शतपथब्राह्मणम्/काण्डम् ४/अध्यायः १/ब्राह्मण ५

विकिस्रोतः तः
कोकिला Cochlea
द्विदेवत्यग्रहाः(ऐन्द्रवायव-मैत्रावरुण-आश्विन्)
निष्क्रियक्षणेषु द्विदेवत्याग्रहाः

४.१.५ आश्विनग्रहः

श्रोत्रं ह वा अस्याश्विनः । तस्मात्सर्वतः परिहारं भक्षयति सर्वतो ह्यनेन श्रोत्रेण शृणोति यत्र वै भृगवो वाङ्गिरसो वा स्वर्गं लोकं समाश्नुवत तच्च्यवनो वा भार्गवश्च्यवनो वाङ्गिरसस्तदेव जीर्णिः कृत्यारूपो जहे - ४.१.५.१

शर्यातो ह वा इदं मानवो ग्रामेण चचार । स तदेव प्रतिवेशो निविविशे तस्य कुमाराः क्रीडन्त इमं जीर्णिं कृत्यारूपमनर्थ्यं मन्यमाना लोष्टैर्विपिपिषुः - ४.१.५.२

स शार्यातेभ्यश्चुक्रोध । तेभ्योऽसंज्ञां चकार पितैव पुत्रेण युयुधे भ्राताभ्रात्रा - ४.१.५.३

शर्यातो ह वा ईक्षां चक्रे । यत्किमकरं तस्मादिदमापदीति स गोपालांश्चाविपालांश्च संह्वयितवा उवाच - ४.१.५.४

स होवाच । को वोऽद्येह किंचिदद्राक्षीदिति ते होचुः पुरुष एवायं जीर्णिः कृत्यारूपः शेते तमनर्थ्यं मन्यमानाः कुमारा लोष्टैर्व्यपिक्षन्निति स विदांचकार स वै च्यवन इति - ४.१.५.५

स रथं युक्त्वा । सुकन्यां शार्यातीमुपाधाय प्रसिष्यन्द स आजगाम यत्रर्षिरास तत् - ४.१.५.६

स होवाच । ऋषे नमस्ते यन्नावेदिषं तेनाहिंसिषमियं सुकन्या तया तेऽपह्नुवे संजानीतां मे ग्राम इति तस्य ह तत एव ग्रामः संजज्ञे स ह तत एव शर्यातो मानव उद्युयुजे नेदपरं हिनसानीति - ४.१.५.७

अश्विनौ ह वा इदं भिषज्यन्तौ चेरतुः । तौ सुकन्यामुपेयतुस्तस्याम्मिथुनमीषाते तन्न जज्ञौ - ४.१.५.८

तौ होचतुः । सुकन्ये कमिमं जीर्णिं कृत्यारूपमुपशेष आवामनुप्रेहीति सा होवाच यस्मै मां पिताऽदान्नैवाहं तं जीवन्तं हास्यामीति तद्धायमृषिराजज्ञौ - ४.१.५.९

स होवाच । सुकन्ये किं त्वैतदवोचतामिति तस्मा एतद्व्याचचक्षे स ह व्याख्यातऽउवाच यदि त्वैतत्पुनर्ब्रुवतः सा त्वं ब्रूतान्न वै सुसर्वाविव स्थो न सुसमृद्धाविवाथ मे पतिं निन्दथ इति तौ यदि त्वा ब्रुवतः केनावमसर्वौ स्वः केनासमृद्धाविति सा त्वं ब्रूतात्पतिं नु मे पुनर्युवाणं कुरुतमथ वां वक्ष्यामीति तां पुनरुपेयतुस्तां हैतदेवोचतुः - ४.१.५.१०

सा होवाच । न वै सुसर्वाविव स्थो न सुसमृद्धाविवाथ मे पतिं निन्दथ इति तौ होचतुः केनावमसर्वौ स्वः केनासमृद्धाविति सा होवाच पतिं नु मे पुनर्युवाणं कुरुतमथ वां वक्ष्यामीति - ४.१.५.११

तौ होचतुः । एतं ह्रदमभ्यवहर स येन वयसा कमिष्यते तेनोदैष्यतीति तं ह्रदमभ्यवजहार स येन वयसा चकमे तेनोदेयाय - ४.१.५.१२

तौ होचतुः । सुकन्ये केनावमसर्वौ स्वः केनासमृद्धाविति तौ हर्षिरेव प्रत्युवाच कुरुक्षेत्रेऽमी देवा यज्ञं तन्वते ते वां यज्ञादन्तर्यन्ति तेनासर्वौ स्थस्तेनासमृद्धाविति तौ ह तत एवाश्विनौ प्रेयतुस्तावाजग्मतुर्देवान्यज्ञं तन्वानान्त्स्तुते बहिष्पवमाने - ४.१.५.१३

तौ होचतुः । उप नौ ह्वयध्वमिति ते ह देवा ऊचुर्न वामुपह्वयिष्यामहे बहु मनुष्येषु संसृष्टमचारिष्टं भिषज्यन्ताविति - ४.१.५.१४

तौ होचतुः । विशीर्ष्णा वै यज्ञेन यजध्व इति कथं विशीर्ष्णेत्युप नु नौ ह्वयध्वमथ वो वक्ष्याव इति तथेति ता उपाह्वयन्त ताभ्यामेतमाश्विनं ग्रहमगृह्णस्तावध्वर्यू यज्ञस्याभवतां तावेतद्यज्ञस्य शिरः प्रत्यधत्तां तददस्तद्दिवाकीर्त्यानां ब्राह्मणे व्याख्यायते यथा तद्यज्ञस्य शिरः प्रतिदधतुस्तस्मादेष स्तुते बहिष्पवमाने ग्रहो गृह्यते स्तुते हि बहिष्पवमान आगच्छताम् - ४.१.५.१५

तौ होचतुः । मुख्यौ वा आवां यज्ञस्य स्वो यावध्वर्यू इह नाविमम्पुरस्ताद्ग्रहं पर्याहरताभि द्विदेवत्यानिति ताभ्यामेतं पुरस्ताद्ग्रहम्पर्याजह्रुरभि द्विदेवत्यांस्तस्मादेष दशमो ग्रहो गृह्यते तृतीय एव वषट्क्रियतेऽथ यदश्विनावितीमे ह वै द्यावापृथिवी प्रत्यक्षमश्विनाविमे हीदं सर्वमाश्नुवातां पुष्करस्रजौ[१] इत्यग्निरेवास्यै पुष्करमादित्योऽमुष्यै - ४.१.५.१६

अथातो गृह्णात्येव । या वां कशा मधुमत्यश्विना सूनृतावती तया यज्ञम्मिमिक्षतमुपयामगृहीतोऽस्यश्विभ्यां त्वैष ते योनिर्माध्वीभ्यां त्वेति(वा.सं. ७.११ ) सादयति तं वै मधुमत्यर्चा गृह्णाति माध्वीभ्यां त्वेति सादयति तद्यन्मधुमत्यर्चा गृह्णाति माध्वीभ्यां त्वेति सादयति - ४.१.५.१७

दध्यङ्ह वा आभ्यामाथर्वणः । मधु नाम ब्राह्मणमुवाच तदेनयोः प्रियं धाम तदेवैनयोरेतेनोपगच्छति तस्मान्मधुमत्यर्चा गृह्णाति माध्वीभ्यां त्वेति सादयति - ४.१.५.१८

तानि वा एतानि । श्लक्ष्णानि पात्राणि भवन्ति रास्नावमैन्द्रवायवपात्रं तत्तस्य द्वितीयं रूपं तेन तद्द्विदेवत्यमजकावं मैत्रावरुणपात्रं तत्तस्य द्वितीयं रूपं तेन तद्द्विदेवत्यमौष्ठमाश्विनपात्रं तत्तस्य द्वितीयं रूपं तेन तद्द्विदेवत्यमथ यदश्विनाविति मुख्यौ वा अश्विनावौष्ठमिव वा इदं मुखं तस्मादौष्ठमाश्विनपात्रं भवति - ४.१.५.१९



[सम्पाद्यताम्]

टिप्पणी

आश्विनग्रहप्रचारः (तैत्तिरीयसंहिता ६.४.९.१)

पारिप्लव-द्रोणकलश

आश्विनग्रहपात्रमादाय द्रोणकलशात् परिप्लुपात्रेण सोमं गृह्णाति - आ वां कशा इति ।


आश्विनग्रहप्रचारः - अध्वर्युः प्राङायन्नाह - अश्विभ्यामनुब्रूहि इति। उभौ सह जुहुतः यज० यति- यो नो अश्विना०(?) यानि इति। प्रतिप्रस्थाता पूर्ववत् संस्रावमवनयति, तस्य पात्रे अध्वर्युस्तदर्धं पूर्ववत् प्रतिप्रस्थातुः पात्रे। स तदादित्यस्थाल्यामवनयति - विश्वेभ्यस्वामदेवेभ्यः इति। - श्रौतयज्ञप्रक्रियापदार्थानुक्रमकोषः


अश्विनौ उपरि टिप्पणी

द्विदेवत्यग्रहाणां प्रतिष्ठा होतुः ऊरोरुपरि अस्ति। अनुमानमस्ति यत् या ऊरोः ऊर्जा अस्ति, तत् उदरे आन्त्रस्य सम्यक् संचालनाय साहाय्यं करोति। क्षुद्रान्त्रस्य विशिष्टकार्येषु एकः जलस्य अवशोषणमस्ति। अन्यः भोजनस्य अवयवानां अवशोषणे अस्य त्वक् त्वरितगत्या विनश्यति। तस्याः नवीनीकरणं एकः विशिष्टकार्यः अस्ति। भोजने ये विषाः विद्यमानाः सन्ति, तेषां अपनयनं अन्यः विशिष्टकार्यः अस्ति। आन्त्रस्य एकः अपेक्षितकार्यः मधोः जननमस्ति यस्य जनने आन्त्रः असफला एव भवति (अवर्त्या शुन आन्त्राणि पेचे न देवेषु विविदे मर्डितारम् । अपश्यं जायाममहीयमानामधा मे श्येनो मध्वा जभार ॥ - ऋग्वेदः ४.१८.१३)। पुराणेषु ऊरोः या ऊर्जा अस्ति, तस्याः नामधेयं [१] और्व अग्निः अस्ति। और्वस्य प्रकृतिः अतिरौद्रा अस्ति। सरस्वती नदी तां गृह्य लवणसमुद्रे स्थापयति यत्र सा लवणसमुद्रस्य जलस्य सतत् पानं करोति। और्वअग्नेः प्रकृतिः ऊर्जायाः ऊर्ध्वकरणस्य अस्ति, अयं पुराणस्य कथनमस्ति। सरस्वत्याः ये गुणाः सन्ति - मतिः आदि, तेषामूर्ध्वकरणमपि और्वाग्निकारणेन भवति। अन्यथा ते गुणाः कूपे अव्यक्तरूपेण अवस्थिताः भवन्ति। अनेन कारणेन सरस्वती नदी प्रत्यक्षगोचरा नास्ति। आधुनिकचिकित्साविज्ञानानुसारेण, आन्त्रस्य मृतत्वच्याः नवीनीकरणं आन्त्रे स्टेमसैलस्य जननेन संभवं भवति। पुराणेषु कथनमस्ति यत् आन्त्रे विद्रुमसंज्ञकानां समित्कणानां जननं भवति येषां प्रसरणं देहसर्वस्वे भवति।


  1. गर्भं ते अश्विनौ देवावा धत्तां पुष्करस्रजा॥ -ऋ. १०.१८४.०२