क्रियाधिकारः/द्वितीयोऽध्यायः

विकिस्रोतः तः
← प्रथमोऽध्यायः क्रियाधिकारः
द्वितीयोऽध्यायः
[[लेखकः :|]]
तृतीयोऽध्यायः →


द्वितीयोऽध्याय:
भूपरीक्षा
अङ्कुरार्पणकादूर्ध्व भूमिं सम्यक्परीक्षयेत्।
यजमानगृहे देवं सप्तविंशतिविग्रहै: ।। 2.1 ।।
पूजयित्वा जपन्नग्रे 'प्रियतां भगवा' निति।
प्रणम्य देवदेवेशं 'प्रसी' देत्यनुमान्य च ।। 2.2 ।।
वर्णजां कन्यकामेकामलङ्कत्य यथोचितम्।
पायसं प्राशयित्वा तां श्वेतवस्त्रानुलेपनाम् ।। 2.3 ।।
पद्मदीपकरामग्रे गमयेत्सर्वमङ्गलै:।
शाकुनं सूक्तमुच्चार्य स्वस्तिसूक्तं समुच्चरन् ।। 2.4 ।।
आचार्यो यजमानश्च तोयधारापुरस्सरम्।
गत्वा भूमिं समुद्दिष्टामारूढतरुजन्तुभि: ।। 2.5 ।।
गन्धवर्णाकृतिरसैश्शकुनैश्च यथाविधि।
सम्यक्परीक्ष्य पृथिवीं भूसूक्तं भूमिदैवतम् ।। 2.6 ।।
जपन् भूमिं गृहीत्वा तु शोभनां दोषवर्जिताम्।
'अपक्रामन्तु भूतानि देवताश्चासुरादय: ।। 2.7 ।।
विमानार्थं गृहीतेयं भूमिर्विष्णो' रिति ब्रुवन्।
उद्वास्य देवतास्सर्वा भूमिं तत्र समर्चयेत् ।। 2.8 ।।
विमानं शिल्पिना सार्धमग्रमण्डपसंयुतम्।
निश्चित्याऽवरणैर्युक्तं तृणगुल्मानि शोधयेत् ।। 2.9 ।।
आचार्यवरणम्
भूमि: परीक्षिता येन गुरुणा विधिपूर्वकम्।
कर्षणादि प्रतिष्ठान्ते कर्म तेनैव कारयेत् ।। 2.10 ।।
तदभावे तु तत्पुत्रं पौत्रं नप्तारमेव वा।
तथैव भ्रातरं शिष्यं प्रशिष्यं गुरुमेव वा ।। 2.11 ।।
सब्रह्मचारिणं वापि पूर्वाभावे तथोत्तरम्।
तदनुज्ञातमन्यं वा आचार्यार्थं नियोजयेत् ।। 2.12 ।।
अन्यथा चेन्महादोषो राजा राष्ट्रं विनश्यति।
क्षीयन्ते वर्णधर्माश्च जायते वर्णसंकर: ।। 2.13 ।।
अग्नयश्च न सिद्ध्यन्ति स्वाध्यायो न प्रवर्तते।
विपरीतानि चान्यानि भविष्यत्यधरोत्तरम् ।। 2.14 ।।
तस्मात्सर्वप्रत्नेन प्रायश्चित्तं खिलोक्तवत्।
कारयित्वा च तेनैव सर्वकर्माणि कारयेत् ।। 2.15 ।।
सर्वत्र गुरुरित्युक्त: तत्तत्स्थानप्रवर्तक:।
सकथञ्चिदयुक्तश्चेद्मुक्तेनान्येन कारयेत् ।। 2.16 ।।
तत्कर्मणोऽवसाने तु तस्मै दद्‌याच्च दक्षिणाम्।
स्थानाचार्य: प्रधान: स्यात्तन्नियुक्तोऽन्य एव वा ।। 2.17 ।।
आचरेत्सर्वकर्माणि तद्वंशजनितोऽपि वा।
शिल्पिलक्षणम्
शिल्पिनस्त्रिविधा: प्रोक्तास्तत्तत्कर्मोपजीविन: ।। 2.18 ।।
कुलालस्तक्षकश्चैव तथा पारशवस्त्विति।
त्रैवस्तुकानि वेराणि शैलोर्ध्वे चित्रकर्म च ।। 2.19 ।।
सुधाकर्म विमानोर्ध्वे भित्तौ चित्रक्रियादिकम्।
एवं कुलालक: कुर्यान्मठाद्‌याभसकर्म यत् ।। 2.20 ।।
तत्तु पारशव: कुर्यात्तक्षकस्सर्वमेव तत्।
लोहाश्मदारूबेराणि चाष्टबन्धादिकां क्रियाम् ।। 2.21 ।।
ग्रामादिवास्तुविन्यासं वर्णिनां गृहकर्मं च।
प्रासादमण्डपद्वारप्राकाराणां च कल्पनम् ।। 2.22 ।।
आचरेत्तक्षकस्सर्व कुर्युश्शिल्पिन एव तत्।
अन्यथा यदि स ग्रामो राजा राष्ट्रं च नश्यति(1) (1.) आद्यप्रभृति 23. श्लोकाएते आ, कोशसमुदाये न पठ्यन्ते, द्वितीयाध्यायारम्भश्चेत: पश्चात् दृश्यते। ।। 2.23 ।।
कर्षणम्
अत: परं प्रवक्ष्यामि परं कर्षणलक्षणम्।
(उक्तेष्विष्टदिने शुद्धे कर्तुश्चाप्यनुकूलके) ।। 2.24 ।।
षट्स्वाषाढादिमासेषु कर्षणं सम्यगाचरेत्।
युगलाङ्गलक्लृप्त्यर्थमुक्तवृक्षं समाहरेत् ।। 2.25 ।।
संशोध्य वृक्षमूलं च गोमयेनोपलिप्य च।
रुद्रभूतेन्द्रकीनाशान् मातॄस्सोमं च वीरकम् ।। 2.26 ।।
अष्टोपचारैरभ्यर्च्य बलिं दत्वा च तद्वने।
रुद्रेन्द्रयमवृक्षेन्द्रान्वृक्षमूले तथाऽर्चयेत् ।। 2.27 ।।
वनस्पतिभ्य इत्युक्त्वा कुमारीभ्य उदीर्य च।
वृक्षराजेभ्य इत्युक्त्वा परितश्च बलिं ददेत् ।। 2.28 ।।
सर्वकामप्रदेभ्यश्च पश्चाद्धोमं समाचरेत्।
अग्नये वनराजाय सोमायं च (2)यमाय च (2.) जयाय. आ. ।। 2.29 ।।
(3)शाखाय स्थूललाक्षाय (4)व्याधाय मृगरूपिणे।
वनस्पतिभ्य: कुमारीभ्यो वल्लीभ्य: कुसुमाय च (3.) शङ्खय. आ. (4.) वायवे. आ.
।। 2.30 ।।शलाटवे बृहत्त्वचे पुण्यायामृततेजस।
(5)सूर्याय हरिरूपाय श्रृङ्गिणे भूतरूपिणे (5.) सूर्यरूपाय. आ. ।। 2.31 ।।
नागहस्ताय दिव्याय त्रिहस्ताय तथैव च।
विघ्नाय विध्नरूपाय विनायकमुदीर्य च ।। 2.32 ।।
(1)प्रसारिणे मुरुण्डाय (2)न्यर्णायेति समुच्चरन्।
नागेभ्यो भूतराजेभ्यश्चारणेभ्य इति ब्रुवन् (1.) प्रासारिणे. आ. (2.) अग्रये. आ.
।। 2.33 ।।
दिवा नक्तंचेरभ्यश्च (3)संध्याभ्यश्च तथैव च।
सन्ध्याचरेभ्य इत्युक्त्वा अप्सरोभ्यस्तथैव च (3.) सन्धिभ्य. आ. ।। 2.34 ।।
यक्षीभ्यश्च कुमारीभ्योऽध्यासुरीभ्यस्तथैव च।
राक्षसीभ्य: पिशाचेभ्यो वनाय स्थलचारिणे ।। 2.35 ।।
जुहुयाद्वृक्षदेवेभ्य: स्थानदेवेभ्य एव च।
रूपिभ्यो मिथुनेभ्यश्च सुखेभ्यश्च जुहोति च ।। 2.36 ।।
व्याहतीश्च तथा हुत्वा 'निर्दग्ध' मिति चोच्चरन्।
पर्यग्निकरणं कृत्वा वृक्षस्य च पुनर्यतेत् ।। 2.37 ।।
सर्वेश्वराय मातृभ्यो वक्रतुण्डाय मूर्तिभि:।
हुत्वा मातृस्तथा सोमं वक्रतुण्डं च पूजयेत् ।। 2.38 ।।
पुण्याहं वाचयित्वा तु बध्द्वा प्रतिसरं तथा।
रात्रिशेषं ततो नीत्वा प्रातस्स्नात्वा यथाविधि ।। 2.39 ।।
छेदयित्वा तरुं सम्यग्युगादीन्परिकल्पयेत्।
लक्षणं तु युगादीनां खिलोक्तविधिना चरेत् ।। 2.40 ।।
प्राच्यामुदीच्यां वा स्थित्वा प्रागादिषु सुविन्यसेत्।
बलिं दत्वा समाहृत्य गन्धोदैरभिषिच्य च ।। 2.41 ।।
देवदेवं समभ्यर्चेत् सप्तविंशतिविग्रहै:।
चतुर्विशतिमायामं चतुरश्रं सुलक्षणम् ।। 2.42 ।।
षडङ्गुलसमुत्सेधं रत्निमात्रं त्रिमेखलम्।
अन्यत्रापि समुद्दिष्टं पीठमेवं तथार्चने ।। 2.43 ।।
देवेभ्यश्चापि भूतेभ्यो नागयक्षेभ्य एव च।
पिशाचेभ्यर्स्वभूतेभ्यो राक्षसेभ्यस्तथैव च ।। 2.44 ।।
वैरोचनगणेभ्यश्च परितो निक्षिपेद्वलिम्।
मध्ये नागबलिं दत्वा कृत्वा पुण्याहमत्वर: ।। 2.45 ।।
बलीवर्दावलङ्कत्य रूप्यशृङ्गखुरौ शुभौ।
दक्षिणे पूर्वपादे तु बध्नीयात्कौतुकं तयो: ।। 2.46 ।।
रात्रिशेषं निनीयैव प्रात: स्नात्वा विधानत:।
तस्य पश्चिमदेशे तं देवदेवं समर्चयेत् ।। 2.47 ।।
चक्रवीशामितैस्सार्धमभ्यर्च्याऽचमनान्तकै:।
'प्रियतां मेदि' नीत्युक्तवा पञ्चभिर्भूमिदैवतै: ।। 2.48 ।।
प्रणम्य भूमिं देवेशं प्रणम्यैवानुमान्य च।
'नमो वरुण' इत्यद्भि: कृत्वा सीमाविनिर्णयम् ।। 2.49 ।।
'अक्षैर्मादीव्य' इत्युक्त्वा प्रोक्षयेत्कर्षकं पुन:।
दक्षिणे 'त्वं वृषे त्युक्त्वा 'सौरभेये' ति वामत: ।। 2.50 ।।
कुशरज्ज्वा युगे बध्द्वा 'युगं यु' इति ब्रुवन्।
युगे त्नाङ्गलमाबद्ध्य कुशरज्ज्वा स्मरन् हरिम् ।। 2.51 ।।
'षिं गृहणामि' मन्त्रेण गृहणीयादृषिमत्वार:।
'विष्णुर्मा' मुच्चरन् मन्त्रमात्मरक्षां प्रकल्प्य च ।। 2.52 ।।
'येऽस्मिन्देशे' इति जपन् कर्षणं तत्र कारयेत्।
सवर्ववीजानि चाऽहृत्य 'इमे बीजा,' इति स्पृशन् ।। 2.53 ।।
'देवि त्व' यीति मन्त्रेण प्रदक्षिणवशेन तु।
(1)उप्त्वा तु सर्वबीजानि जलसेकं च कारयेत् (1.) क्षिप्त्वा, इ. ।। 2.54 ।।
(2)दक्षिणोक्तविधानेन दद्यादाचार्यदक्षिणाम्।
सद्य:कर्षण्
एवं कर्तुमशक्तश्च सद्य: कुर्यात्त्वरान्वित: (2.) रक्षां सम्यग्विधायैव। इ. ।। 2.55 ।।
भूमिं परीक्ष्य सद्यस्तु कर्षयित्वा यथाविधि।
बीजानि च समाहृत्य ब्राह्मणेभ्य: प्रदाय च ।। 2.56 ।।
तृणपूजलं पलालं वा समास्तीर्य च सर्वत:।
गोगणांस्तत्र चानीय गोगणेभ्यो निवेदयेत् ।। 2.57 ।।
'भुञ्जन्तु देवा' इत्युक्त्वा बलिं तत्र समर्पयेत्।
देवायार्ध्यं निवेद्यैव प्रणम्यैवानुमान्य च ।। 2.58 ।।
पदकत्पनम्
एकाशीतिपदं कृत्वा सम्पूज्य पददेवाता:।
गर्भालयं समुद्दिश्य उपपीठपदं नयेत् ।। 2.59 ।।
नागादि पञ्चभूतान्तं पञ्च पञ्च पदाभिपा:।
प्रागुदक्पञ्चसूत्रस्थास्सन्धिस्था देवता इमा: ।। 2.60 ।।
शेषादीन् बहिरभ्यर्च्य पश्चिमादि वहिर्मुखान्।
कुस्तुरुण्डादय: पुज्या आग्नेयादि प्रदक्षिणम् ।। 2.61 ।।
(प्रागुदग्वेदसूत्रस्था: पदे पूज्या विशेषत:)
किष्किन्धादि हितान्ताश्च मध्ये प्रागादि दिक्ष्वपि।
अङ्कणे तु समभ्यर्च्य सक्त्वपूपैर्बलिं ददेत् ।। 2.62 ।।
पिशाचेभ्यश्च भूतेभ्यो बलिं दत्वा जलान्वितम्।
ब्रह्मपद्मविधिं कृत्वा परीक्ष्य च शुभाशुभे ।। 2.63 ।।
अशुभे शान्तिहोमान्ते शुभे कर्म सामाचेरत्।
ग्रामकल्पनम्
ग्राममानं विनिश्चित्य कृत्वाऽऽयादिपरीक्षणम् ।। 2.64 ।।
प्रागुत्तराननैस्सूत्रैर्दशभिस्सप्तभिर्युतै:।
पदं कृत्वा विधानेन चतुष्षष्टिं चतुर्गुणम् ।। 2.65 ।।
त्यक्त्वा ब्राह्मं च पैशाचं विप्रावासं प्रकल्पयेत्।
ब्राह्मे वायव्यभागे तु प्राङ्गुखं विष्णुमन्दिरम् ।। 2.66 ।।
ईशानानलनीलेषु सभागोष्ठापणान् क्रमात्।
पश्चिमे यदि कुर्याच्चेद्ब्रह्मसूत्रात्तथोत्तरे ।। 2.67 ।।
विसृज्य भागं पैशाचं बहिरन्तरथापि वा।
विमानं प्राङ्मुखं कुर्यादिति पूर्वजशासनम् ।। 2.68 ।।
यदि पैशाचभागस्थं देवदेवस्य मन्दिरम्।
आधिव्याध्यादिभिस्सर्वे पीड्यन्ते वास्तुवासिन: ।। 2.69 ।।
चतुष्षष्टिविभागे तु बहिरावरणे तथा।
भद्रकाळीं हरं चापि शास्तारं बहिरंशके ।। 2.70 ।।
बहिर्मुखान् क्रमात्कुर्यात्सर्वेऽन्ये तद्वहि: स्थिता:।
मानुषेऽभ्यन्तरेऽर्धांशे गृहश्रेणीं प्रकल्प्य च ।। 2.71 ।।
(पैशाचे बहिरर्धे तु गृहवाटीं प्रकल्य च)
पैशाचे बहिरर्धेतु गृहनाडीं प्रकल्पयेत्।
एवं देशं विनिश्चित्य विमानं परिकल्पयेत् ।। 2.72 ।।
इत्यार्षे श्रीवैखानसं भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां
क्रियाधिकारे
कर्षणादिपदविन्यासविधिर्नाम
द्वितीयोऽध्याय:(1) (1. 3 अध्याय: ई.) ।।
श्रीविखनसे नम: ।।
-------