क्रियाधिकारः/पञ्चदशोऽध्यायः

विकिस्रोतः तः
← चतुर्दशोऽध्यायः क्रियाधिकारः
पञ्चदशोऽध्यायः
[[लेखकः :|]]
षोडशोऽध्यायः →


पञ्चदशोध्यायः(1)
गृहार्चाप्रतिष्ठा विष्णुप्रतिष्ठा
अथार्चनं गृहे विष्णो: प्रवक्ष्यामि तपोक्ष्यामि तपोधना: (1.) अयमध्याय: ख मातृकायां नोपलभ्यते ।। 15.1 ।।
षङ्ङ्गुलादहीनन्तु तद्रूपं हाटकादिभि:।
कारयित्वा यथामर्गं प्रतिष्ठामारभेत्पुन: ।। 15.2 ।।
पूर्वोक्तगुणसम्पन्ने काले चापि शुभोज्जवले।
औपासनाग्निमाधाय वास्तुहोमावसानके ।। 15.3 ।।
अक्ष्युन्मेषोक्तहोमान्ते कृत्वा चैवाक्षिमोचनम्।
दर्शयित्वा गवादीनि जलादिष्वधिवास्य च ।। 15.4 ।।
ध्रुवबेरोदितां शुद्धिं चित्राभासे च कारयेत्।
पूर्वेद्युरेव तस्मात्तु सायं सन्ध्यामुपास्य च ।। 15.5 ।।
औपासनाग्निमाधाय हुत्वा तत्र च वैष्णवम्।
संसाध्य पूर्ववत्कुम्भं देवमावाह्य तत्र वै ।। 15.6 ।।
अधिवासगतं देवमुद्धृत्य प्रणवेन तु।
स्नानश्वभ्रे प्रतिष्ठाप्य स्वस्तिसूक्तं समुच्चन् ।। 15.7 ।।
तस्यैव दक्षिणे भागे धान्यपीठे सुसन्न्यसेत्।
संस्नाप्य सप्तकलशै: सोपस्ननैश्च पूर्ववत् ।। 15.8 ।।
चित्राभासं प्रतिष्ठाप्य प्रोक्षयेत्कलशाम्भसा।
ततोऽग्नेरुत्तरस्यान्तु धान्यपीठे निवेश्य च ।। 15.9 ।।
पुण्याहं वाचयित्वा तु बध्द्वा प्रतिसरं तथा।
तथैव शाययेद्देवं पञ्चवस्त्रसमास्तृते ।। 15.10 ।।
हौत्रं प्रशंस्य तत्काले दक्षिणप्रणिधौ जले।
ओं भृ: पुरुष मित्युक्त्वा ओं भुव: पुरुषं तथा ।। 15.11 ।।
ओं सुव: पुरपं चेति भूर्भूवस्सुवरित्त्यपि।
नारायणं तथा विष्णुं पुरुषं सत्यमच्युतम् ।। 15.12 ।।
अनिरुद्धं समावाह्य श्रियञ्चेति महीमिति।
निरुप्याज्याहुतीर्हुत्वा सूक्ते वैष्णवपौरुषे ।। 15.13 ।।
अतो देवादिमन्त्रांश्च चतुरावर्त्य वै यजेत्।
श्रीभूमिसहिते तत्तत् सूक्तमन्त्रांस्तथा यजेत् ।। 15.14 ।।
मूर्तिमन्त्रैश्च हुतृवाऽन्ते विष्णुगायत्रिया पुन:।
अष्टोत्तरशतं पद्मं देवं ध्यायन् जुहोति वै ।। 15.15 ।।
(प्रादुर्भावविकल्पानां तत्तन्मन्त्रैश्च मूर्तिभि:।
पूर्वोक्तमूर्तिभिस्सार्धं होमकर्म समाचरेत् ।। 15.16 ।।
होमकर्म समाप्ये व प्रातस्स्नात्वा यथाविधि।
जप्त्वा जप्यानि सूक्तानि मुहूर्ते तु शुभोतज्जवले ।। 15.17 ।।
गृहे वायव्यभागे तु पीठे रत्नादिसंयुते।
प्रतिष्ठाप्य समावाह्य नित्यं विधिवदर्चयेत् ।। 15.18 ।।
सूर्यकल्प:
यदीच्छेद्भास्कारस्यापि गृहे नित्यं समर्चयेत्।
(1)भास्करञ्च महादेवं कदम्बकुसुमप्रभम् (1.) मण्डलान्तर्गतं देवं कौस्तुभं कुसुमप्रभं. ई. ।। 15.19 ।।
नवार्धतालमानेन द्विभुजं पद्मधारिणम्।
देवीभ्याञ्च समायुक्तं राशिभि: परिवारितम् ।। 15.20 ।।
(स्वस्वपीठे प्रतिष्ठाप्य स्वस्वदेवीसमायुतम्)।
एवं कृत्वा यथान्यायं अक्ष्युन्मेषादनन्तरम्।
अधिवासादिकं कर्म हरेरिव समाचरेत् ।। 15.21 ।।
'उदुत्यं चित्र' मित्येवं (1) मूलमन्त्रं प्रचक्षते।
औपासनाग्निमाधाय कुण्डे वा स्थणिडलेऽथवा (1.) कारयेत्सकलं रवे:। ई.
।। 15.22 ।।
संसाध्य पूर्ववत्कुम्भं रक्तवस्त्रद्वयान्वितम्।
आचार्यस्सुप्रसान्नात्मा त्रयीमयमनामयम् ।। 15.23 ।।
विश्वबोधात्मकं भानुं ध्यायन्नावाहयेज्जले।
संस्नाप्य सप्तकलशै: बिम्बं कुम्भसमन्वितम् ।। 15.24 ।।
अग्रेरुत्तरपार्श्वे तु धान्यराशिं प्रकल्प्य च।
सन्न्यस्य(2) बिल्वफलकं वस्त्रण्यास्तीर्य पञ्च च (2.) निम्बफलकं आ. ।। 15.25 ।।
तद्वेरं तत्र विन्यस्य बद्ध्वा प्रतिसरं तत:।
विधिना शयने धीमान् शाययेद्रक्तवाससा (?) ।। 15.26 ।।
हौत्रं प्रशंस्य चाऽवाह्य निरुप्याज्याहुतीर्यजेत्।
हुतृवा तु सूर्यगायत्र्या भावयन्मनसा रचिवम् ।। 15.27 ।।
'भास्कराय' च 'सूर्याय मार्ताण्डाय विवस्वते'।
'त्रिलोकमण्डना'येति तथा (3)चैव 'त्रिमूर्तये' (3.) ज्योतिस्त्रिमूर्तये आ. ।। 15.28 ।।
'सर्वात्मने नम' श्चेति जुहुया 'च्चण्डरोचिषे'।
'त्रिगुणेश्वराय' पश्चाद्वै 'सर्वज्योतिष्मते' तथा ।। 15.29 ।।
सहस्रं वा शतं वाऽथ दशकृत्वोऽथवा यजेत्।
मैत्रमन्त्रद्वयं हुत्वा 'उद्वयं तमस' स्तथा ।। 15.30 ।।
'उदुत्यं जातवे' देति 'चित्रं दे' वेति हूयताम्।
'यच्चिद्धी' ति ततो हुत्वा ('यत्किञ्चे' ति तत: परम् ।।
'कितवा' सेति हुत्वा तु 'इमम्मे वरु' णेत्यपि।
अर्कापामार्गपालाशसमिद्भिश्चैव हूयताम् ।।
वैष्णवं पौरुषं सूक्तं लोकपालकदैवतम्।
मिन्दाहुती ततो हुत्वा) होमकर्म समाचरेत् ।। 15.31 ।।
शतमष्टोत्तरं नाम्ना देव्योस्तत्र जुहोति वै।
प्रात: स्नात्वा विधानेन रत्नादीन्त्सन्न्यसेत्क्रमात् ।। 15.32 ।।
पश्चिमाभिमुखं देवं स्थापयेत्प्राङ्मुखं तु वा।
न स्थाप्यो भास्कर: क्वापि दक्षिणोत्तरदिङ्मुख: ।। 15.33 ।।
कुम्भस्थां शक्तिमादाय बिम्बे चाऽवाहयेद्गुरु:।
अनुक्तमत्र यत्सर्वं हरेरिव समाचरेत् ।। 15.34 ।।
'उदुत्यं चित्र' मित्युक्त्वा प्रणम्य ज्योतिषां पतिम्।
समन्त्राभ्युक्षणं कृत्वा निर्माल्यं संव्यपोह्य च ।। 15.35 ।।
स्वागतञ्चानुमानञ्च 'त्वमग्ने रुद्र' इत्यपि।
'उद्वयं तमस' श्चेति पाद्यं दद्यात्तत: परम् ।। 15.36 ।।
दद्यादाचमनं हस्ते ?'हिरण्यवर्णा' इति ब्रुवन्।
'?पवित्रं त' इति प्रोच्य मूर्ध्नि पुष्पं विनिक्षिपेत् ।। 15.37 ।।
'इमे गन्धा' दिना गन्धं धूपमन्त्रेण धूपयेत्।
'प्रवश्शुक्रे' ति दीपं तु अर्घ्य दद्यात्समन्त्रकम् ।। 15.38 ।।
दद्यादन्योपचारांस्तु 'उदुत्यं चित्र' मित्यपि।
गुरुपदेशसंसिद्धै: कल्पमन्त्रैरथापि वा ।। 15.39 ।।
आसनाद्युपचौस्तु पूजयेदिति केचन।
(1)सावित्र्या वाऽर्चयेन्नित्यमिति पूर्वजशासनम् (1.) चित्राभासेऽर्चयेन्नित्यम्। आ.
।। 15.40 ।।
एष एवविशेषस्स्यादन्यत्सर्वं हरेरिव।
सुवर्चलामुषां चति श्यामलां सुप्रभामिति ।। 15.41 ।।
अर्चयेद्दक्षिणे देवीं रेणुकां रक्तवर्णिनीम्।
प्र्रत्यूषां श्वेतवस्त्रां तामिति वामे समर्चयेत् ।। 15.42 ।।
गुहार्चनम्
नित्यपूजां गुहस्यैच्छन् बिम्बं कृत्वा यथाविधि।
स्कन्ददैवत्यमन्त्रैश्च नयनीन्मीलनादिकम् ।। 15.43 ।।
कृत्वा तु कौतुकं बद्ध्वा शतमष्टौत्तरं यजेत्।
तन्मन्त्रेण समावाह्य नित्यं विधिवदर्चयेत् ।। 15.44 ।।
अत्रानुक्तानि सर्वाणि खिलोक्तविधिना चरेत्।
एवं य: कुरुते भक्त्या तस्य पुत्रास्तु नीरुज: ।। 15.45 ।।
आयुष्मन्त: श्रिया युक्ता: वर्धन्ते नात्र संशय:।
इह भुक्त्वा महाभोगान् सोऽन्ते स्वर्गमवाप्नुयात् ।। 15.46 ।।
विनायकार्चनम्
वक्रतुण्डस्य वक्ष्यामि नित्यं वै सम्यगर्चनम्।
धर्मौघमा' दि मन्त्राभ्यां नयनोन्मीलनादिकम् ।। 15.47 ।।
अष्टोत्तरशतं ताभ्यां हुत्वाऽऽवाह्य यथाविधि।
ताभ्यामेव तु मंन्त्राभ्यां नित्यं विधिवदर्चयेत् ।। 15.48 ।।
एवं य: कुरुते भक्त्या निर्विघ्नं तस्य कर्म वै।
सर्व समपद्यते शीघ्रं लक्ष्मी च विपुला भवेत् ।। 15.49 ।।
श्रीदेव्यर्चनम्
अत: परं प्रवक्ष्यामि गृहे नित्यार्चनं श्रिय:।
पद्मकिञ्जल्कसदृशां सर्वाभरणभूषिताम् ।। 15.50 ।।
पद्मासने समासीनां सपद्मोर्ध्वभुजद्वयाम्।
सव्येन पूर्वहस्तेन भक्तानामभयप्रदाम् ।। 15.41 ।।
वामेन पूर्वहस्तेन दधतीं विपुलं धनम्।
एवं कृत्वा श्रियं देवीं ?'श्रिये जात' इति बुवन् ।। 15.52 ।।
'शं सा नियच्छ' तीत्युक्त्वा 'भूयाम' इति च क्रमात्।
नयनोन्मीलनं कृत्वा जलादिष्वधिवास्य च ।। 15.53 ।।
कुम्भं संससाध्य संस्नाप्य बद्ध्वा प्रतिसरं तथा।
शाययित्वा समावाह्य हौत्रकर्मावसानके ।। 15.54 ।।
पौण्डरीके तु होतव्यं 'श्रिये जा' तेति मन्त्रत:।
'शं सा नियच्छ' तीत्युक्त्वा 'भूयाम' इति च क्रमात् ।। 15.55 ।।
शतमष्टोत्तरं हुत्वा श्रीसूक्तेन सकृद्यजेत्।
श्रियश्शताष्टकैर्मन्त्रैर्दशकृत्वस्तत: परम् ।। 15.56 ।।
मधुसर्पिस्समायुक्तं पृषदाज्यसमन्वितम्।
पुष्कलामाहुतिं हुत्वा बिल्वपत्रैर्घृताप्लुतै: ।। 15.57 ।।
'श्रिये जा'ते ति मन्त्रेण शतमष्टोत्तरं यजेत्।
प्रातस्स्नात्वा प्रतिष्ठाप्य समावाहृय समर्चयेत् ।। 15.58 ।।
तत्सूक्तेनैव तन्मन्त्रै: पूजयेत्सर्वविग्रहै:।
अत्रानुक्तानि सर्वाणि खिलोक्तविधिना चरेत् ।। 15.59 ।।
अचलां श्रियमाप्नोति जन्मजन्मान्तरेऽपि च।
तद्वंशजाश्च श्रीमन्तो भविष्यन्ति न संशय: ।। 15.60 ।।
दुर्गार्चनम् अथ वक्ष्यामि दुर्गाया: प्रतिष्ठामर्चनं गृहे।
साक्षात्सा वैष्णवीं मायां तस्मात्तां नित्यमर्चयेत् ।। 15.61 ।।
नवार्धतालमानेन कृत्वा देवीं चतुर्भुजाम्।
शङ्खचक्रधराञ्चैव किरीटमुकुटोज्जवलाम् ।। 15.62 ।।
पीतवस्त्रधरां देवीं कक्ष्याबद्धघ्ज्ञनस्तनीम्।
सस्यश्यामनिभां सौम्यां हारकौस्तुभभूषिताम् ।। 15.63 ।।
अङ्गहोमञ्च हुत्वा तु दुर्गासूक्तं शताष्टकम्।
(1)पाञ्चभौतिकमन्त्रेण हुत्वा वैष्णवसंयुतम् (1.) पाञ्चभौतिकमन्त्रेण अर्ध्य कुर्यात्समन्त्रकम्। दद्यादन्योपचारांस्तु 'उदुत्यं चित्र' मित्यपि। गुरुपदेशसंसिद्धै: कल्पमन्त्रैरथापिवा। आसनाद्युपचौस्तु पूजयेदितिकेचन। सावित्र्यात्वा (भूसावित्र्या) ऽर्चयेन्नित्यमिति पूर्वजदर्शनम् इति पाठ: आ. कोशु ।। 15.64 ।।
कृत्वाऽक्षिमोचनं पश्चज्जलादिंष्बधिवास्य च।
कुम्भे ध्यात्वा समावाह्य संस्नाप्य कलशैरपि ।। 15.65 ।।
बद्ध्वा प्रतिसरं पश्चात् शाययेच्छयनोपरि।
हौत्रं प्रशंस्य चाऽवाह्य निरुप्याज्याहुतीर्यजेत् ।। 15.66 ।।
दुर्गासूक्तं ततस्सभ्ये शतमष्टोत्तरं यजेत्।
वैष्णव ब्राह्म रौद्रञ्च भौतिकं पञ्चवारुणम् ।। 15.67 ।।
जयादिभिश्च कूश्माण्डैस्सावित्र्या च सहस्रकम्।
सहस्राहुतिपर्यन्त पूर्ववज्जुहुयाद्वुध: ।। 15.68 ।।
पालाशीभिस्समिद्भिश्च विष्णुसूक्तेन हूयताम्।
स्विष्टाकारञ्च हुत्वा तु रात्रिरोषं व्यपोह्य च ।। 15.69 ।।
प्रातस्स्नात्वा प्रतिष्ठाप्य समावाह्य समर्चयेत्।
'जातवेदस' इत्यादि तत्सूक्तेनैव पूजयेत् ।। 15.70 ।।
एष एव विशेष: स्यादन्यत्सर्वं हरेरिव।
एवं य: कुरुते भक्त्या दुर्गाया: स्थापनार्चने ।। 15.71 ।।
जित्वा शत्रुंश्चिरं भुक्त्वा भूमौ तु विपुलं (1)सुखम्।
विष्णुसायुज्यमाप्नोति दशपूर्वैर्दशापरै: (1.) धनम् आ. ।। 15.72 ।।
सरस्वत्यर्चनम्
अत: परं प्रवक्ष्यामि वाग्देव्या अर्चनं गृहे।
जटामण्डलसंयुक्तां स्वर्णवर्णा चतुर्भुजाम् ।। 15.73 ।।
उर्ध्व दक्षिणहस्तन्तु अक्षमालासमन्व्तिम्।
मुद्राहस्तमधस्ताद्वै वरदं वाऽपि कल्पयेत् ।। 15.74 ।।
कमण्डलमुसमायुक्तं वामहस्तं तथोर्ध्वगम्।
ज्ञानमुद्रासमायुक्तां सर्वाभरणभूषिताम् ।। 15.75 ।।
पद्मासने समासीनां पद्मकाञ्चनशोभिनीम्।
'पावका' इति स्मृत्वा 'महो अर्ण' इति स्मरन् ।। 15.76 ।।
पूर्वोक्तेनैव मन्त्रेण अक्ष्युन्मेषाधिवासनम्।
बद्ध्वा प्रतिसरञ्चापि स्नपनं शयनादिकम् ।। 15.77 ।।
हौत्रञ्च सम्प्रशंस्यैव तन्मूर्त्यावाहनं चरेत्।
निरुप्याज्याहुतीर्हुत्वा शमष्टोत्तरं यजेत् ।। 15.78 ।।
वैष्णवं विष्णुसूक्तञ्च नरसूक्तं यजेत्क्रमात्।
ब्राह्ममैन्द्रं तथाऽऽग्नेयं स्विष्टाकारं जुहोति च ।। 15.79 ।।
एष एव विशेष: स्यादन्यत्सर्व हरेरिव।
एवं य: कुरुते भक्त्या सर्वविद्यामवाप्नुयात् ।। 15.80 ।।
(1)इतरं पुस्तकधरं योजयेच्च तत परम्।
ब्रह्यासनन्तु कर्तव्यं पद्मपीठस्य चोपरि (1.) अत आरभय आध्यायान्तं ई. कोश एव पाठ: ।।
पादं प्रसारितं वापि दक्षिणं तु समाचरेत्।
सर्वाभरणसंयुक्तां श्वेतवस्त्रविभूषिताम् ।।
शुक्लपुष्पाङ्गरागां तां कक्ष्याबद्धधनस्तनीम्।
सारस्वतेन सूक्तेन कृत्वाऽक्ष्युन्मेषणादिकम् ।।
शयनं तु तथा कृत्वा हौत्रशंसनमाचरेत्।
श्वेतपद्मसहस्रञ्च घृताक्तं वै समाहित: ।।
तत्मूक्तमन्त्रैर्जुहुयातां देवीं मनसा स्मरन्।
एतैराज्याहुतीर्वाऽपि यथाशक्ति समाचरेत् ।।
पारमात्मिकमन्त्रैश्च विष्णुसूक्तेन वैष्णवै:।
प्रातस्स्नात्वा प्रतिष्ठाप्य समावाह्य समर्चयेत् ।।
तत्सूक्तेनार्चयेन्नित्यमन्यत्सर्वं हरेरिव।
मेधावित्वं कविज्वञ्च वादित्वं वाग्मितां तथा ।।
यशास्वित्वमिहामुत्र सुखमत्यन्तदुर्लभम्।
आन्पोति तस्माद्देवी सा ध्येया पूज्या मनीषिभि: ।।
दर्शनीया च कीर्त्या च जगद्व्यापारकारिणी।
भद्रकालीञ्च शास्तारं क्षेत्रपालं विनेतरान् ।।
यदीच्छेदर्चितुं धान्मि प्रतिष्ठाप्य यथाविधि।
औपासनाग्नौ तन्मन्त्रं शतमष्टोत्तरं यजेत् ।।
प्रतिष्टामर्चनादीनि तन्मन्त्रेणैव कारयेत्।
गृहे त्रैवर्णिकास्सर्वे देवान् नारायणादिकान् ।।
अनेन विधिना स्थाप्?य पूजयेयुर्यथाविधि।
अथवाऽनेन संस्थाप्य कल्पमन्त्रेण पूजयेत् ।।
तान्त्रिकेणानुलोमस्तु प्रतिष्ठाप्य समर्चयेत्।
नार्चयेत्प्रतिलोमस्तु तान्तित्रकेणापि जात्वपि ।।
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां सहितायां
क्रियाकिधकारे
गृहे विष्णवादित्यस्कन्दविनायकलक्ष्मीदुर्गासरस्वतीभदकाली बिमृबप्रर्तिष्ठार्चनाकल्पो नाम पञ्चलशोऽध्याय: ।।
----------