गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ३०

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः २९ गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ३०
[[लेखकः :|]]
अध्यायः ३१ →

अश्वमेधखण्डः - त्रिंशोऽध्यायः

ऊर्ध्वकेश-नदासुरवधम् -


गर्ग उवाच -
तदोत्थितश्चोर्ध्वकेशो रथं चान्यं समाश्रितः ॥
 अनिरुद्धस्य संग्रामे यावदायाति संमुखम् ॥१॥
 तावद्बभञ्ज निशितैर्नाराचैस्तद्रथं पुनः ॥
 स भग्नं स्यंदनं दृष्ट्वा पुनरन्यं समाश्रितः ॥२॥
 सोऽपि भग्नः शरैराशु कार्ष्णिजेन रणे नृप ॥
 एवं नव रथा भग्ना ऊर्ध्वकेशस्य वै रणे ॥३॥
 ततः क्रुद्धो रणे दैत्यः शक्तिं चिक्षेप सत्वरम् ॥
 दृष्ट्वा तामागतां वीरो नाराचैर्दशधाच्छिनत् ॥४॥
 ऊर्ध्वकेशस्तदा संख्ये स्थित्वा रुक्ममये रथे ॥
 आजगाम स वेगेनानिरुद्धं प्रतियोधितुम् ॥५॥
 कार्ष्णिजं पंचभिर्बाणैस्ताडयामास हर्षितः ॥
 शरैस्तैर्निहतः सोऽपि कश्मलं परमं गतः ॥६॥
 संक्रुद्धो धनुरुद्यम्य चित्रवाजाञ्छरान्दश ॥
 मुमोच हृदये तस्य सहसा हस्तलाघवात् ॥७॥
 शरास्ते पपुरेतस्य रुधिरं बहुदारुणाः ॥
 पीत्वा पेतुर्यथा भूमौ कूटसाक्ष्यस्य पूर्वजाः ॥८॥
 ऊर्ध्वकेशः पुनः क्रुद्धः तिष्ठ तिष्ठेति च ब्रुवन् ॥
 बाणैस्तु दशसंख्यैश्च तताड तस्य मूर्धनि ॥९॥
 सायकास्तेऽनिरुद्धस्य ह्युष्णीषे परिनिष्ठिताः ॥
 विराजन्ते स्म राजेन्द्र दशशाखास्तरोरिव ॥१०॥
 न विव्यथे स तैर्बाणैर्युद्धे रुक्मवतीसुतः ॥
 यथा पुष्पैश्च प्रहतो द्विरदो नृपसत्तम ॥११॥
 बाणाञ्छतं स्वधनुषि निधायाकृष्य माधवः ॥
 चित्रवाजान्स्वर्णपुंखान्मुमोच बहुरोषतः ॥१२॥
 ते बाणास्तस्य सर्वांगं भित्त्वा शीघ्रमधोगतः ॥
 रुधिराक्ता यथा राजन्कृष्णभक्तिपराङ्मुखाः ॥१३॥
 शरसंघैश्च स हतो पंचतां प्रधने गतः ॥
 हाहाकारश्च तत्सैन्ये बभूव नृपसत्तम ॥१४॥
 तदा जयजयारावो यादवानां बभूव ह ॥
 अनिरुद्धोपरि सुराः पुष्पवर्षां प्रचक्रिरे ॥१५॥
 ऊर्ध्वकेशस्तु प्रधनाद्दिव्यदेहेन यादव ॥
 ययौ विमानमारुह्य स्वर्गं सुकृतिनां पदम् ॥१६॥
 भ्रातारं निहतं दृष्ट्वा नदः शोकेन पूरितः ॥
 कुञ्जरस्थो गदं बाणैः कुञ्जरस्थं जघान ह ॥१७॥
 आगतान्सायकान्दृष्ट्वा धनुर्धारी गदो महान् ॥
 तान्प्रचिच्छेद बाणेनानिरुद्धस्य प्रपश्यतः ॥१८॥
 नदस्तदैव संक्रुद्धो भ्रातृशोकपरिप्लुतः ॥
 अकरोद्विगजं बाणैः संग्रामे रोहिणीसुतम् ॥१९॥
 गजस्तु शतबाणैश्च भिन्नांगः पंचतां गतः ॥
 निपपात गदो भूमौ तदद्‌भुतमिवाभवत् ॥२०॥
 ततः क्रुद्धो गदां नीत्वा हंतुं शत्रुं रणे गदः ॥
 आजगाम ज्वलच्छीघ्रं सिंहः सिहं वने यथा ॥२१॥
 आगतं तं गृहीत्वा तु शुण्डादंडेन तद्‌गजः ॥
 चिक्षेप स गदं राजन्नाकाशे शतयोजनम् ॥२२॥
 पतितः खात्समुत्थाय शुण्डदंडं प्रगृह्य सः ॥
 पातयामास भूपृष्ठे भ्रामयित्वा गजं गदः ॥२३॥
 गजो मृत्युं गतो युद्धे विस्मितोऽभून्महासुरः ॥
 जग्राह स्वगदां गुर्वीं श्लाघां कृत्वा गदस्य च ॥२४॥
 शीघ्रं तमाह्वयामास गदं वीरं गदाधरम् ॥
 तथा सोऽपि नदं दैत्यं संग्रामार्थे विशां पते ॥२५॥
 नदः प्रत्याह वचनं त्वं मनुष्योऽसि यादव ॥
 तस्माल्लज्जां करिष्यामि कथं युद्धं करिष्यसि ॥२६॥
 पूर्वं प्रहारं कुरु मे पश्चात्त्वं तु न जीवसि ॥
 इति श्रुत्वा गदः प्राह यथा वृत्रं पुरंदरः ॥२७॥
 गद उवाच -
न किंचित्ते प्रकुर्वंति ये वदन्ति मुखैन वै ॥
 न वदंति रणे शूरा दर्शयंति पराक्रमम् ॥२८॥
 इति श्रुत्वा नदः क्रुद्धो गदस्य हृदये नदन् ॥
 ताडयामास राजेन्द्र गरिष्ठां महतीं गदाम् ॥२९॥
 गदया ताडितो वीरो न चचाल मृधे गदः ॥
 मदोन्मत्तो यथा हस्ती बालेन मालया हतः ॥३०॥
 कथयामास वीराग्र्यो दानवं वीक्ष्य लज्जितम् ॥
 सहस्वैकं प्रहारं मे यदि वीरः परंतप ॥३१॥
 इत्युक्त्वा निजघानाथ ललाटे गदया भृशम् ॥
 स चापि तं रुषा स्कंधे ताडयामास धर्मवित् ॥३२॥
 एवं भृशं प्रकुर्वंतौ गदायुद्धविशारदौ ॥
 गदायुद्धं प्रकुर्वाणौ परस्परवधैषिणौ ॥३३॥
 अन्योन्यघातविमतौ क्रोधयुक्तौ जयोद्यतौ ॥
 न कौ वै तत्र जीयते न प्रहीयते कोऽपि तु ॥३४॥
 भाले स्कंधे तथा मूर्ध्नि हृदि गात्रेषु सर्वतः ॥
 रुधिरौघप्लुतौ क्लिन्नौ किंशुकाविव पुष्पितौ ॥३५॥
 तयोरासीन्महायुद्धं गदाभ्यामेव संयुगे ॥
 विस्फुलिंगान्क्षरंत्यौ द्वे गदे चूर्णीबभूवतुः ॥३६॥
 तयोर्युद्धमभूद्धोरं बाहुभ्यां गददैत्ययोः ॥
 तदा रामानुजः क्रुद्धो भुजाभ्यामुपगृह्य तम् ॥३७॥
 पातयामास भूपृष्ठे महिषं हरिराड्यथा ॥
 तदा दैत्यस्तु तस्यापि हृदि जघ्ने प्रमुष्टिना ॥३८॥
 तदा सोऽपि शिरस्येकं मुष्टिं बद्ध्वा जघान ह ॥
 मुष्टिभिर्जानुभिः पादैस्तालस्फोटैश्च बाहुभिः ॥३९॥
 परस्परं जघ्नतुस्तौ संदष्टाधरपल्लवौ ॥
 ततः क्रुद्धो रणे दैत्यो गदस्य चरणं बलात् ॥४०॥
 गृहीत्वा भ्रामयित्वा च पातयामास भूतले ॥
 तदा गदः समुत्थाय गृहीत्वा चरणं रिपोः ॥४१॥
 भ्रामयित्वा गजोपस्थे निजघान रुषा ज्वलन् ॥
 पुनर्दैत्यं समुत्थाय गृहीत्वा रोहिणीसुतम् ॥४२॥
 चिक्षेप चौजसा राजन्गगने शतयोजनम् ॥
 पतितोऽपि स वज्रांगः किंचिद्व्याकुलमानसः ॥४३॥
 चिक्षेप गगने दैत्यं योजनानां सहस्रकम् ॥
 पतिऽतोपि समुत्थाय पुनर्युद्धं चकार सः ॥४४॥
 गदो नदं नदो गदं निजघ्नतुः परस्परम् ॥
 प्रमुष्टिभिश्च दारुणैर्महद्‌रणे नृपेश्वर ॥४५॥
 दंडादंडि मुष्टामुष्टि केशाकेशि नखानखि ॥
 दंतादंत्युभयोर्युद्धं घोरमेव बभूव ह ॥४६॥
 इत्थं नियुद्धमानौ तौ प्रकुर्वंतौ रणं पुनः ॥
 पादे पादं हृदि हृदं करे करं मुखे मुखम् ४७॥
 अन्योन्यमित्थं संलग्नौ परस्परवधैषिणौ ॥
 बलाक्रांतावुभौ तौ द्वौ पतितौ च मुमूर्च्छतुः ॥४८॥
 इत्थं दृष्ट्वा तयोर्युद्धं यादवाश्चैव दानवाः ॥
 गदो धन्यो नदो धन्यः प्रोचुर्वाक्यमिदं नृप ॥४९॥
 गदं निपतितं दृष्ट्वाऽनिरुद्धः शोकपूरितः ॥
 चैतन्यं कारयामास जलेन व्यजनेन च ॥५०॥
 तदैव सोऽपि राजेन्द्र उत्थितः क्षणमात्रतः ॥
 क्व नदः क्व नदो यातो त्यक्त्वा युद्धं भयान्मम ॥५१॥
 निरीक्ष्य दानवं तत्र मूर्छितं पंचतां गतम् ॥
 चक्रुर्जयजयारावं यादवाश्चैव देवताः ॥५२॥


इति श्रीगर्गसंहितायां हयमेधखण्डे
ऊर्ध्वकेशनददैत्यवधो नाम त्रिंशोऽध्यायः ॥३०॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥




वर्गःगर्ग संहिता