्रेष्ठो रश्मीनाम् प्राणपाः प्राणम् मे पाहि
धूर् असि श्रेष्ठो रश्मीनाम् अपानपा अपानम् मे पाहि
यो न इन्द्रवायू
मित्रावरुणौ ।
अश्विनाव् अभिदासति भ्रातृव्य उत्पिपीते शुभस् पती इदम् अहं तम् अधरम् पादयामि यथेन्द्राहम् उत्तमश् चेतयानि ॥

3.2.11 अनुवाक 11
त्रैधातवीयेष्टि मन्त्राः

1
प्र सो अग्ने तवोतिभिः सुवीराभिस् तरति वाजकर्मभिः । यस्य त्वꣳ सख्यम् आविथ ॥
प्र होत्रे पूर्व्यं वचो ऽग्नये भरता बृहत् । विपां ज्योतीꣳषि बिभ्रते न वेधसे ॥
अग्ने त्री ते वाजिना त्री षधस्था तिस्रस् ते जिह्वा ऋतजात पूर्वीः । तिस्र उ ते तनुवो देववातास् ताभिर् नः पाहि गिरो अप्रयुच्छन् ॥
सं वां कर्मणा सम् इषा

2
हिनोमीन्द्राविष्णू अपसस् पारे अस्य । जुषेथां यज्ञं द्रविणं च धत्तम् अरिष्टैर् नः पथिभिः पारयन्ता ॥
उभा जिग्यथुर् न परा जयेथे न परा जिग्ये कतरश् चनैनोः । इन्द्रश् च विष्णो यद् अपस्पृधेथां त्रेधा सहस्रं वि तद् ऐरयेथाम् ॥
त्रीण्य् आयूꣳषि तव जातवेदस् तिस्र आजानीर् उषसस् ते अग्ने । ताभिर् देवानाम् अवो यक्षि विद्वान् अथा

3
भव यजमानाय शं योः ॥
अग्निस् त्रीणि त्रिधातून्य् आ क्षेति विदथा कविः । स त्रीꣳर् एकादशाꣳ इह । यक्षच् च पिप्रयच् च नो विप्रो दूतः परिष्कृतः । नभन्ताम् अन्यके समे ॥
इन्द्राविष्णू दृꣳहिताः शम्बरस्य नव पुरो नवतिं च श्नथिष्टम् । शतं वर्चिनः सहस्रं च साकꣳ हथो अप्रत्यसुरस्य वीरान् ॥
उत माता महिषम् अन्व् अवेनद् अमी त्वा जहति पुत्र देवाः । अथाब्रवीद् वृत्रम् इन्द्रो हनिष्यन्त् सखे विष्णो वितरं वि क्रमस्व ॥


  1. स घा नो योग आ भुवत्स राये स पुरंध्याम्। गमद्वाजेभिरा स नः॥ ऋ. १.००५.०३। डा. फतहसिंहः ऋग्वेदे घ पदं घनता अर्थे मन्यते।
  2. प्रस्रप्स्यन्तो ग्रहानवेक्षन्ते द्वौ समुद्रावितिपूतभृदाधवनीयौ। द्वे द्रधसी इति द्रोणकलशम् (आप.श्रौ.सू. १२.१८.१६-१८)
  3. जीर्णाया रात्रेः पश्चात् - सा.भा.

  4. परिभूरग्निमिति सर्वं राजानम् । प्राणाय म इत्युपांशुम् । अपानाय म इत्यन्तर्यामम् । व्यानाय म इत्युपांशुसवनम् । वाचे म इत्यैन्द्रवायवम्
    दक्षक्रतुभ्यां म इति मैत्रावरुणम् । चक्षुर्भ्यां म इति शुक्रामन्थिनौ । श्रोत्राय म इत्याश्विनम् । आत्मने म इत्याग्रयणम् । अङ्गेभ्यो म इत्युक्थ्यम् । आयुषे म इति ध्रुवम् । तेजसे मे वर्चोदा वर्चसे पवस्वेत्त्याज्यानि । पशुभ्यो मे वर्चोदा वर्चसे पवस्वेति पृषदाज्यम् । पुष्ट्यै मे वर्चोदाः पवध्वमिति सर्वान्ग्रहान् । स्तनाभ्यां मे वर्चोदौ वर्चसे मे पवेथामित्यृतुपात्रे । तेजसे म ओजसे म वर्चसे मे वीर्याय मे वर्चोदा वर्चसे पवस्वेत्येतैः प्रतिमन्त्रमतिग्राह्यान्षोडशिनमिति । विष्णोर्जठरमसीति द्रोणकलशम् । इन्द्रस्येत्याधवनीयम् । विश्वेषां देवानामिति पूतभृतम् - आप.श्रौ.सू. १२.१८.२०