चर्यापादः/अध्यायः २९

विकिस्रोतः तः
← अध्यायः २८ चर्यापादः
अध्यायः २९
[[लेखकः :|]]
अध्यायः ३० →
चर्यापादस्य अध्यायाः

पाद्मसंहितायाम्
एकोनत्रिंशोऽध्यायः
----
* श्रियादीनां मन्त्राः.*
श्रीभगवान् :---
देवीनां च श्रियादीनां मन्त्रान् विष्टरकल्पनम् ।
मन्त्रांश्च परिवाराणां प्रथमावरणादिषु ।। 29.1 ।।
अनुक्रमेण वक्ष्यामि यथा तदनधारय ।
* श्रीमन्त्रः.*
छन्दसामादिराद्यर्णं तुर्यमग्नेरनन्तरम् ।। 29.2 ।।
अग्निश्च महती मायामनुस्वारश्च (1) पश्चिमः ।
एकाक्षरो मनुर्ब्रह्मन् श्रियस्सर्वफलप्रदः ।। 29.3 ।।
(1. पञ्चमः.)
(2) ऋषिर्मङ्कणकः प्रोक्तश्छन्दो गायत्रमुच्यते ।
श्रीरस्य देवताऽङ्गानि स्वेन रूपेण कल्पयेत् ।। 29.4 ।।
(2. मङ्कणक इत्यत्र द्विदियोऽनुनासिकोवर्णः स्वनर्ग प्रथमद्वितीयाभ्यां पृथक् सन्दानितो द्विधा पठ्यते.)
बिल्वानोकहमूले तु लक्षजापेन साधयेत् ।
समिद्भिश्च तदीयाभिर्जुहुयाल्लक्षसङ्ख्यया ।। 29.5 ।।
श्रीपुष्पैः पायसान्नैश्च जुहुयादुक्तसङ्ख्यया ।
श्रियमाप्नोति महतीं श्रीकामो नात्र संशयः ।। 29.6 ।।
प्रणवादि चतुर्थ्यन्तं नाम नत्यन्तमिरितम् ।
चतुरक्षरमन्त्रोयमपरश्श्रीसमाश्रितः ।। 29.7 ।।
ऋषिरस्य धनाध्यक्षश्छन्दश्श्रीर्देवता तथा ।
प्रत्यक्षरं जपेल्लक्षं साधको मन्त्रसिद्धये ।। 29.8 ।।
(3) प्राग्वच्च बीजमङ्गानि फलमप्यस्य पूर्ववत् ।
निगमादिं भद्रहस्तं हैरम्बं मन्दरा (4) दिपम् ।। 29.9 ।।
(3. प्रागुक्त.)
(4. भिधम् ।। शुभदं मन्दरं.)
शुभदं दहनं मायां मारुतं माधवं तथा ।
सप्ताक्षरोऽयं श्रीमन्त्रस्सर्वमन्यद्यथापुरम् ।। 29.10 ।।
गृहीत्वैकाक्षरं पूर्वं भानु (5) मग्निं च वामनम् ।
भल्लायुधं च महेन्द्रं हृषीकेशं सयष्टिकम् ।। 29.11 ।।
(5. मुग्रं च.)
शशाङ्कमौर्वं नासिक्यं सुभद्रं गदिनं परम् ।
जलाधिदैवमाद्यर्णं वै राजं गोधनं धरम् ।। 29.12 ।।
पुलहं (6) कमलं शक्रं दहकं पाटलप्रियम् ।
गोधनं कमलं चित्रभानुं मायाविभूषितम् ।। 29.13 ।।
(6. कलहं शक्र.)
प्रभञ्जनं मृगेशं च स्वाहायां विरमेत्ततः ।
षोडशाक्षरमन्त्रोऽयं श्रियः कमलसम्भव ।। 29.14 ।।
ओङ्कारपूर्वं नत्यन्तं कमलं मन्दरं तथा ।
माहेन्द्रं वरुणं चादिदेवं चन्द्रं त्रिविक्रमम् ।। 29.15 ।।
विघ्नेशं पञ्चबिन्दुं च हुतान्तं त्विदमिरितम् ।
बीजाति पूर्ववत्सर्वं परिगृह्य चतुर्मुख ।। 29.16 ।।
(7) पूर्वोक्तांश्चतुरोवर्णान् गृहीत्वातदनन्तरम् ।
देवानां दानवचनं हुमान्तं तदनन्तरम् ।। 29.17 ।।
(7. इदमेकं पद्यंक्वचिन्न.)
इत्युद्धृतो मनुश्चान्यश्श्रियः कमलसंभव ।
उद्धृत्य पूर्वमुद्गीथं श्रीवत्समनलं तथा ।। 29.18 ।।
वामनं यष्टि (8) शिरसं दिनेशं यान्तमब्जज ।
पञ्चबिन्दुं सयष्टिं च शुभदं वसुमस्तकम् ।। 29.19 ।।
(8. सहितम्.)
महामायाङ्कितं दण्डं ठ ठ इत्यवसानकम् ।
मङ्कणोऽस्य ऋषिश्छन्दो गायत्री श्रीश्च देवता ।। 29.20 ।।
जपेल्लक्षत्रयं मन्त्रं बिल्वारण्येऽथ साधयेत् ।
वश्याकर्षणभूलाभ (9) खनिरत्नादिसिद्धयः ।। 29.21 ।।
(9. धन.)
* मण्डलध्यानप्रकारः.*
ध्यानमस्य प्रवक्ष्यामि श्रियो महेन्द्रमण्डले ।
आसीनायाः (10) परिजनानिन्द्रादीनर्चयेत्क्रमात् ।। 29.22 ।।
(10. परिजनान् दुर्गादी.)
चतुर्थ्यन्तं स्वनामोक्त्वा सत्यन्तं मन्त्रमब्जज ।
मण्डले तत्र पद्मस्य पूर्वादिषु दलेषु च ।। 29.23 ।।
वासुदेवादयो प्योहाश्चत्वारो दिक्ष्ववस्थिताः ।
तेषां नाम चतुर्थ्यन्तं सत्यन्तं प्रणवान्वितम् ।। 29.24 ।।
गग्गुलुश्च (11) कुरण्डश्च दमक (12) श्शललस्तथा ।
कोणवर्णेषु संस्थ्यप्य (13) मन्त्रांस्तन्नामपूर्वकम् ।। 29.25 ।।
(11. करण्डश्च.)
(12. शलबस्तथा । कणवर्णेषु संस्थाप्य मन्त्रस्थं नामपूर्वकम्.)
(13. मन्त्रान्तं मन्त्र.)
रतिस्सरस्वती भूमिः प्रितिः कीर्तिश्चतुर्मुख ।
शान्तिः पुष्टिश्च तुष्टिश्च श्रियोऽधस्ताच्च शक्तयः ।। 29.26 ।।
नामानि तासां (14) मनवो यथापूर्वमुदीरिताः ।
पार्श्वे च दक्षिणे तस्याश्श्रियः पद्मनिधिस्थ्सितः ।। 29.27 ।।
(14. मुनयो.)
वामे शङ्खनिधिर्नाम तयोर्मन्त्रं यथापुरम् ।
* धनदादीनां मन्त्राः.*
धनदो माणिभद्रश्च जृम्भलो नलकूभरः ।। 29.28 ।।
पूर्णभद्रश्चलेन्द्रश्च कलिस्रक्शिबिकुण्डलः ।
पूर्वादिदिक्षु भविनामेताषां मनुरुच्यते ।। 29.29 ।।
निगमादिं सुभद्रं च एकदन्तं सयष्टिकम् ।
धनदस्य मनुः प्रोक्तो नाम नत्यन्तमेव च ।। 29.30 ।।
भल्लायुधं पद्मनाभं पञ्चिबिन्दुं सदण्डकम् ।
नलकूबरमन्त्रश्च कथितः कमलोद्भव ।। 29.31 ।।
ककुभं पद्मनाभं च नासिक्यं (15) जृम्भलो मनुः ।
स्पर्शान्तं पुलहं चोर्ध्वलोकेशं तदनन्तरम् ।। 29.32 ।।
(15. जृंभते.)
माणिभद्रस्य (16) सदृशो मनुस्सर्वार्थसाधकः ।
पश्चिमं पीतवर्णाभं भुवनं यष्टिमस्तकम् ।। 29.33 ।।
(16. कथितो.)
पूर्णभद्रस्य कथितो मनुरेवं चतुर्मुख ।
वक्रतुण्डं च भुवनं पुलहं भुवनं पुनः ।। 29.34 ।।
नासिक्यं मनुरेतस्मिन् शिभिकुण्डलनामनि ।
ब्रह्माणमादिं पुलहं गुहालयसयष्टिकम् ।। 29.35 ।।
उद्धारश्च मनोरेवं कथितः कलिमालिनः ।
वक्रतुण्डं पीतवर्णं हृषीकेशं च तद्ध्रवम् ।। 29.36 ।।
चरेन्द्रमन्त्रः कथितः पूर्वादिषु यथाक्रमम् ।
मन्दरं पुलहंचैव गुहालयविदर्भितम् ।। 29.37 ।।
(17) माहेन्द्रस्य मनुः प्रोक्तस्सुभगः पुलहोदयः ।
(18) धनाध्यक्षस्य मन्त्रोऽयं कथितः कमलासन ।। 29.38 ।।
(17. मुख्येन्द्र.)
(18. धान्याध्यक्ष.)
* चिन्तामणिप्रभृतीनां मन्त्राः.*
पार्श्वेच दक्षिणे पूज्याश्श्रियः परिजना स्थिताः ।
खड्गदामोदरं चैव महामायां सबिन्दुकम् ।। 29.39 ।।
चिन्तारत्नस्य कथितो मनुः पूर्वदलाश्रयः ।
श्रीवत्समग्निं (19) भुवनं सदण्डं च चतुर्मुख ।। 29.40 ।।
(19. सवनम्.)
कथित (20) श्छ बलामन्त्रस्तार्क्ष्यस्थाने समर्चनम् ।
इन्द्रादयो लोकपालास्स्वाशासु परितस्थ्सिताः ।। 29.41 ।।
(20. श्शबला.)
तृतीयावरणे (21) चापि बलाकी वनमालिनी ।
विभीषी शाङ्करी चैव दिक्षु पूर्वादिषु स्थिताः ।। 29.42 ।।
(21. नापि.)
सकञ्चुका वेत्रहस्ता मन्त्रास्तासां समाह्वयाः ।
विष्वक्सेनपदे पुष्पदारिणि मर्चयेत्ततः ।। 29.43 ।।
कल्पकं पारिजातं च हरिचन्दनभूरुहम् ।
सन्तानमन्दरौ चैव द्वारभूषुनिवेशयेत् ।। 29.44 ।।
बिल्वं च सरसीं चैव शतपत्रसमाकुलाम् ।
श्रियं परिगतां पक्षि (22) सङ्घातकलनिस्वनाम् ।। 29.45 ।।
(22. सङ्खातालिकुल.)
परिवारान् प्रकल्प्यैपं तत्तन्नामभिरर्चयेत् ।
चतुर्थ्यन्तैर्नतिपरैः प्रणवप्रमुखैस्तथा ।। 29.46 ।।
* श्रियो मालामन्त्रः.*
मालामन्त्रं प्रवक्ष्यामि श्रियः कमलसम्भव ।
उद्गीथमुक्त्वा प्रथमं नतिश्चतदनन्तरम् ।। 29.47 ।।
उक्त्वा भगवती (23) शब्दे श्रीचतुर्थ्यन्तमन्वतः ।
धीरापदं च सम्बुद्धौ श्रीपूर्वं निलयं तथा ।। 29.48 ।।
(23. शब्दं.)
आकारपूर्वं भरणं शतमण्डित मन्वतः ।
शरीरेति च सम्बुद्धिः पदान्येवं समुद्धरेत् ।। 29.49 ।।
(24) भास्करं चानलं पञ्च बिन्दुं चन्द्रार्धशेखम् ।
कलात्मानं विसर्गान्तं बीजयेतत्समुद्धरेत् ।। 29.50 ।।
(24. " भास्करं---द्विरीरयेत्" इत्यन्तं श्लोक द्वयं क्वचिदधिकमस्ति.)
द्विरुच्चार्यं भरपदं पापशब्दादनन्तरम् ।
अलक्ष्मीमितिवक्तव्यं नाशयेति द्विरीरयेत् ।। 29.51 ।।
भास्करं चानलं पंच बिन्दुं यष्टिमनन्तरम् ।
त्रिरभ्यसेत्तथा सप्तजन्मपूर्वर्जितं तथा ।। 29.52 ।।
अखलं प्रोच्य दारिद्र्यं पदं दूरात्तथा पदम् ।
उत्सारयेति द्विः प्रोच्य चन्द्रमादि (25) विसर्गितम् ।। 29.53 ।।
(25. विसर्जितम् ।।)
(26) त्रिस्त्रिः प्रोच्यं त्वदभक्त ? जनशब्दमनन्तरम् ।
वसुं (27) नियोजयेत्युक्त्वा धारयेति पदं पुनः ।। 29.54 ।।
(26. प्रोच्यत्वद्भक्तमनलं.)
(27. निगममन्वक्च.)
पूरयेति द्विरुच्चार्य पदमम्भोरुहासन ।
प्रपन्नलोकं ह्रीङ्कारं त्रिरुच्छार्य हयं गजम् ।। 29.55 ।।
विविधं पशुमुच्चार्य निचयं तदनन्तरम् ।
दासीदासं परिजनं (28) तदन्तं द्विर्विलोकय ।। 29.56 ।।
(28. तल्लन्तं द्विर्विलोचनम् ।।)
मां च सौम्येति चेत्युक्त्वा अवलोकनसंयुतम् ।
लक्ष्मीमग्निं विक्रमं च श्रीधरं यष्टिमस्तकम् ।। 29.57 ।।
त्रिरुच्चार्य (29) यजेति द्विर्भवतीति च पद्मज ।
सुरासुरेत्यनुगुणं सिद्धगन्धर्वराक्षसम् ।। 29.58 ।।
(29. जये.)
यक्षविद्याधरवदं निखिलं जन्तुशब्दकम् ।
मनोभिरिति चाराङ्क्ष्य समागममनन्तरम् ।। 29.59 ।।
प्रियेति सम्बुद्धिपदं भास्करं सगुहालयम् ।
सार्धचन्द्रमिदं बीजं त्रिरुच्चार्य परादिते ।। 29.60 ।।
वरं विविधमुच्चार्य सितमालाम्बरं तथा ।
धारणीति समुच्छार्यं निखिलं रोचिषं वसु ।। 29.61 ।।
निचया भवती पद्मा सम्बुद्धौ तत्त्रयं पदम् ।
श्रीपदं चापि नत्यन्तमस्त्वित्यतत्क्रियापदम् ।। 29.62 ।।
युष्मच्छब्दं चतुर्थ्यन्तं ठठान्तो मनुरीरितः ।
पूर्ववद्बीजमस्यापि मन्त्रं भङ्त्क्वाङ्गकल्पना ।। 29.63 ।।
छन्दोऽतिच्छन्द एतस्य देवता श्रीर्धनादिपः ।
द्रष्टा फलं जपश्चास्य द्विषट्काक्षरवत्फलम् ।। 29.64 ।।
* वसुधामन्त्रः.*
(30) अधुना वसुधामन्त्रं प्रवक्ष्यामि चतुर्मुख ।
ब्रह्मकोशं मुखं तस्य श्रीवत्सं ज्वलनं तथा ।। 29.65 ।।
(30. वसुधाया मनुर्ब्रह्मन् वक्ष्यामि श्रूयतांत्वया.)
वामनं (31) माधवं (32) देवदत्तं श्रीबीजमेव च ।
कमलं बहुलं पञ्चबिन्दुं सुभगमन्वतः ।। 29.66 ।।
(31. मारुतं.)
(32. मारुतं देवदत्तम् - मारुतं देवं दत्तम्.)
भद्रहस्तं विधातारमनलं वामनं तथा ।
सुभगं गोपनयुतं विघ्नेशं च समिरणम् ।। 29.67 ।।
करालमग्निमिकारं ठठान्तं षोडशाक्षरम् ।
तारादिवसुमध्यं च ठठान्तं हृदयादिषु ।। 29.68 ।।
(33) अङ्गेषु योजयेन्मन्त्रं नमस्कारपदं शृणु ।
सामाया च तथा सौम्या सम्बुद्धौ तत्पदद्वयम् ।। 29.69 ।।
(33. योजयेच्च नमस्कारपदं शृणु सयाचित ? । तथा सौम्या च सम्बुद्धौ समयेति पदद्वयम् ।। अभयङ्करि चेत्युक्त्वा महाशब्दमनन्तरम् । टाबन्त स्समयावन्त ? स्सम्बुद्धौ च तथाविधि ।।)
समयंकरि चेत्यचुक्त्वा महाशब्दमनन्तरम् ।
टाबन्तस्समयाशब्दस्सम्बुद्धौ च ठठावधि ।। 29.70 ।।
ह्यान्तमेति तथा पूर्वं गच्छेति पदमन्वतः ।
दिर्वक्तव्यं पदद्वन्द्वं (34) भगपूर्वावधीति च ।। 29.71 ।।
(34. भगपूर्वंनतीति च.)
वसुशब्दं देही शीर्षं ठठान्तं तेन (35) चाह्वयेत् ।
देवीं च वसुधां ध्यायेत्तप्तहालकरोचिषम् ।। 29.72 ।।
(35. मह्वयेत् ।)
सिंहासनस्थामाकल्पैरनेकैर्भूषितां सदा ।
गृहीतदाडिमिनालवामहस्तां तथेतरे ।। 29.73 ।।
हस्ते दधानां सुभगं चिन्तारत्नं चतुर्मुख ।
पूर्णं नानाविधैरत्नैः कुम्भं (36) चोर्ध्वमुखं स्थितम् ।। 29.74 ।।
(36. चधोमुख.)
दक्षिणे चरणाङ्गष्ठे पश्चिमामरभूरुहम् ।
पार्श्वयोरुभयोश्चापि वालव्यजनपाणिभिः ।। 29.75 ।।
अन्याभिश्शुक्ल ताम्बूलधारिणीभिश्च सेविताम् ।
शङ्खपद्मनिदी चापि वमन्तौ विपुलं धनम् ।। 29.76 ।।
परस्परमुखप्रेक्षौ परिवाहौ स्थितौ पुनः ।
अनुक्तपरिवाराश्च ग्राह्याश्श्रीमनुवर्त्मना ।। 29.77 ।।
* जपप्रकारः.*
समुद्रगायास्सरितस्स्रोतसि प्राङ्मुखस्थ्सितः ।
(37) मस्तदघ्ने जपेल्लक्षं मन्त्रसिद्धौ समाहितः ।। 29.78 ।।
(37. स्तनदघ्ने.)
वैशाखे मासिशुक्ले च पक्षे मासर्क्षपश्चिमे ।
व्रतं समापये (38) च्चक्रे पूजयेच्च महानिशि ।। 29.79 ।।
(38. दन्ते.)
मल्लिकावकुलैश्चान्यैस्सुगन्धैः कालजैश्शुभैः ।
गोघृतैश्च तिलैरन्यैर्यथाभिलषितैरलम् ।। 29.80 ।।
तर्पणं मन्त्रजापं च नित्यमेतत्समाचरेत् ।
एवमाचरतस्सम्यङ्मन्त्रिणो यावदायुषम् ।। 29.81 ।।
वसति श्रीर्गृहे तस्य सप्तजन्मसु निश्चला ।
* धरण्याः मन्त्रः.*
मनुं धरण्या वक्ष्यामि साधनं च यथातथम् ।। 29.82 ।।
छन्दसामादिमुद्धृत्य सूक्ष्मादृक्पुलहं तथा ।
हृषीकेशं विसर्गान्तं मनुरेकाक्षरः स्मृतः ।। 29.83 ।।
गोपनं पञ्चबिन्दुं च ऊर्ध्वलोकेशमन्वतः ।
वीरसेनं कलान्तं च सङ्कर्षणसमाह्वयम् ।। 29.84 ।।
(39) सबिन्दुं गदिनं तानं ? कल्पयेद्धृतयादिषु ।
पैठरोस्य मुनिश्छन्दो दैवं गायत्रमिरितम् ।। 29.85 ।।
(39. सबिन्दुमङ्ग.)
देवता धरणी देवी जपेल्लक्षमतन्त्रितः ।
मनुर्धरण्यास्सप्तार्णः कथ्यते कमलासन ।। 29.86 ।।
धनदं पावकं चादिं सुमुखं (40) गोधनाह्वयम् ।
नत्यन्तमेवं सप्तार्णो धरण्यास्संप्रदर्शितः ।। 29.87 ।।
(40. दरगोधने । नत्यन्तमेव सप्तार्णोमनुस्संप्रति दर्शितः ।।)
मनुश्चतुस्त्रिंशवर्णः कथ्यते कमलोद्भव ।
आदाय चादौ सप्तार्णान् कुम्भमादि मचामनु ।। 29.88 ।।
शशाङ्कमादिं भुवनं सुभगं दत्तसंज्ञितम् ।
सुभद्रमूर्ध्वलोकेशं विजयं विष्णुशीर्षकम् ।। 29.89 ।।
मोहनाशं तथाकारं वै राजं चाग्निविक्रमम् ।
भल्लायुधं च महेन्द्रं हृषीकेशविगर्हितम् ।। 29.90 ।।
सानुस्वारं च (41) कमलं पावकं सगुहालयम् ।
नासिक्यं त्रिदशाहारं त्रिविक्रमसमाह्वयम् ।। 29.91 ।।
(41. कमलां.)
क्रोधरूपं च सुमुखं सोदकं कलशं ततः ।
प्रणवादिं च (42) महेन्द्रं वर्णानां च समुद्धरेत् ।। 29.92 ।।
(42. सुभगं पुलहान्तं.)
सुभद्रं देवत्तं च भास्करं यष्टिमस्तकम् ।
(43) पावकं पाटलं ब्रह्म माहेन्द्रं च (44) गुहालयम् ।। 29.93 ।।
(43. " पानकं-यष्टिसंयुतम्" इत्येकः श्लोकः क्वचिदधिको दृश्यते.)
(44. सुधालयम्.)
प्रभञ्जनं पूर्णचन्द्रमौषधं यष्टिसंयुतम् ।
स्वाहायां विरतिर्मन्त्रः कथितः कमलासन ।। 29.94 ।।
पूर्वोक्तं बीजमङ्गानि ऋषिश्छन्धश्च देवता ।
* सरस्वत्याः मन्त्रः.*
सारस्वतं मनुवरं प्रवक्ष्यामि यथा तथम् ।। 29.95 ।।
निगमादिं श्वेतरश्मिं मनुमर्धेन्दुशेखरम् ।
(45) इत्युद्धरेत्स्वयं गां च द्रष्टा कश्यपनन्दनः ।। 29.96 ।।
(45. इत्युच्चरे त्स्वयं चाङ्गं.)
छन्दश्च देवी गायत्रं देवता भारती स्वयम् ।
लक्षमेकं नियमवान् जपेन्मन्त्रमतन्द्रितः ।। 29.97 ।।
अतुला वाग्निभूतिस्स्याल्लभते ज्ञानमुत्तमम् ।
(46) सकृद्ग्रहणमात्रेण ग्रहणं दृढमश्नुते ।। 29.98 ।।
(46. सकृच्छ्रवण.)
स्मृतिप्रमोषो नैवास्य सभायां न पराभवः ।
अन्यं सारस्वतं मन्त्रमधुना कथयामि ते ।। 29.99 ।।
(47) मुखमस्य ब्रह्मकोशं गोधनं चेन्दुशेखम् ।
कमलं पुलहं मायामनुस्स्वारपरिष्कृताम् ।। 29.100 ।।
(47. खस्य च ब्रह्मलोकेशं गोधनं चन्द्रशेखरम्.)
(48) यष्टिं यष्ट्याविसर्गान्तः पूर्वोक्तं मन्त्रमन्वतः ।
त्रियक्षरस्य चोद्धारः कथितः कमलासन ।। 29.101 ।।
(48. यष्टिवर्जंविसर्गान्तं.)
द्रष्टा वसिष्ठो मन्त्रस्य विराट् छन्दस्सरस्वती ।
देवता जपनङ्ख्या च लक्षत्रयमुदाहृतम् ।। 29.102 ।।
परापरज्ञो पाग्मी च सप्तकृतोऽभिमन्त्रितम् ।
जलं पिबेद्ध्रुवं तस्य कल्याणी वाग्भविष्यति ।। 29.103 ।।
षडक्षरगणो मन्त्रः कथ्यते कमलासन ।
तारकं वरुणं चादिं नासिक्यं ज्वलनाह्वयम् ।। 29.104 ।।
मधुसूदनमन्वक्छ हुंफडन्तं नमस्कृतिः ।
ऋषिर्महेश्वरश्छन्दो विराट् सैव च देवता ।। 29.105 ।।
दशाक्षरं मन्त्रराजं (49) वर्णोद्धारेण चोच्यते ।
व्यापी सुधारसश्चापि वैधरो विष्णुमस्तकः ।। 29.106 ।।
(49. अर्णोद्धारे च पर्वते.)
वर्णा (50) स्त एव चत्वार स्समनन्तरमिरिताः ।
ईरयित्वा (51) तथा कुंभं मधुसूदनमन्वतः ।। 29.107 ।।
(50. र्ण.)
(51. जले शानं.)
पञ्चान्तकः पाशपाणिं मधुसूधनपश्चिमम् ।
वैधरं रामसहितं विघ्नेसं बन्धुमस्तकम् ।। 29.108 ।।
हुतान्तमर्णानुद्धृत्य मनुरेष समिरितः ।
अङ्गानि रूपं मन्त्रस्य बीजमेवं विभाजितम् ।। 29.109 ।।
चन्द्रमण्डलमध्यस्थां तुषारनिचयप्रभाम् ।
वमन्तीममृतं वक्त्राज्जिह्वामध्यगतां स्मरेत् ।। 29.110 ।।
ध्यायतो मन्द्रिणस्तस्य वाक्सिद्धिरतुला भवेत् ।
निगमादिं च नत्त्यन्तं सुभद्रं गदिनं तथा ।। 29.111 ।।
कुम्भमादिं च विजयं (52) गोविन्दं मधुकेतनम् ।
विजयं माधवयुतं ठठान्तं (53) मनुमुद्धरेत् ।। 29.112 ।।
(52. दरं गोविन्दमग्नियुक् ।)
(53. मनुरीरितः ।।)
ज्वलनं चादिमर्धेन्दु बीजमेवं समुद्दरेत् ।
द्रष्टास्य देवलश्छन्दो विराट् देवी रति स्तथा ।। 29.113 ।।
दश लक्षं जपेन्मन्त्रं ततस्सिध्यति मन्त्रिणः ।
वश्याकर्षण विद्वेषमुखा च फलसन्ततिः ।। 29.114 ।।
दूरादागमनं चापि प्रोषितस्याऽचिराद्भवेत् ।
सप्तवर्णान् समुच्चार्य पूर्वोक्तान् समनन्तरम् ।। 29.115 ।।
पवित्रं पीठमन्वक्छ पञ्चबिन्दुमनन्तरम् ।
वैराजं (54) गोधनं वायुं ठठान्तं मनुमुद्धरेत् ।। 29.116 ।।
(54. गोपनयुतं.)
एकचक्षुश्च पीठं च हृषीकेशं सबिन्दुकम् ।
बीजमुक्तं मनोरस्य मुनिरङ्गिरसः स्मृतः ।। 29.117 ।।
छन्दश्च देवी गायत्रं देवता प्रीतिरुच्यते ।
साधयित्वा यथापूर्वं धर्मादिफलभाग्भवेत् ।। 29.118 ।।
सप्तार्णाः पूर्व वद्ग्राह्याः करालं वामनं ततः ।
एकदृग्गोधनं चित्रभानुं च मधुसूदनम् ।। 29.119 ।।
यष्टिं (55) करालमग्निं च ध्रुवं चाग्नेश्च योषितम् ।
तदेव बीजं द्रष्टा च मनुः कीर्तिश्च देवता ।। 29.120 ।।
(55. ****)
छन्दश्च देवी गायत्रं पूर्ववत्सिद्धिसाधने ।
वर्णानादाय सप्तादौ परिशिष्टान् समुद्धरेत् ।। 29.121 ।।
श्रीवत्सं गोपनं भद्रपाणिं च विजयं तथा ।
स्पर्शनं वीरसेनं च शुभदं दहनं मनुम् ।। 29.122 ।।
यष्टिं च भास्करोपेतं पावकं बिन्दुपञ्चकम् ।
सयष्टिं बीजसहितं श्रियस्स्वाहापदावधि ।। 29.123 ।।
छन्दो विराट् गौतम र्षिर्देवता शान्तिरुच्यते ।
मनुना साधयेद्ब्रह्मन् पादुकादिफलं महत् ।। 29.124 ।।
सप्तवर्णा यथापूर्वं नृहरिं पावकं तथा ।
महामायामनुस्वारं विजयं प्रणवादिकम् ।। 29.125 ।।
उदयं क्रोधरूपं च भूधरं गोपनं तथा ।
ठठान्तमेवमुद्धृत्य मनुर्ज्ञेयो विचक्षणैः ।। 29.126 ।।
द्रष्टा व्यासो विराट्छन्दो देवता तुष्टिरुच्यते ।
लक्षत्रयजपेनैव तुष्टिश्च महती भवेत् ।। 29.127 ।।
सप्तार्णाः पूर्ववद्ग्राह्याश्शिष्टार्णस्योद्धृतिः क्रमात् ।
भास्करं पावकं पञ्चबिन्दुं यष्टिसमन्वितम् ।। 29.128 ।।
पवित्रं भुवनं क्रोधरूपं भूधरमन्वतः ।
गोविन्दमाग्नेयी मन्वगुद्धृत्य मनुरीरितः ।। 29.129 ।।
(56) द्रष्टेरितस्तथेशाना पुष्टिश्छन्दो विराडभूत् ।
अष्टलक्षं जपेन्मन्त्रं पुष्टिकामस्समाहितः ।। 29.130 ।।
(56. हारितो मुनिरीशाना.)
भुक्त्वा भोगांश्च विपुलान् रसायनपुरोगमान् ।
अतलादिषु लोकेषु मन्त्री चरति देववत् ।। 29.131 ।।
* आधारशक्त्यादिमन्त्राः.*
योगासनाङ्गा न्याधारशक्त्यादीनि चतुर्मुख ।
यानि तेषां कल्पनेषु वर्णोद्धारपुरस्सरम् ।। 29.132 ।।
मन्त्रान्वक्ष्याम्यानुपूर्व्यायथावदवधारय ।
ब्रह्मसोशमुखं विद्यात्पवित्रमृतधाम च ।। 29.133 ।।
हृषीकेशं बिन्दुपरं प्रतर्दनमतः परम् ।
पद्मनाभं च नासिक्यं गोपनं सुभगं पुनः ।। 29.134 ।।
आदिदेवं हुतवहं श्रीवत्सं कमलाह्वयम् ।
वैराजं वीनसेनं च नतिमेवं समुद्धरेत् ।। 29.135 ।।
आधारशक्तिमन्त्रोयं कथितः कमलासन ।
चतुर्मुखं चतुर्भाहुं शुद्धस्फटिकवर्चनम् ।। 29.136 ।।
किरीटहारकेयूरप्रमुखाकल्पभूषितम् ।
श्रीवत्साङ्कं शङ्खचक्रगदापद्मायुधैर्युतम् ।। 29.137 ।।
तेजोमण्डलमध्यस्थं ध्यायेदाधाररूपिणम् ।
ब्रह्मकोशं दिनकरं भुवनं पापकाह्वयम् ।। 29.138 ।।
गुहालयं ध्रुवं भूयः कमलं सगुहालयम् ।
पावकं मन्दरं पद्ममाकारं (57) विपुलं तथा ।। 29.139 ।।
(57. पुलहं.)
गोपनं च गदध्वंसं विनायकमनन्तरम् ।
(58) प्रभञ्जनं माधवं च सत्यन्तं मनुमुद्दरेत् ।। 29.140 ।।
(58. चतुर्गतिं माधवं च सत्यन्तः कुर्मामन्त्रराट् ।।)
एकवक्त्रं चतुर्भाहुं जपापुष्पसमद्युतिम् ।
शङ्कचक्रधरं क्रुद्धं (59) पद्मकौमोदकीधरम् ।। 29.141 ।।
(59. शक्तिं.)
वह्निमण्डलमध्यस्थं (60) ज्वलनापीतविग्रहम् ।
(61) सकलाभरणोपेतं ध्यायेत्कूर्ममनन्तरम् ।। 29.142 ।।
(60. ज्वालाविततविग्रहम् ।)
(61. सजलाभरणोपेतं ध्यायेदग्नि.)
* अनन्तमन्त्रः.*
(62) उद्गीधं भानुमाकारं यष्टिमादिं विनायकम् ।
द्विरदं विजयाकारं श्वसनं प्रथमं स्वरम् ।। 29.143 ।।
(62. उद्गीथ मंशु.)
(63) नतिं चोद्धृत्य मन्त्रोऽयमनन्तस्य प्रदर्शितः ।
स्फटिकाद्रिप्रतीकाशं चतुर्भाहुं किरीटिनम् ।। 29.144 ।।
(63. मतिं.)
पूर्णचन्द्राननं सौम्यं सितपुष्पौर्विराजितम् ।
लाङ्गलं मुसलं मुख्यकरयोर्दधतं शिवम् ।। 29.145 ।।
जघन्यकरयोश्शङ्खचक्रद्वन्द्वं यथायथम् ।
नीलाम्बरधरं दंष्ट्राकरालवदनैर्युतम् ।। 29.146 ।।
(64) प्रशान्तवपुषा युक्तं सहस्रफलमुन्नतम् ।
फणामणिसहस्रांशु नीराजनविराजितम् ।। 29.147 ।।
(64. पृष्ठतो नागवपुषं.)
अनन्तवक्त्रकुहरैरुद्वमन्तमुदर्चिषम् ।
मण्डलीकृतनागेन्द्र (65) भोगवेष्टन विग्रहम् ।। 29.148 ।।
(65. बोगिवेष्टनविष्टरम्.)
ध्यायेदनन्तमुभयोः पार्श्वयोर्नागयोषितः ।
देव्यस्तस्य सुखासीनाः फणामण्डल मण्डिताः ।। 29.149 ।।
* भूमन्त्रः.*
ध्यात्वा भुवो मनुः पश्चाद्वर्णोद्धारेण वक्ष्यते ।
तारं सुभगनामानमर्चिष्मन्तं चतुर्मुख ।। 29.150 ।।
सुमुखं (66) गोधनं वायुं नत्यन्तमिति कल्पयेत् ।
* पीठकल्पनविधिः तन्मन्त्राश्च.*
तस्योपरि फणीन्द्रस्य तपनीयनिभां शुभाम् ।। 29.151 ।।
(66. गोपनाह्वानं.)
चतुरश्रां महापीठिं कल्पयेन्मधुविद्विषः ।
धर्मादीनां चतुर्णां (67) त्वधर्मादीनां च तावताम् ।। 29.152 ।।
(67. च नङ्पार्वाणां च.)
पादानां कल्पनामन्तरा वक्ष्यन्ते कमलासन ।
आद्यर्णान् प्रणवादीं श्च सानुस्वारान् यथायथम् ।। 29.153 ।।
चतुर्थ्यन्तानि नामानि प्रोच्यान्ते नतिमिरयेत् ।
मथ्ये सदाशिवपदं पादत्वेन प्रकल्पयेत् ।। 29.154 ।।
तच्चतुर्थ्यन्तमादौ च भास्करं सगुहालयम् ।
नत्यन्तं चैव पादानां नवानां कल्पयेन्मनून् ।। 29.155 ।।
ऋगादयश्चतुर्वेदा (68) स्तेषां तु मनवः पुनः ।
सानुस्वारां स्तदाद्यर्णान् प्रोच्यादौ कमलासन ।। 29.156 ।।
(68. स्तस्यैषांस्तन्मनुः पुनः ।)
चतुर्थ्यन्तानि नामानि ऋगादीनां सतीः पुनः ।
मनून् प्रकल्पयेदेवं भौतिकादिरहंकृतिः ।। 29.157 ।।
तिस्रः प्रकल्पयेत्पश्चात्तासां मन्त्रान् ब्रवीमि ते ।
प्रणवादीन् पुल्लनयनानचामादिं सदण्डकम् ।। 29.158 ।।
भौतिकादिरहङ्कारश्चतुर्थ्यन्तो नति स्तथा ।
पश्चिमं मारुतं चोर्ध्वलोकेशं बिन्दुमस्तकम् ।। 29.159 ।।
पदं च तैजसं शिष्टं पूर्ववन्मनुरीरितः ।
कुम्भमौर्वं सनासिक्यं वै कारिपदमन्वतः ।। 29.160 ।।
शिष्टं यथापुरं सर्वं मनुरन्यस्समिरितः ।
सत्वं रजस्तमश्चेति गुणान् पश्चात्प्रकल्पयेत् ।। 29.161 ।।
सानुस्वारंस्तदाद्यर्णान् चतुर्थ्यन्तांस्तदाह्वयान् ।
मनून् प्रकल्पयेदेवं मह्याद्यैस्तत्प्रकल्पनम् ।। 29.162 ।।
आत्मशब्जं चतुर्थ्यन्तं मह्यादि पदपूर्वकम् ।
हुंफढन्तं च सत्यन्तं प्रयुञ्जीत मनुं पुनः ।। 29.163 ।।
प्रणवं मन्दरं यष्टिं मुसलं पञ्चबिन्दुकम् ।
अमृतं गोपनयुतं विजयं माधवीं तथा ।। 29.164 ।।
भद्रहस्तं मृगेशं च नतिमुद्धृत्य मन्त्रवित् ।
मन्त्रेणास्तरणाध्यासो वह्न्यादेर्मण्डलत्रयम् ।। 29.165 ।।
तस्यो परि (69) ष्टादध्यासान् मन्त्रान् सर्वान्यथाक्रमम् ।
पावकं शशिनं सूर्यं (70) त्रयमाकारबिन्दुकम् ।। 29.166 ।।
(69. तदध्यासं मन्त्रान्वच्मि.)
(70. त्रयं साकारबिन्दुकम् ।। अनुरक्तः.)
मनुमेवं समुद्धृत्य पद्मं चोरिकल्पयेत् ।
प्रणवं पश्चिमं यष्टिं पवित्रं विजयं तथा ।। 29.167 ।।
दक्षं च गोपन (71) परं श्वसनं च विनायकम् ।
विष्णुं च मन्दरं स्वर्गमुद्धृत्या (72) जमनुः स्मृतः ।। 29.168 ।।
(71. युतं.)
(72. ब्जमनुः स्मृतः.)
श्रीवत्सादिद्वादशानां शक्तीनां तत्समाह्वयाः ।
चतुर्थ्यन्तास्सना (73) सिक्यास्तदाद्यर्ण पुरस्कृताः ।। 29.169 ।।
(73. सिक्यं तावदन्य.)
मन्त्रोभद्रासनस्यैष कथितः कल्पाना क्रमः ।
* ब्रह्मसनकादि परिवारकल्पनम्.*
ब्रह्मादय (74)स्ततः पश्छात्सनकादित्रयं पुनः ।। 29.170 ।।
(74. स्त्रयः.)
(75) विनायकश्च दुर्गा चमन्त्रिणो गुरुरस्वतः ।
प्रणवाद्याश्चतुर्थ्यन्ता नत्यन्ताश्च तदाह्वयाः ।। 29.171 ।।
(75. विनायकंच दुर्गां च मन्द्रिणा.)
(76) तानर्चयेच्च ब्रह्मदीन् परिचर्यामुखे हरेः ।
* प्रथमावरणे यष्टव्याः.*
अष्टौ व्याप्त्यादिकाश्शक्तीः प्रथमावरणे जयेत् ।। 29.172 ।।
(76. तैर.)
पूर्ववत्तत्समाख्याभिर्मन्त्रैः पञ्चायुधान्यपि ।
दिव्यानि दिक्पतीन् सर्वानिन्द्रादीन् विहगाधिपम् ।। 29.173 ।।
सेनेशं च चतुर्थ्यन्तैर्नत्यन्तैश्च स्वनामभिः ।
पूर्ववत्पूजयेद्प्रह्मन्
* चण्डप्रचण्डमोमन्त्रः.*
(77) द्वितीयावरणे ततः ।। 29.174 ।।
(77. तृतीया.)
चण्डप्रचण्डावन्तस्थ्सौ द्वार्स्थौ च मनुना जयेत् ।
निगमादिं खड्गधरमृतमोतं सयष्टिकम् ।। 29.175 ।।
वक्रतुण्डं प्रचण्डं च पुण्डरीकाक्षगोपनौ ।
प्रभञ्जनं चाप्रमेयं नत्यन्तो मनुरीरितः ।। 29.176 ।।
प्रथमं छन्द सामादिं पश्चिमं (78) ऋतधामकम् ।
सदण्डं पापहननं दहनं वक्रतुण्डकम् ।। 29.177 ।।
(78. त्वृत साधनम् ।)
प्रचण्डं पुण्डरीकाक्षं चतुर्थ्यन्तं तथा नतिः ।
चण्डप्रचण्डयोर्मन्त्रस्समुद्धृत्यार्णमिरितः ।। 29.178 ।।
* उदुंबरस्य मन्त्रः.*
उदुम्बुरस्य सत्यन्तं (79) शान्तिमादिविभक्तिकम् ।
उदीरयेदधिष्ठात्री तस्य शान्तिश्च देवात ।। 29.179 ।।
(79. शान्तिं तादृग्विभक्तिताः.)
सरस्वति दक्षिणस्यां रतिश्चोत्तरदारुणि ।
श्रीः पश्चिमादधस्तस्य शान्तिर्भवति देवता ।। 29.180 ।।
चतुर्थ्यनं च तन्नाममन्त्रश्चोक्तश्चतुर्मुख ।
कवाटे दक्षिणे विश्वनेत्रस्याद्देवता तथा ।। 29.181 ।।
उत्तरे विश्ववक्त्रश्च देवता वेत्रदारुषु ।
वसन्ति वेदशास्त्राणि नाराचेषु तथा मराः ।। 29.182 ।।
ऋषयः कीरदेशेषु भूतेशः पट्टिका भुवि ।
विश्वभावनवासस्स्यात्कन्दपट्टद्वयं तथा ।। 29.183 ।।
नाम तेषां चतुर्थ्यन्तं मनुर्वास्तुपतेस्तथा ।
* क्षेत्रेशमन्त्रः.*
क्षेत्रेशस्य मनुर्ब्रह्मन् छन्दसामादिमुद्धरेत् ।। 29.184 ।।
नृसिंहमुदयं दक्षमृतधामसदण्डकम् ।
चतुर्थ्यन्तं नमोन्तं च तार्क्ष्यमग्रेहरेस्थ्सितम् ।। 29.185 ।।
द्वारपार्श्वे शङ्खचक्रद्वयं तत्संज्ञयार्चयेत् ।
वच्मि (80) धामार्चने मन्त्रं छन्दसामादिमुद्धरेत् ।। 29.186 ।।
(80. तामर्चने.)
वरुणं बन्धुशिरसं क्रोधरूपं वनस्रजम् ।
वरुणं देवदत्तं च पश्चिमं वह्निगोपनौ ।। 29.187 ।।
शशाङ्क (81) मादिदेवान्तं वैधरं दहनं ततः ।
हृषीकेशं (82) पश्चिमं च रामं सुमुखमन्वतः ।। 29.188 ।।
(81. मादिदेवं च.)
(82. पवित्रं च.)
माधवं हुंफडन्तं च (83) स्वाहान्तावधिको मनुः ।
* दिङ्मार्तिनिर्देशः.*
दिङ्मार्तयश्चानुपूर्व्या कथ्यन्ते कमलासन ।। 29.189 ।।
(83. स्वाहयानसितं मनुः ।)
इन्द्रेशानौ नृसिंहश्च विरिञ्चश्च क्रमाद्भवेत् ।
दिङ्मार्तयोऽथवा शक्तिधरः पशुपति स्तथा ।। 29.190 ।।
श्रीधरो धनदश्चेति यद्वाक्रोडाकृतिर्हरिः ।
नृसिंहश्श्रीधरश्चेति हयशीर्षाकृति स्तथा ।। 29.191 ।।
अपि वा स्याच्चतुर्वक्त्र नरनारायणावुभौ ।
हरिः कृष्णश्च कथितो यद्वा सत्यादयः क्रमात् ।। 29.192 ।।
वासुदेवादयो प्योहा यद्वा दिङ्मार्तयः क्रमात् ।
क्रमाच्च तोरणायान्ते पूर्वपश्चिमधामयोः ।। 29.193 ।।
चतुरश्रायते धाम्नि पूर्वपश्चिमनासयोः ।
पूर्णश्च पुष्करश्छद्वावधिष्टाने पुनः क्रमात् ।। 29.194 ।।
आग्नेये हस्तिवदनो याम्ये पशुपति स्तथा ।
वारुणे दक्षिणामूर्तिः कौभेरे विश्वरूपधृक् ।। 29.195 ।।
शाङ्करे च चतुर्वक्त्र तस्मिन् भगवती तथा ।
अन्तर्मण्डलसम्बन्धिगोपुरोभयपार्श्वयोः ।। 29.196 ।।
चन्द्रादित्यौ तथोर्व्यां तु (84) इन्द्रदिक्षु विदिक्षु च ।
मन्मथश्च विधाता च (85) वि श्वेशष्षण्मुख स्तथा ।। 29.197 ।।
(84. आग्न्यादिषु च दिक्षु च.)
(85. विघ्नेश.)
दुर्गाधनदरुद्राश्च क्षेत्रेश स्तदनन्तरम् ।
सोमेशानान्तरे चैव विष्वक्सेनः प्रतिष्ठितः ।। 29.198 ।।
दक्षिणोर्वीतले सप्तमातरो वीरभद्रकः ।
विघ्नेशः पार्श्वयोस्तेषां ज्येष्ठां निरृतिभूतले ।। 29.199 ।।
* द्वितीयावरणे यष्टव्याः.*
इन्ध्रादयस्स्वासु दिक्षु द्वितीयावरणे पुनः ।
भगवत्प्रमुखे तर्क्ष्योद्वितीयावरणे ततः ।। 29.200 ।।
* बहिरावरणे यष्टव्याः.*
तदीयगोपुरद्वारपार्श्वयोः पुरषाच्युतौ ।
(86) खलुरिकाधरित्रीषु वह्न्यादीनां दिशि क्रमात् ।। 29.201 ।।
(86. " खलुरिकाधरित्रीषु खड्गं कौमो दकीं धनुः" इत्येव क्वचिदस्ति. मध्यगतः "वह्न्यादीनां---मुसलं शङ्खम्" इति श्लोकखण्डः नदृश्यते.)
हयशीर्षः कर्षणश्च क्रोडाकृतिरनन्तरम् ।
प्रद्युम्नोऽनन्तनामानावनिरुद्धोनृकेसरी ।। 29.202 ।।
चक्रं च मुसलं शङ्खं खङ्गं कौमोदकीं धनुः ।
वज्रं पद्ममिति प्रोक्तं प्रागादिषु तृतीयके ।। 29.203 ।।
गोपुरोभयपार्श्वस्था द्वादशाश्शीतरश्मयः ।
यमाग्निमध्ये पसवः पितरो यमरक्षसोः ।। 29.204 ।।
विश्वे देवाश्च मध्यस्था निरृतेर्वरुणस्य च ।
मरुतः पाशहस्तस्य श्वसनस्य च मध्यमाः ।। 29.205 ।।
पाशिमारुतयोर्मध्ये मुनयस्सप्त च स्थिताः ।
कुबेरेशानयोर्मध्ये रुद्राश्चैकादवस्मृताः ।। 29.206 ।।
क्षेत्रपालश्चतत्रैव प्राच्यादौ कुमुदादयः ।
(87) मर्यादाह्वयसालस्य द्वारि पुर्णश्च पुष्करः ।। 29.207 ।।
(87. मध्यान्तर्हारसालस्य.)
उर्वीतले समाराध्याः प्राङ्कणेक्लृप्तपीठके ।
स्थाप्याश्चै (88) पोत्तमगणाः प्राच्यादिष्वष्टनु क्रमात् ।। 29.208 ।।
(88. वोत्तर.)
तथोपेन्द्रादयस्थ्साप्या महत्यावरणे ततः ।
महीतले मध्यगणा विश्वे शाद्या दिशि क्रमात् ।। 29.209 ।।
जयादयो गोपुराणां बहिर्भूमौ व्यवस्थिताः ।
* बलिपीठे बलिदानप्रमः.*
बलिपीठेषु सर्वत्र प्रथमावरणादिषु ।। 29.210 ।।
आद्याश्छ (89) कामजाश्चैव ये भूताः प्राग्दिशि स्थिताः ।
प्रसन्नाः परितुष्टास्ते गृह्णन्तु बलिकाङ्क्षिणः ।। 29.211 ।।
(89. कुर्मजा.)
भूमौ प्योम्नि तथा वृक्षपर्वतादिषु विष्ठिताः ।
(90) विनायक क्षेत्रपालाश्शूराश्च कुमुदादयः ।। 29.212 ।।
(90. विनायकः क्षेत्र पालः कुश्माण्डः.)
सर्वैः पारिषदैश्चान्यैप्सार्धं गृह्णन्तु ते बलिम् ।
(91) चण्डादयोथ द्वारस्थाश्चतुर्थ्यन्तैस्स्वानामभिः ।। 29.213 ।।
(91. धेनुकान्ता.)
प्रणपाद्यैश्च नत्यन्तैर्देवीपरिजनान्विताः ।
सवाहनास्ते संपूज्यास्स्वे स्वे देशे चतुर्मुख ।। 29.214 ।।
बलिपीठेषु सर्वेषां बलिग्रहणकाङ्क्षिणाम् ।
तत्तन्नामसमुच्चार्य बलिर्देयो विचक्षणैः ।। 29.215 ।।
* क्षेत्राशार्चनं विना बलिदानस्य निष्फलत्वम्.*
धामेशानं विना तेन बलिदानेन योऽर्चति ।
(92) हरन्ति राष्ट्रं राजानं धाम चात्मानमेव च ।। 29.216 ।।
(92. वसन्ति.)
परिवारानसभ्यर्च्यतथैवाग्नेस्समिन्धरम् ।
(93) भोगैरकृत्वा देवस्य पूजा स्यान्निष्प्रयोजना ।। 29.217 ।।
(93. होमै.)
तस्माद्यथोक्तमार्गेण पूजनं स्थानवृद्धिदम् ।
वर्धनं राजराष्ट्राणां प्रजानां वृद्धिकाङ्क्षिणाम् ।। 29.218 ।।
दृश्यादृश्येन रूपेण स्थितानां बलिकाङ्क्षिणाम् ।
भूतानां भूतिकामेन देयोऽवश्यं बलिस्सदा ।। 29.219 ।।
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मे तन्त्रे चर्यापादे श्रियादिपरिवार मन्त्रवर्णनं नाम एकोनत्रिंशोऽध्यायः.
------ ******* -------

"https://sa.wikisource.org/w/index.php?title=चर्यापादः/अध्यायः_२९&oldid=206995" इत्यस्माद् प्रतिप्राप्तम्