क्रियाधिकारः/प्रथमोऽध्यायः

विकिस्रोतः तः
क्रियाधिकारः
प्रथमोऽध्यायः
[[लेखकः :|]]
द्वितीयोऽध्यायः →


क्रियाधिकार:
प्रथमोऽध्याय:
नारायण: पिता यस्य यस्य माता हरिप्रिया।
भृग्वादिमुनय: शिष्यास्तस्मै विखनसे नम: ।। 1.1 ।।
ऋषय ऊचु:
ऋषिप्रश्नोत्तरम्
आश्रमे सम्यगासीनमृषिं सर्वतितोद्यतम्।
ऋषयोऽभ्यागतास्सर्वे प्रणिपत्येदमब्रुवन् ।। 1.2 ।।
भगवन् केन मार्गेण कं देवं पूजयन्ति वै।
आचक्ष्व सन्तो ब्रह्मर्षे सर्वमेतत्सविस्तरम् ।। 1.3 ।।
भृगुरुवाच
युष्माभि: परिपृष्टं यत्तत्सर्वभृषिसत्तमा:।
वक्ष्यामि सावधानेन शृणुध्वं मत्प्रबोधितम् ।। 1.4 ।।
हृदिस्थितिगतं पीठं चतुरश्रं हिरण्मयम्।
नानामणिगणज्वालादुष्प्रेक्ष्यं शुभमुज्ज्वलम् ।। 1.5 ।।
तस्य मध्यगतं ध्यायेन्नारायणमनामयम्।
शुद्धस्फटिकसङ्काशं शङ्खचक्रधरं परम् ।। 1.6 ।।
आसनाद्युपचाराणि मनसा तस्य भावयेत्।
एषा तु मानसी पूजा बेरपूजा तु वक्ष्यते ।। 1.7 ।।
उक्तप्रमाणप्रतिमां हाटकादिविधिं(1) पराम्।
प्रतिष्ठाप्यार्चयेत्सा तु बेरपूजेति चोदिता(2) (1.) मर्यी आ. (2.) अग्निहोत्रादिहोमेषु सूत्रोक्तेन विधानत:-इत्यधिकं दृश्यते ई. ।। 1.8 ।।
ध्यात्वाऽग्निमण्डलं तस्य ध्यायेन्मध्ये प्रभां शुभाम्।
प्रभामध्यगतं ध्यायेदासीनं वा जनार्दनम् ।। 1.9 ।।
तप्तहाटकसङ्काशं चतुश्श्रृङ्गं द्विशीर्षकम्।
सप्तहस्तं त्रिचरणं दुष्प्रेक्ष्यं सप्तजिह्वकम् ।। 1.10 ।।
स्रुक्स्रुवौ चाक्षमालां च शक्तिं दक्षिणपाणिषु।
चामरं व्यजनं चैव घृतपात्रं च वामत: ।। 1.11 ।।
ध्यात्वा यथोक्तहविषा यजेत्तद्धोमपूजनम्।
यथोपयोगशक्यत्वात्कर्तं पुष्पादिपूजनम् ।। 1.12 ।।
चक्षुष: प्रीतिकरणान्मनसो हृदयस्य च।
(3)प्रीत्या सञ्जायते भक्तिर्भक्तस्य सुलभो हरि: (3.) प्रत्यहं इ. ।। 1.13 ।।
तस्मातत्त्रयाणामेतेषां बेरपूजा विशिष्यते।
बेरपूजाद्वैविध्यम्
गृहार्चा चाऽलयार्चेति बेरपूजा च सा द्विधा ।। 1.14 ।।
बल्युत्सवादिभिर्दिव्यै:(4) पूर्णत्वात्सर्वविग्रहै:।
प्रमीते यजमानेऽपि त्वविच्छिन्नप्रवर्तनात् (4.) विम्बै: ई. ।। 1.15 ।।
साधारणत्वात्सर्वेषां तद्ग्रामादिषु वासिनाम्।
मुख्यमाह पुरा ब्रह्मा बेरपूजनमालये ।। 1.16 ।।
अलयार्चाद्वैविध्यम्
आलयार्चाविधिस्सोऽपि द्विधा विष्णो: प्रकीर्तित:।
वैखानस: पाञ्चरात्रो वैदिकस्तान्त्रि: क्रमात् ।। 1.17 ।।
विधिस्तु वेदमूलश्च दीक्षायुक्तस्तु तान्त्रिक:।
केवलामुष्मिकफलो वेदवैदिकवर्धन: ।। 1.18 ।।
कारयेद्वैदिकेनैव ग्रामादिषु च वास्तुषु।
नदीतीरेऽद्रिशृङ्गे वा वने वाऽन्यत्र निर्जने ।। 1.19 ।।
पूजयेत्तान्त्रिकेणैव ग्रामादौ न कदाचन।
अनुलोमनिवासेषु तान्त्रिकेणैव पूजयेत्। ।। 1.20 ।।
व्रात्यान्तरालप्रभृतिप्रतिलोमनिवासने।
उभाभ्यां नार्चयेद्विष्षुमिति पूर्वजशासनम् ।। 1.21 ।।
आचार्यलक्षणम्
एवं मनसि सञ्जाते यजमानो मुदान्वित:।
वैखानसेन सूत्रेण निषेकादिक्रियान्वितम् ।। 1.22 ।।
विप्रं स्वाध्यायसंयुक्तं वेदतत्त्वार्थदर्शिनम्।
सौम्यं जितेन्द्रियं शुद्धं विष्णवर्चनपरायणम् ।। 1.23 ।।
ऊहापोहविधानेन ध्वस्तसंशयमानसम्।
पत्न्यपत्ययुतं शान्तं स्नानशीलं च धार्मिकम् ।। 1.24 ।।
आहूय देववत्पूज्य सर्वकार्योपदेशकम्।
आचार्य वरयित्वा तु तेनोक्तं सर्वमाचरेत्(1) (1.) इत: परं 'कृत्वा स्वार्थं त्रिधैकांशं कुटुम्बार्थ विशेषत:। द्वाभ्यां इत्यधिकं. इ. कोशे दृश्यते' तत्र प्रथमाध्यायस्य समाप्तिश्च ई. ।। 1.25 ।।
अङ्कुरार्पणम्
तस्मात्तु दिवसात्पूर्वं नवमे वाऽथ सप्तमे।
पञ्चमेऽहनि वा कुर्यात्तृतीये वाङ्कुरार्पणम् ।। 1.26 ।।
अथवा त्वरयायुक्त: कुर्यात्तत्सद्य एव वा।
अमावास्याव्यवहिते कुर्यात्सद्योऽङ्कुरार्पणम् ।। 1.27 ।।
सङ्क्रमव्यवधानेऽपि सद्य एवेति ?केचन।
कर्मणां साधिवासानां सद्यश्चेदङ्कुरार्पणम् ।। 1.28 ।।
आरम्भकालात्पूर्वं तु पूर्वां (1)निश्चित्य कारयेत्।
अथवा स्थापन कालात्पूर्वमेव त्वरान्वित: (1.) निश्येव इ. ।। 1.29 ।।
कृत्वाऽक्षिमोचनं सद्यो जलादिष्वधिवास्य च।
अग्न्याघारादि कर्माणि कृत्वावाऽऽह्य च पूर्ववत् ।। 1.30 ।।
पुण्याहं विधिवत्कृत्वा पूजयेदिति केचन।
बहुक्रियाणामेकाहे त्वेकमेवाङ्कुरार्पणम् ।। 1.31 ।।
(एकाहेऽपि पृथक्कार्यं भिन्नकर्तृककर्मणाम्)
तदर्थं पालिका: कुम्भाञ्छरावानपि चाऽहरेत्।
षोडश द्वादशाऽष्टौ च चतुरश्च पृथक्पृथक् ।। 1.32 ।।
वर्णानां ब्राह्मणादीनां सर्वेषां चतुरोऽथवा।
नव वा पञ्च वैकं वा सद्य: कालाङ्कुरार्पणे ।। 1.33 ।।
दिनसंख्याक्रमात्केचिद्वदन्ति मुनिसत्तमा:।
पूर्वोक्तलक्षणोपेतान्कल्पयित्वा यथाबलम् ।। 1.34 ।।
यजमानगृहे चापि (2)चैशान्येष्वितरेषु वा।
अन्यस्मिन्वा शुचौ देशे (3)गृहे वा ग्रामकर्तृके (2.) चालयेषु ई. (3.) प्रपायां ई.
।। 1.35 ।।
चतुर्दिशं चतुर्हस्तं गोमयेनोपलिप्य च।
प्रागन्तं चोतृतरान्तं च षट्सूत्राणि समर्पयेत् ।। 1.36 ।।
उपपीठे पदं चैकं ब्रह्मपीठाय कल्पयेत्।
चर्यार्थं परितोऽष्टौ च पङ्क्त्यर्थ षोडशेतरे ।। 1.37 ।।
तत्पदान्तर्गतं पङ्क्त्यां ब्रह्मपीठं प्रकल्पयेत्।
शेषादीनां तु पीठानि पङ्क्त्यामेव प्रकल्पयेत् ।। 1.38 ।।
मरीचि: चङ्क्तिबाह्येऽपि तेषां पीठानि चोक्तवान्।
षडङ्गुलसमुत्सेधं षोडशाङ्गुलमायतम् ।। 1.39 ।।
त्रिवेदिसहितं कुर्यात् षण्णां वीठं पृथ्?ाक्पृथक्।
यजमानगृहार्चायां स्थण्डिले वा तथैव च ।। 1.40 ।।
देवदेवं समभ्यर्च्य सप्तविंशतिविग्रहै:(1)।
पादौ प्रक्षाल्य चाचम्य मध्ये ब्रह्माणमर्चयेत् (1.) पङ्क्तिमध्ये तथा पीठे ब्रह्माणमपिपूजयेत्। विनैव देवदेवेशं पूजयेदत्रिणोक्तवत्। इत्यधिकं, ई. ।। 1.41 ।।
प्राग्द्वारादुत्तरे शेषं वक्रतुण्डन्तु दक्षिणे।
दक्षिणद्वारपूर्वे तु गरुडं च समर्चयेत् ।। 1.42 ।।
सुदर्शनं पश्चिमे च ?विधिनैव समर्चयेत्।
षङ्क्तीशं पश्चिमद्वाराद्दक्षिणे च विधानत: ।। 1.43 ।।
उत्तरे भूतभर्तारमर्चयित्वा यथाविधि।
पूर्वस्मिन्नुत्तरद्वारात्सोमं शान्तं समर्चयेत् ।। 1.44 ।।
ऐन्द्रादि च तथैशान्तं जयाद्यप्सरसोऽर्चयेत्।
हविषा च समायुक्तं सर्वेषामुत्तमं पृथक् ।। 1.45 ।।
ब्रह्मादीनां तु षण्णां वै मध्यमं तत्प्रकीर्तितम्।
ब्रहृमणश्च तु शेषाणां बलिरेवाधमं भवेत् ।। 1.46 ।।
(ब्रह्मा सोमश्च विघ्नेश: षङ्क्तीशश्शान्तसोमकौ।
षडेते मध्यमे प्रोक्ता देवा मध्यमपूजने ।।
वाह्येऽष्टाङ्गुलविस्तारे पीठे स्थण्डिल एव वा।
पूर्वोक्तमूर्तिभिर्मध्ये ब्रह्माणं प्राङ्मुखं यजेत् ।।
शोषादींश्च जयादींश्च पूर्वोक्ताभिश्च मूर्तिभि:।
संपूज्य विधिना पश्चान्निवेदनमथाऽचरेत् ।।
हविर्निवेदयेत्तेभ्यस्तदलाभे बलिं ददेत्।
अपनीय तु निर्माल्यं प्रोक्षणै: प्रोक्षयेत्तत: ।।)
मृद्धिर्वा सिकताभिर्वा पालिकादीन्द्रपूरयेत्।
तेषां मध्ये कुशैर्वापि वेष्टयेत्तन्तुनाऽथवा ।। 1.47 ।।
प्राङ्मुख: प्रयतो भूत्वा विन्यसेत्तु क्रमेण वै।
ब्रह्मण: परित: पङ्क्त्यां गायत्रीं वैष्णवीं जपन् ।। 1.48 ।।
चिन्तयेन्मेदिनीं देवीं तां सर्वेषु समर्चयेत्।
(ईशानादिषु कोणेषु पालिकास्थापयेद्बुध:।
द्वारदक्षिणपार्श्वेषु छिद्रकुंभांश्च विन्यसेत् ।।
द्वाराणां वामपार्श्वेषु शरावानथ विन्यसेत्।
प्रधानाभिमुखद्वारं तद्वशात्परिकल्पयेत् ।।
चरस्थिरद्विदेहेषु पालिकादीन् यथाक्रमम्।
मेषादिराशिवशत: स्?थापयेदिति केचन ।।
पालिकादिषु पात्रेषु मेदिनीभभिपूजयेत्।
पुण्याहं स्वस्तिमृद्धिं च वाचयित्वा यथाक्रमम् ।।
प्रोक्षणै: प्रोक्षयेदेष पुण्याहो दैविक:, स्मृत:)।
सौवर्णे राजते पात्रे ताम्रे(1) कांस्यमये तथा (1.) कांस्येऽथ मृण्मये, ई. ।। 1.49 ।।
उद्धृत्य तोयमग्नानि क्षीरप्रक्षालितानि वै।
बीजानि पूरयित्वा तु सोमं तत्र समर्चयेत् ।। 1.50 ।।
तत्काले तूर्यघोषैश्च घोषयित्वा समाहित:।
परिधायाहतं वस्त्रं सोत्तरीयाङ्गुलीयक: ।। 1.51 ।।
आचार्यो यजमानो वा वापयेदङ्कुरान् शुभान्।
'सोमं राजान' मित्युक्त्वा विष्णुसूक्तं च सञ्जपन् ।। 1.52 ।।
स्त्रीशूद्रौ कारयेतां चेत्ताभ्यां वापं न कारयेत्।
वारुणं मन्त्रमुच्चार्य जलसेकं च कारयेत् ।। 1.53 ।।
नववस्त्रेण सञ्छाद्य पुण्याहं वाचयेत्तत:।
जलेन सेचयोन्नित्यं दीपं च परिरक्षयेत् ।। 1.54 ।।
यथाङ्कुरस्सुसंपंन्नस्तथा यत्नेन रक्षयेत्।
श्यामलाश्च तथा रक्ता ये च तिर्यग्गता अपि ।। 1.55 ।।
अङ्कुराश्चाप्ररूढाश्च वर्जनीया: प्रयत्नत:।
श्यामेषु द्रव्यनाश: स्याद्रक्तेषु कलहो भवेत् ।। 1.56 ।।
तिर्यग्गर्तेषु रोगस्स्यादप्ररूढेषु वै मृति:।
शुभं पीतेषु शुक्लेषु ऋजूर्ध्वगतिरोहिषु ।। 1.57 ।।
कर्तु: कारयितुश्चापि भवत्येव न संशय:।
एवमेव क्रमेणैव मङ्गलायाङ्कुरार्पणम् ।। 1.58 ।।
पञ्चमेऽहन्ययुक्ते तु सद्य: कर्ता त्वरान्वित:।
तृतीयेऽहनि वा तद्वदङ्कुरानर्पयेद्बु: ।। 1.59 ।।
अशक्तस्तण्ड्डुलैश्शुद्धै: सद्यश्चैव शुभाङ्कुरै:।
पालिकादीन्प्रपूर्यैव पञ्चभिर्वाऽथ वर्णकै: ।। 1.60 ।।
अलङ्कत्य च पद्माद्यै: पुष्पैर्वाऽऽपूर्य विन्यसेत्।
अङ्कुरोक्तिक्रियास्सर्वास्तैस्तैरेव समाचरेत् ।। 1.61 ।।
अङ्कुराणां तु सर्वेषां चन्द्र: प्रोक्तोऽधिदैवतम्।
नैव प्रीणाति भगवानङ्कुरार्पणमह्रि चेत् ।। 1.62 ।।
तस्मात्सर्वप्रयत्नेन रात्रावेवाङ्कुरार्पणम् ।। 1.63 ।।
(अर्पयेत्तण्डुलान् शुद्धान् सद्य: कालाङ्कुरार्पणे।
गृह्णीयात्पालिकास्तत्र पञ्च सप्त नवापि वा ।।
ब्रह्माणोऽभिमुखे पङ्क्तौ परितो दिक्षु देवता:।
तत्तद्दिगीशानभ्यर्च्य तत्तन्मन्त्रेण चार्पयेत् ।।
एष एव विशेष: स्यादन्यत्सर्वं खिलोक्तवत्।)
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे अग्निध्यानाऽचार्यत्नक्षणाङ्कुरार्पणविधिर्नाम

प्रथमोऽध्याय:(1) (1. 2 अध्याय: ई.) ।।
श्रीविखनसे नम:
-------