गर्गसंहिता/खण्डः ४ (माधुर्यखण्डः)/अध्यायः १४

विकिस्रोतः तः
← गर्गसंहिता/खण्डः ४ (माधुर्यखण्डः)/अध्यायः १३ गर्गसंहिता/खण्डः ४ (माधुर्यखण्डः)/अध्यायः १४
गर्गमुनि
गर्गसंहिता/खण्डः ४ (माधुर्यखण्डः)/अध्यायः १५ →

माधुर्यखण्डः - चतुर्दशोऽध्यायः

जालन्धरी-सखीगणोपाख्यानम् -

श्रीनारद उवाच -
जालंधरीणां गोपीनां जन्मानि शृणु मैथिल ।
 कर्माणि च महाराज पापघ्नानि नृणां सदा ॥ १ ॥
 रजन् सप्तनदीतीरे रंगपत्तनमुत्तमम् ।
 सर्वसंपद्युतं दीर्घं योजनद्वयवर्तुलम् ॥ २ ॥
 रंगोजिस्तत्र गोपालः पुराधीशो महाबलः ।
 पुत्रपौत्रसमायुक्तो धनधान्यसमृद्धिमान् ॥ ३ ॥
 हस्तिनापुरनाथाय धृतराष्ट्राय भूभृते ।
 हैमानामर्बुदशतं वार्षिकं स ददौ सदा ॥ ४ ॥
 एकदा तत्र वर्षांते व्यतीते किल मैथिल ।
 वार्षिकं तु करं राज्ञे न ददौ स मदोत्कटः ॥ ५ ॥
 मिलनार्थं न चायते रंगोजौ गोपनायके ।
 वीरा दश सहस्राणि धृतराष्ट्रप्रणोदिताः ॥ ६ ॥
 बद्ध्वा तं दामभिर्गोपमाजग्मुस्ते गजह्वयम् ।
 कति वर्षाणि रंगोजिः कारागारे स्थितोऽभवत् ॥ ७ ॥
 सन्निरुद्धस्ताडितोऽपि लोभी भीरुर्न चाभवत् ।
 न ददौ स धनं किंचिद्धृतराष्ट्राय भूभृते ॥ ८ ॥
 कारागारान्महाभीमात्कदाचित्स पलायितः ।
 रात्रौ रंगपुरं प्रागाद् रंगोजिर्गोपनायकः ॥ ९ ॥
 पुनस्तं हि समाहर्तुं धृतराष्ट्रप्रणोदितम् ।
 अक्षौहिणीत्रयं राजन् समर्थबलवाहनम् ॥ १० ॥
 तेन सार्द्धं स बाणौघैस्तीक्ष्णधारैः स्फुरत्प्रभैः ।
 युयुधे दंशितो युद्धे धनुष्टंकारयन्मुहुः ॥ ११ ॥
 शत्रुभिश्छिन्नकवचः छिन्नधन्वा हतस्वकः ।
 पुरमेत्य मृधं चक्रे रंगोजिः कतिभिर्दिनैः ॥ १२ ॥
 अनाथः शरणं चेच्छन् कंसाय यदूभूभृते ।
 दूतं स्वं प्रेषयामास रंगोजिर्भयपीडितः ॥ १३ ॥
 दूतस्तु मथुरामेत्य सभां गत्वा नताननः ।
 कृताञ्जलिश्चौग्रसेनिं नत्वा प्राह गिराऽऽर्द्रया ॥ १४ ॥
 रंगोजिनामा नृप रंगपत्तने
     गोपोऽस्ति नीतिज्ञवरः पुराधिपः ।
 स्वशत्रुसंरुद्धपुरो महाधिभृद्
     अलब्धनाथः शरणं गतस्तव ॥ १५ ॥
 त्वं दीनदुःखार्तिहरो महीतले
     भौमदिसंगीतगुणो महाबलः ।
 सुरासुरानुद्भटभूमिपालकान्
     विजित्य युद्धे सुरराडिव स्थितः ॥ १६ ॥
 चन्द्रं चकोरश्च रविं कुशेशयो
     यथा शरच्छीकरमेव चातकः ।
 क्षुधातुरोऽन्नं च जलं तृषातुरः
     स्मरत्यसौ शत्रुभये तथा त्वाम् ॥ १७ ॥
 इत्थं श्रुत्वा वचस्तस्य कंसो वै दीनवत्सलः ।
 दैत्यकोटिसमायुक्तो मनो गंतुं समादधे ॥ १८ ॥
 गोमूत्रचयसिन्दूरकस्तूरीपत्रभृन्मुखम् ।
 विन्ध्याद्रिसदृशं श्यामं मदनिर्झरसंयुतम् ॥ १९ ॥
 पादे च शृङ्खलाजालं नदंतं घनवद्‍भृशम् ।
 द्विपं कुवलयापीडं समारुह्य मदोत्कटः ॥ २० ॥
 चाणूरमुष्टिकाद्यैश्च केशिव्योमवृषासुरैः ।
 सहसा दंशितः कंसः प्रययौ रंगपत्तनम् ॥ २१ ॥
 यदूनां च कुरूणां च बलयोस्तु परस्परम् ।
 बाणैः खड्गैः त्रिशूलैश्च घोरं युद्धं बभूव ह ॥ २२ ॥
 बाणांधकारे संजाते कंसो नीत्वा महागदाम् ।
 विवेश कुरुसेनासु वने वैश्वानरो यथा ॥ २३ ॥
 कांश्चिद्वीरान् सकवचान् गदया वज्रकल्पया ।
 पातयामास भूपृष्ठे वज्रेणेंद्रो यथा गिरिम् ॥ २४ ॥
 रथान्ममर्द पादाभ्यां पार्ष्णिघातेन घोटकान् ।
 गजे गजं ताडयित्वा गजान्प्रोन्नीय चांघ्रिषु ॥ २५ ॥
 स्कन्धयोः कक्षयोर्धृत्वा सनीडान् रत्‍नकंबलान् ।
 कांश्चिद्‌बलाद्‌‌भ्रामयित्वा चिक्षेप गगने बली ॥ २६ ॥
 गजाञ्छुण्डासु चोन्नीय लोलघंटासमावृतान् ।
 चिक्षेप संमुखे राजन् मृधे व्योमासुरो बली ॥ २७ ॥
 रथान् गृहीत्वा साश्वांश्च शृङ्गाभं भ्रामयन्मुहुः ।
 चिक्षेप दिक्षु बलवान् दैत्यो दुष्टो वृषासुरः ॥ २८ ॥
 बलात्पश्चिमपादाभ्यां वीरानश्वानितस्ततः ।
 पातयामास राजेंद्र केशी दैत्याधिपो बली ॥ २९ ॥
 एवं भयंकरं युद्धं दृष्ट्वा वै कुरुसैनिकाः ।
 शेषा भयातुरा वीरा जग्मुस्तेऽपि दिशो दश ॥ ३० ॥
 रंगोजिं सकुटुम्बं तं नीत्वा कंसोऽथ दैत्यराट् ।
 मथुरां प्रययौ वीरो नादयन् दुंदुभीञ्छनैः ॥ ३१ ॥
 श्रुत्वा पराजयं स्वस्य कौरवाः क्रोधमूर्छिताः ।
 दैत्यानां समयं दृष्ट्वा सर्वे वै मौनमास्थिताः ॥ ३२ ॥
 पुरं बर्हिषदं नाम व्रजसीम्नि मनोहरम् ।
 रंगोजये ददौ कंसो दैत्यानामधिपो बली ॥ ३३ ॥
 वासं चकार तत्रैव रंगोजिर्गोपनायकः ।
 बभूवुस्तस्य भार्यासु जालंधर्यो हरेर्वरात् ॥ ३४ ॥
 परिणीता गोपजनै रूपयौवनभूषिताः ।
 जारधर्मेण सुस्नेहं श्रीकृष्णे ताः प्रचक्रिरे ॥ ३५ ॥
 चैत्रमासे महारासे ताभिः साकं हरिः स्वयम् ।
 पुण्ये वृन्दावने रम्ये रेमे वृन्दावनेश्वरः ॥ ३६ ॥


इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादे
जालंधर्युपाख्यानं नाम चतुर्दशोऽध्यायः ॥ १४ ॥
 हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥