गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः २९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः २८ गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः २९
[[लेखकः :|]]
अध्यायः ३० →

अश्वमेधखण्डः - एकोनत्रिशोऽध्यायः

यादवानां असुरगणैः सह युद्धम् -


श्रीगर्ग उवाच -
अथ युद्धाय राजेंद्र चत्वारः किल मंत्रिणः ॥
 दैत्यकोटिसमायुक्ता निर्जग्मुर्दंशिताः पुरात् ॥१॥
 सर्वे हि धन्विनः शूरा विद्याधरसमाः किल ॥
 खड्गै: शूलैर्गदाभिश्च परिघैर्मुद्‌गरैर्नृप ॥२॥
 एकघ्नीभिर्दशध्नीभिः शतघ्नीभिर्भुशुण्डिभिः ॥
 कुंतैश्च भिंदिपालैश्च चक्रसायकशक्तिभिः ॥३॥
 संयुताः सर्वशस्त्रैश्च लौहकंचुकमंडिताः ॥
 रथैर्गजैस्तुरंगैश्च गवयैर्महिषैर्मृगैः ॥४॥
 उष्ट्रैः खरैः सूकरैश्च वृकैः सिंहैश्च क्रोष्टुभिः ॥
 महागृध्रैः शंखचिल्लैर्मकरैश्च तिमिंगिलैः ॥५॥
 एतैश्च वाहनै राजन्संयुक्ता रणकर्कशाः ॥
 शंखदुंदुभिनादेन वीराणां गर्जनेन च ॥६॥
 शतघ्नीनां च शब्देन चचाल वसुधा भृशम् ॥
 इत्थं भयंकरीं सेनामसुराणां विलोक्य च ॥७॥
 भयं प्रापुः सुराः सर्वे महेन्द्रधनदादयः ॥
 यादवास्तेऽपि बलिनो निर्जिता यैश्च भूः पुरा ॥८॥
 विषण्णमनसोऽभूवन्दैत्यसेनां निरीक्ष्य च ॥
 प्रद्युम्नेन राजसूये चंद्रावत्यां पुरा नृप ॥९॥
 यादवेभ्यः प्रकथितं यन्नीतिर्धैर्यवर्द्धनम् ॥
 तत्सर्वं कथयामास यदुभ्यः कार्ष्णिजः पुनः ॥१०॥
 गर्ग उवाच -
इति श्रुत्वा च यदवः शस्त्राणि जगृहुस्त्वरम् ॥
 मृत्युं वरं मन्यमाना विजयाच्च पलायनात् ॥११॥
 ततः समभवद्युद्धं दैत्यानां यदुभिः सह ॥
 पांचजन्ये च लंकायां रक्षसां कपिभिर्यथा ॥१२॥
 रथिनो रथिभिस्तत्र पत्तिभिः पत्तयो मृधे ॥
 हया हयैरिभाश्चेभैर्युयुधुस्ते परस्परम् ॥१३॥
 केचिद्वै दंतिनो मत्ताः शुण्डादण्डैरितस्ततः ॥
 जघ्नू रथांस्तुरंगांश्च वीरान्‌राजन्महामृधे ॥१४॥
 शुण्डादण्डैः संगृहीत्वा रथान्साश्वान्ससारथीन् ॥
 निपात्य भूमावुत्थाप्य गगने चिक्षिपुर्बलात् ॥१५॥
 कांश्चिन्ममर्दुः पादाभ्यां संविदार्य करैर्दृढैः ॥
 साक्षताश्च गजा राजन्प्रधावंतो रणांगणात् ॥१६॥
 तुरगास्तत्र धावंतः सवीरास्ते नृपेश्वर ॥
 उल्लंघयंतश्च रथान्प्रोत्पतंतो गजान्प्रति ॥१७॥
 अंबष्ठं गजिनं युद्धे मर्द्दयंतश्च सिंहवत् ॥
 उत्पतंतश्च तुरगा गजवृंदं महाबलाः ॥१८॥
 असिप्रहारं कुर्वंतो विदार्य च रिपून्बहून् ॥
 वाजिपृष्ठे न दृश्यंते ते दृश्यंते नटा इव ॥१९॥
 केचिद्वीरास्तु खड्गैश्च द्विधाकुर्वंस्तुरंगमान् ॥
 केचिद्दंतान्संगृहीत्वा कुम्भेषु करिणां गताः ॥२०॥
 तुरगस्थाः केऽपि बलं संविदार्य विनिर्गताः ॥
 खड्गवेगैः कंजवनं लीलाभिर्वायवो यथा ॥२१॥
 बभूव तुमुलं युद्धमद्‌भुतं रोमहर्षणम् ॥
 बाणैर्गदाभिः परिघैः खड्गैः शूलैश्च शक्तिभिः ॥२२॥
 युद्धे गजाश्च गर्जंति हर्षंति तुरगा भृशम् ॥
 हाहा वीराः प्रकुर्वंति नदंति रथनेमयः ॥२३॥
 सैन्यपादरजोवृन्दैरंधीभूतं नभोऽभवत् ॥
 तत्र स्वीयो न पारक्यो दृश्यते च मृधांगणे ॥२४॥
 परस्परं च बाणौघैः केचिद्वीरा द्विधा कृताः ॥
 तिर्यग्भूता रथा युद्धे निपेतुः पादपा इव ॥
 वीरोपरि गता वीरा हयोपरि हयाश्च वै ॥२५॥
 उत्पेतुस्तत्र शूराणां कबंधाश्च भयंकराः ॥
 पातयंतो खड्गहस्ता हयान् वीरान्महारणे ॥२६॥
 हस्तिनां भिन्नकुंभानां मौक्तिका निपतन्ति खात् ॥
 शस्त्रांधकारे प्रधने रात्रौ तारागणा इव ॥२७॥
 ततश्च सेनयोर्मध्ये रुधिराणां नदी ह्यभूत् ॥
 वेतालाः शिवमालार्थं जगृहुस्ते शिरांसि च ॥२८॥
 मृगेंद्रस्था महाकाली डाकिनीभिः समागता ॥
 कपालेनापि रुधिरं पिबंती दृश्यते मृधे ॥२९॥
 डाकिन्यो रुधिरं तप्तं पाययंत्यः सुतान्मृधे ॥
 मारोदीरिति वादिन्यो नेत्राण्यपि तदा मृजन् ॥३०॥
 विद्याधर्यस्त्वंबरस्था गंधर्व्योऽप्सरसस्तथा ॥
 क्षत्रधर्मस्थिताञ्छूरान्वव्रिरे देवरूपिणः ॥३१॥
 परस्परं कलिरभूत्तासां पत्यर्थमंबरे ॥
 ममानुरूपो नायं व इति विह्वलचेतसाम् ॥३२॥
 केऽपि शूरा धर्मपरा रणाद्‍राजन्न चालिताः ॥
 जग्मुस्ते वैष्णवं लोकं भित्वा तपनमंडलम् ॥३३॥
 केचिद्वीरा महायुद्धं दृष्ट्वा युद्धात्पलायिताः ॥
 तप्तबालुकमार्गेण जग्मुस्ते निरयं नृप ॥३४॥
 एवं दैत्यान्महावीराञ्जघ्नुः सर्वे यदुत्तमाः ॥
 तथा यदून्महायुद्धे नानाशस्त्रैश्च दानवाः ॥ ३५॥
 रणे मृत्युं गताः सर्वे राजन्दैत्याश्च कोटिशः ॥
 तथा मृत्युं गता युद्धे यादवाश्च सहस्रशः ॥३६॥
 बाणांधकारे संजातेऽनिरुद्धो धन्विनां वरः ॥
 ऊर्ध्वकेशेन युयुधे यथा वृत्रेण वासवः ॥३७॥
 नंदेन च गदो राजन्सिंहेन वृक एव च ॥
 कुशांबेन च सांबो वै युयुधे रणमण्डले ॥३८॥
 एवं परस्परं युद्धं बभूव तुमुलं महत् ॥
 ऊर्ध्वकेशस्तदा राजन्धनुष्टंकारयन्मुहुः ॥३९॥
 कार्ष्णिजं ताडयामास नाराचैर्दशभिर्मृधे ॥
 तान्प्रचिच्छेद भगवान्धन्वी रुक्मावतीसुतः ॥४०॥
 ऊर्ध्वकेशः पुनस्तस्य कवचे सायकान्दश ॥
 निचखान स्वर्णपुंखान्भित्वा वर्म तनौ गतान् ॥४१॥
 चतुर्भिश्च शरैस्तस्य जघान चतुरो हयान् ॥
 चिच्छेद बाणैर्विंशद्‌भिः कोदंडं सगुणं परम् ॥४२॥
 अनिरुद्धस्य राजेंद्र बल्वलस्यानुगो बली ॥
 अनिरुद्धस्तु तं त्यक्त्वा रथं चान्यं समारुहत् ॥४३॥
 शक्रदत्तं नृपश्रेष्ठ प्रतिशार्ङ्गधरो महान् ॥
 कृष्णदत्ते च कोदंडे शरमेकं निधाय च ॥४४॥
 तद्‌रथे निचखानाथ रुषाढ्यो हस्तलाघवात् ॥
 सायकस्तद्‌रथं नीत्वा भ्रामयित्वा घटीद्वयम् ॥४५॥
 गगनात्पातयामास काचपात्रं यथार्भकः ॥
 अंगारवद्‌रथस्तस्य विशीर्णोऽभूद्धयाश्च वै ॥४६॥
 ससूताश्च नृपश्रेष्ठ पंचतां प्रापुरग्रतः ॥
 ऊर्ध्वकेशस्तु पतनान्मूर्च्छितोऽभूद्रणांगणे ॥४७॥


इति श्रीगर्गसंहितायां हयमेधखण्डे
यादवासुरसंग्रामवर्णनं नामैकोनत्रिंशोऽध्यायः ॥२९॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥



वर्गःगर्ग संहिता