क्रियाधिकारः/षोडशोऽध्यायः

विकिस्रोतः तः
← पञ्चदशोऽध्यायः क्रियाधिकारः
षोडशोऽध्यायः
[[लेखकः :|]]
सप्तदशोऽध्यायः →


षोडशोऽध्याय:
क्षी दव्या: पृथगर्चनम्
अत: परं प्रवक्ष्यामि श्रीदेव्या: पृथगर्चनम्।
(आलयाद्दक्षिणे वाऽपि प्रथमाऽवरणे तथा ।।
द्वितीयाऽवरणे वाऽपि तृतीयाऽवरणे तथा।
आलयद्वारदिग्द्वारं विमानं परिकल्प्य च ।।
देवस्य बाहुसीमान्तं कर्णसीमान्तमेव वा।
स्तनान्तं वा श्रियं देवीं पूर्ववत्परिकल्पयेत्)।
स्थिते देवे स्थितां देवीमासीनामासने हरे: ।। 16.1 ।।
आसीनां वा स्थितां वाऽपि शयने परिकल्पयेत्।
श्रियं देवीं प्रकल्प्यैव सर्वाभरणभूषिताम् ।। 16.2 ।।
पद्मकिञ्चल्कसदृशां पीतवस्त्रधरां शुभाम्।
पद्मासने समासीनां पद्मोर्ध्वभुजद्वयाम् ।। 16.3 ।।
सव्येन पूर्वहस्तेन भकृतानामभयप्रदाम्।
वामेन पूर्वहस्तेन दधतीं विपुलं धनम् ।। 16.4 ।।
एवं कृत्वा श्रियं देवीं प्रतिष्ठाप्य समर्चयेत्।
आलयाभिमुखे कृत्वा यागशालां यथाविधि ।। 16.5 ।।
औपासनाग्निकुण्डे द्वे कृत्वा शयनवेदिकाम्।
'श्रिये जा' तेति मन्त्रेण सर्वं कृत्वा यथाक्रमम् ।। 16.6 ।।
('शं सानियच्छ' तीत्युक्ता 'भूयाम' इति च क्रमात्।
नयनोन्मीलनं कृत्वा जलादिष्वधिवास्य च) ।।
कुम्भं संसाध्य संस्नाप्य बध्द्वा प्रतिसरं तथा।
शाययित्वा समावाह्य दक्षिणप्रणिधौ तथा ।। 16.7 ।।
'श्रियं धृतिं पवित्री' च 'प्रमोदायिनी' मिति।
उत्तरप्रणिधौ वाऽपि भूमिञ्चैव सरस्वतीम् ।। 16.8 ।।
रतिं प्रीतिं तथैवात्र कीर्ति (1)क्षान्तिं तथैव च।
पुष्टिं तुष्टिं समावाह्य आष्टौ ता: परिचारिका: (1.) कान्तिं आ. ।। 16.9 ।।
इन्द्रादिलोकपालांश्च द्वितीयाऽवरणेऽपि च।
बलाकिनीं वनमालां विभीषामपि शाङ्करीम् ।। 16.10 ।।
गुग्गुलं चागरुञ्चैव दमकं शङ्खिलं तथा।
तृतीयाऽवरणे प्रोक्ता एते चाष्टौ विशेषत: ।। 16.11 ।।
प्रथमद्वारसव्ये तु निर्माल्यहरिणी तथा।
वामे चैव तथा प्रोक्ता नैवेद्यहरिणीति च ।। 16.12 ।।
द्वितीयद्वारसव्ये तु भूमिञ्चापि समाचरेत्।
वांमे सरस्वतीञ्चैव द्वितीयद्वारपालिके ।। 16.23 ।।
तृतीयद्वारसव्ये तु रतिञ्चैव प्रकल्पयेत्।
वामे भागे तथा प्रोक्ता प्रीतिरत्र समर्चने ।। 16.14 ।।
एष एव विशेषस्स्यादन्यत्सर्व हरेरिव।
देव्य एतास्समावाह्य उत्तरप्रणिधै जले ।। 16.15 ।।
'शं सा नियच्छ' तीत्युक्त्वा 'भूयाम' इति च क्रमात्।
'श्रिये जा' तेति मन्त्रेण शतष्टोत्तरं यजेत् ।। 16.16 ।।
श्रीसूक्तेनैव पद्माग्नौ शतमष्टोत्तरं यजेत्।
निर्माल्यहारिण्यन्तांश्च परिवारान् प्रकल्पयेत् ।। 16.17 ।।
होमावाहनपूजादि तत्तन्नामभिराचरेत्।
प्रतिष्ठोक्तक्रमेणैव सर्वाण्यन्यानि कारयेत् ।। 16.18 ।।
एवमेव प्रतिष्ठाप्य त्रिसन्ध्यं नित्यमर्चयेत्।
उत्सेव देवदेवस्य सह देवीं नयेदनु ।। 16.19 ।।
इयमङ्गप्रतिष्ठा स्यात्स्वतन्त्रस्थापनोच्यते।
(1)एतं कल्पं समासेन विस्तरेण वदाम्यहम् (1.) एतदारभ्य सार्धद्वात्रिंशच्छलोकपर्यन्तो ग्रन्ध आ. कोशेषु द्दश्यते ।। 16.20 ।।
शय्यावेदिञ्च परित: अग्निकुण्डानि कल्पयेत्।
पञ्चाग्निं पौण्डरीकञ्च स्नानश्वभ्रञ्च पूर्ववत् ।। 16.21 ।।
भूमियज्ञञ्च कृत्वा तु कुण्डेष्वाघारमाचरेत्।
ततश्च पौण्डरीकाग्नौ हौत्रशंसमाचरेत् ।। 16.22 ।।
आज्यस्थालीं स्रुवञ्चैव सुवर्णेनैव कारयेत्।
तेन स्रुवेण होतव्यमाहुतीनां सहस्रकम् ।। 16.23 ।।
विष्णोस्सहस्रकं हुत्वा अष्टासशीतिं यजेत्क्रमात्।
श्रियश्शंताष्टकैर्मन्त्रैर्दशवारञ्च हूयताम् ।। 16.24 ।।
पुष्कलामाहुतिं हुत्वा दिशाहोमं जुहोति च।
यजेदाहवनीयाग्नौ श्रीसूक्तं भावय?ञ्छ्रियम् ।। 16.25 ।।
'श्रिये जा' तेति मन्त्रेण दक्षिणाग्नौ जुहोति वै।
'शं सा नियच्छ' तीत्युक्ता 'भूयाम' इति च क्रमात् ।। 16.26 ।।
कुण्डयोरन्ययोर्हुत्वा व्याहृत्यन्तं पृथक्पृथक्।
सभ्ये समस्तैर्मन्त्रेश्च व्याहृत्यन्तं क्रमाद्यजेत् ।। 16.27 ।।
मुहूर्ते समनुप्राप्ते देवीं संस्थापयेत्तथा।
एष एव विशेष: स्यादप्यत्सर्वं हरोरिव ।। 16.28 ।।
एवं देवीं प्रतिष्ठाप्य त्रिसन्ध्यं नित्यमर्चयेत्।
हंसध्वजो विशेष: स्याच्छ्रीदेव्याश्चोत्सवेऽपि च ।। 16.29 ।।
उत्सवोक्तक्रमेणैव सर्वाण्यन्यानि कारयेत्।
उत्सवे देवदेवस्य सह देवीं नयेदनतु ।। 16.30 ।।
एवमेव प्रकारेण विष्णुसद्माश्रितश्रिय:।
उत्सवं कुरुते भक्त्या प्रतिष्ठामर्चनादिकम् ।। 16.31 ।।
अचलां श्रियमाप्नोति जन्मजन्मान्तरेऽपि च।
तद्वंशजाश्च श्रीमन्तो भविष्यन्ति न संशय: ।। 16.32 ।।
स्वतन्त्रलक्ष्मीप्रतिष्ठा
अत: परं प्रवक्ष्यामि स्वतन्त्रस्थापनं श्रिय:।
ग्रामे वा नगरे वाऽपि पत्तने खर्वटेऽपि वा ।। 16.33 ।।
मध्ये संस्थापयेद्देवीं ब्रह्मसूत्रात्तु दक्षिणे।
अथवा पश्चिमे भागे तथा तत्सूत्रदक्षिणे ।। 16.34 ।।
विष्णवालयविहीने तु ब्रह्मसूत्रोत्तरेऽथवा।
ग्रामादीनान्तु वायव्ये प्राच्यां वा सूत्रदक्षिणे ।। 16.35 ।।
मनोरमेऽन्यदेशे वा नद्यास्तीरे तथा वने।
पर्वताग्रेऽब्धितीरे वा प्रतिष्ठामाचरेद्वुध: ।। 16.36 ।।
विमानं स्वस्तिकं ग्रामे श्रीप्रतिष्ठितमेव वा।
विष्णुच्छन्दविमानं वा चतु:फुटमथापि वा ।। 16.37 ।।
कर्षणादिक्रियास्सर्वास्तत्सूक्तेनैव कारयेत्।
बालालयार्चनं कुर्वन् विमानं परिकल्पयेत् ।। 16.38 ।।
शूलस्थापनमार्गेण शूलं संस्थापयेत्पुन:।
श्रीदेव्या बिल्ववृक्षस्तु शूलवृक्ष: प्रकीर्तित: ।। 16.39 ।।
अथवाऽश्वत्थवृक्षो वा शिलाशूलमथापि वा।
शिलास्थापनमार्गेण स्थापयेत्तु शिलामयम् ।। 16.40 ।।
ध्रुवार्चां वा प्रकुर्वीत सम्यग्लक्षणसंयुताम्।
आद्येष्टकानां विन्यासे गर्भप्रक्षेपणेऽथवा ।। 16.41 ।।
मूर्धेष्टकानां विन्यासे शूलस्य स्थापनेऽपि च।
पौण्डरीकाग्निरेक: स्यात् मन्त्रं श्रीसूक्तमेव च ।। 16.42 ।।
श्रीदैवत्यं 'श्रिये जात' इति जप्येदृचं श्रिय:।
एष एव विशेष: स्यादन्यत्सर्वं हरेरिव ।। 16.43 ।।
तथा च कारयेद्देवीं द्विभुजां वा चतुर्भजाम्।
रज्जुबन्धादिकं सर्व हरेरिव समाचरेत् ।। 16.44 ।।
कुर्याद्विल्ववनाम्भोजमध्ये पद्मं मनोहरम्।
तन्मध्ये मन्दिरं कुर्यात्तप्तहाटकसन्निभम् ।। 16.45 ।।
दीपचामरमुक्तासक्पूर्णकुम्भद्वयाङ्कुरै:।
पुष्पैर्गन्धैश्च धूपैश्च वितानै: स्तम्भवेष्टनै: ।। 16.46 ।।
मन्दिरं सुन्दरं कृत्वा चतरावरणान्वितम्।
तत्र सिंहासनाम्भोजकर्णिकामध्यविष्टरे ।। 16.47 ।।
कुर्याच्चतुर्भुजां देवीं सपद्मोर्ध्वकरद्वयाम्।
पूर्वदक्षिणहस्तेन भक्तानामभयप्रदाम् ।। 16.48 ।।
वामेन पूर्वहस्तेन दधतीं विपुलं धनम्।
इन्दीवरोदरदृशीं शरदिन्दुमुखीं शुभाम् ।। 16.49 ।।
शुक्लगन्धानुलिप्ताङ्गीं शुक्लमाल्याम्बरोज्जवलाम्।
नानारत्नोज्जवलानर्धदिव्यभूषण भूषिताम् ।। 16.50 ।।
(हेमयज्ञोपवीजाञ्च पद्मालासमन्विताम्)
सुवर्णवर्णा वरदां हेमररुपसगुज्जवलाम्,
एवं कृत्वा भगवतीं संसारार्णवतारिणीम् ।। 16.51 ।।
शङ्खपद्मनिधी कुर्यात्पादयोरग्रत: श्रिय:।
प्रागादिषु चतुर्दिक्षु पुरुषादीन् प्रकल्पयेत् ।। 16.52 ।।
अथवा वासुदेवादीन् शङ्खचक्रधरान् परान्।
किरीटहारकेयूरमकुटादिविराजितान् ।। 16.53 ।।
श्रीवत्सकौस्तुभोरस्कान् वनमालाविभूषितान्।
चतुर्भुजान् सुखासीनान् श्यामाभान् पद्मलोचनान् ।। 16.54 ।।
वीक्षमाणान् श्रियं देवीं विस्मयोत्फुल्ललोचनाम्।
गुग्गुलुं चागरुञ्चैव दमकं शिङ्खिलं तथा ।। 16.55 ।।
चतुर्विषाणान् शुक्लाङ्गान् कोणेषु परिकल्पयेत्।
भूमिं सरस्वतीञ्चैव रतिं प्रीतिं तथैव च ।। 16.56 ।।
कीर्ति क्षान्तिं पुष्टितुष्टी शक्तीरष्टौ प्रकल्पयेत्।
इन्द्रादिलोकपालांश्च तत्तत्स्थाने प्रकल्पयेत् ।। 16.57 ।।
(पूर्वाशादिक्रमेणैव प्रथमाऽवरणेऽर्चयेत्)
बलाकिनीञ्च प्राग्द्वारे दक्षिणे वनमालिकाम्।
विभीषिकां प्रतीच्यान्तु उद्वग्द्वारे च शाङ्करीम् ।। 16.58 ।।
कल्पयेद्वामनास्त्वेताश्चतस्रो द्वारपालिका:।
द्वे द्वे कृतृवाऽ?थवा चैता: खिलोक्ता द्वारपालिका: ।। 16.59 ।।
शुक्लाम्बरा: पद्महस्ता: सर्वाभरणभूषिता:।
बलाकिन्यादयस्त्वेता: पद्मकिञ्जल्कसन्निभा: ।। 16.60 ।।
कल्पसन्तानमन्दारपारिजातांश्चतुर्दिशम्।
विल्ववृक्षांश्च परित: पूर्णकुम्भान् लिखेत्क्रमात् ।। 16.61 ।।
कल्पयित्वाखिलोक्तांश्च परिवारान् यथाक्रमम्।
कृत्वा तु भूतपीठान्तान् स्थापनारम्भमाचरेत् ।। 16.62 ।।
फाल्गुनोत्तरुल्गुन्यां स्थापना प्रीतये श्रिय:।
बिल्ववृक्षादधरस्सम्यगासीनो वाह्ममासनम् ।। 16.64 ।।
जपेदष्टोक्तरशतं श्रीसूक्तं भावयेच्छ्रियम्।
स्थापनादिवसात्पूर्वं पञ्चमेऽह्र्यङ्कृरार्पणम् ।। 16.64 ।।
अङ्कुरार्पणकादूर्ध्वं यागशालां प्रकल्पयेत्।
शय्यावेदिञ्च परितस्त्वग्निकुण्डानि कल्पयेत् ।। 16.65 ।।
पञ्चाग्नीन् पौण्डरीकाग्निं स्नानश्वभ्रञ्च पूर्ववत्।
अक्ष्युन्मेषाधिवासौ च ध्रुवशुद्धिं तथैव च ।। 16.66 ।।
कृत्वा तु पूर्ववत्पश्चात् पूर्वरात्रौ विशेषत:।
भूमियज्ञञ्च कृत्वा तु कुण्डेष्वाघारमाचरेत् ।। 16.67 ।।
कुमृभं सम्पूज्य कलशै: स्नापयेत्सप्तभि: पुन:।
पूर्ववत्कौतुकं बध्द्वा शयने शाययेच्छ्रियम् ।। 16.68 ।।
ततश्च पौण्डरीकाग्नौ हौत्रशंसनमाचरेत्।
(हौत्रान्ते तु समावाह्य द?क्षिणप्रणिधौ जले।
श्रियं देवीं समावाह्य (आनिरुद्धान्तमेव च ।।
निर्माल्यहारिणीत्यादि) श्रीभूतन्तं समाचहेत्।
उत्त्रप्रणिधौ तद्वदावाह्यज्यं निरुप्य च ।।
एतैश्च मूर्तिमन्त्रैश्च आज्येन जुहुयात्क्रमात्)।
आजृयपात्रं स्रुवञ्चैव सुवर्णेनैव कारयेत् ।। 16.69 ।।
तेन स्रुवेण होतव्यमाहुतीनां सहस्रकम्।
विष्णोस्सहस्रकं हुत्वा अष्टाशीत्याहुतीर्यजेत् ।। 16.70 ।।
श्रियश्शताष्टकैर्मन्त्रैर्दशवारञ्च हूयताम्।
पुष्कलामाहुतिं हुत्वा दिशाहोमं जुहोति वै ।। 16.71 ।।
यजेदाहवनीयाग्नौ श्रीसूक्तं भावय?ञ्छ्रियम्।
'श्रिये जा' तेति मन्त्रेण दक्ष्ज्ञिणाग्नौ जुहोति च ।। 16.72 ।।
'शं सा नियच्छ' तीत्युक्त्वा 'भूयाम' इति च क्रमात्।
कुण्डयोरन्ययोर्हुत्वा व्याहृत्यन्तं पृथक्पृथक् ।। 16.73 ।।
सभ्ये समस्तैर्मन्त्रैश्च व्याहृत्यन्तं क्रमाद्यजेत्।
मुहूर्ते समनुप्राप्ते लक्ष्मीं संस्थापयेत्तथा ।। 16.74 ।।
एष एव विशेष: स्यादन्यत्सर्वं खिलोक्तवत्।
पृथक्कर्तुमशक्तश्चेदालयाश्रयमेव वा ।। 16.75 ।।
आलये देवदेवस्य दक्षिणे सम्प्रकल्पयेत्।
चतुर्भुजां प्रकुर्वीत पूर्वोक्तेन विधानत: ।। 16.76 ।।
अथवा द्विभुजां देवीं कल्पयित्वा खिलोक्तवत्।
विधिना स्थापयेत्सम्यक् स्वतन्त्रं वाऽऽलयाश्रयम् ।। 16.77 ।।
अर्चनादि श्रियो देव्या: स्थापनं श्रीशताष्टकम्।
खिले विस्तरत: प्रोक्तं तत्तत् ज्ञात्वा समर्चयेत् ।। 16.78 ।।
ध्रुवकौतुसंयुक्तं स्थापनं चोत्तमं भवेत्।
एकबेरार्चनं मध्यमाभासमधमं भवेत्‌ ।। 16.79 ।।
श्रियो य: कुरुते भक्त्या प्रतिष्ठामर्चनादिकम्।
 अचलां श्रियमाप्नोति जन्मजन्मान्तरेऽपि च ।। 16.80 ।।
तद्वंशजाश्च श्रीमन्तो भविष्यन्ति न संशय:।
सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति ।। 16.81 ।।
अन्ते विमानमारुह्य सालोक्यं पदमाप्नुयात्।
श्रीदेव्या: विमानक्रम:
अत: परं श्रियो देव्या: विमानक्रम उच्यते ।। 16.82 ।।
विमानं लक्षणं कृत्वा परिवारान्प्रकल्पयेत्।
तले च प्रथमे चैव देवानां क्रम उच्यते ।। 16.83 ।।
प्रागादिषु चतुर्दिक्षु पुरुषादीन् प्रकल्पयेत्।
द्वितीयेऽपि तले प्रोक्तं वासुदेवादिव्यूहकम् ।। 16.84 ।।
तृतीयेऽपि तले प्रोक्त: परिवारक्रमो यथा।
गुग्गुलुञ्च कुरण्टञ्च दमकं सलिलं तथा ।। 16.85 ।।
चतुर्विषाणान् शुक्लाङ्गान् गजान्प्रागादि कल्पयेत्।
पञ्चमेऽपि तले प्रोक्त: परिवारक्रमो बुधा: ।। 16.86 ।।
भूमिं सरस्वतीञ्चैव रतिं प्रीतिं तथैव च।
एताश्चतस्रो देव्यश्च प्रागादि परिकल्पयेत् ।। 16.87 ।।
षष्ठेऽपि च तले प्रोक्ता: कीर्ति: क्षान्तिस्तथैव च।
पुष्टिस्तुष्टिस्तथैताश्च प्रागादि परिकल्पयेत् ।। 16.88 ।।
सप्तमेऽपितले वाऽपि दिग्देवांश्च प्रकल्पयेत्।
अष्टमेऽपि तले कुर्यादष्ठदिक्पालकान?पि ।। 16.89 ।।
प्रागादिषु चतुर्दिक्षु एतान्देवान् प्रकल्पयेत्।
नवमेऽपि तले वाऽपि देवानां क्रम उच्यते ।। 16.90 ।।
वासुकिञ्च तथाऽनन्तं शङ्खञ्च गुलिकं तथा।
प्रागादिषु चतुर्दिक्षु क्रमादेवं प्रकल्पयेत् ।। 16.91 ।।
दशमेऽपि तले वाऽपि परिवारक्रमो बुधा:।
पूर्वे सरस्वतीञ्चैव गायीं दक्षिणे तथा ।। 16.92 ।।
पश्चिमेऽपि च सावित्रीं वैष्णवीमपि चोत्तरे।
एकादशतले वाऽपि पालिकानां क्रमं शृणु ।। 16.93 ।।
पूर्वे तत्र श्रियं चापि दक्षिणे हरिणीं तथा।
पश्चिमे च इलाञ्चैव उत्तरे सुन्दरीं तथा ।। 16.94 ।।
द्वादशेऽपि तले प्रोक्तदेवताक्रम उच्यते।
बलाकिनीञ्च पूर्वे तु दक्षिणे वनमालिकाम् ।। 16.95 ।।
विभीषिकां पश्चिमे तु उत्तरे शङ्करीं तथा।
विमानद्वारभागे तु चतस्रो द्वारपालिका: ।। 16.96 ।।
विमानं परितश्चापि एतान्देवान्प्रकल्पयेत्।
शुक्लाम्बरा: पद्महस्ता: सर्वभरणभूषिता: ।। 16.97 ।।
बलाकिन्यादयस्त्वेता: पद्मकिञ्जल्कसन्निभा:।
गजेन्द्रं वा मृगेन्द्रं वा कोणे कोणे प्रकल्पयेत् ।। 16.98 ।।
एष एव विशेष: स्यादन्यत्सर्वं हरेरिव।
प्रतिष्ठादिवसात्पूर्वं पञ्चमेऽह्र्यङ्कुरार्पण्?ाम् ।। 16.99 ।।
विमानं परितश्चापि यागशालां प्रकल्प्य च।
विमानस्य चतुर्दिक्षु चाग्निकुण्डानि कल्पयेत् ।। 16.100 ।।
वास्तुहोमं ततो हुत्वा पञ्चगव्येन चोक्षयेत्।
श्रियो देव्या: प्रतिष्ठोक्तं सर्वमत्रैव कारयेत् ।। 16.101 ।।
एष एव विशेष: स्यादन्यत्सर्वं श्रियो यथा।
एवं य: कुरुते भक्त्यां सर्वकामानवाप्नुयात् ।। 16.102 ।।
इह लोके सुखं भुक्त्वा ब्रह्मलोकं स गच्छति ।।
इत्यार्षे श्रीवैखानसे भगच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे
भगवदालयाश्रितश्रीप्रतिष्ठाविधिर्नाम षोडशोऽध्याय: ।।
---------