क्रियाधिकारः/एकोनत्रिंशोऽध्यायः

विकिस्रोतः तः
← अष्टाविंशोऽध्यायः क्रियाधिकारः
एकोनत्रिंशोऽध्यायः
[[लेखकः :|]]
त्रिंशोऽध्यायः →


एकोनत्रिंशोऽध्याय:
महाशान्तिविधि:
अत: परं प्रवक्ष्यामि महाशान्तिविधिं परम्।
सर्वदोषोपशमनं सर्वव्याधिभयापहम् ।। 29.1 ।।
सर्वाभीष्टप्रदं श्रेष्ठं सर्वाशुभविनाशनम्।
आयुरारोग्यदं कर्तु: शान्तिपुष्टिसुखप्रदम् ।। 29.2 ।।
महादोषेषु सर्वत्र महाशान्तिर्विधीयते।
आलयाभिमुखे कुर्यात्पौण्डरीकं सलक्षणम् ।। 29.3 ।।
दक्षिणस्यामथाग्नेय्यां पचनालय एव वा।
अलङ्कत्य चतुर्दिक्षु पूर्णकुम्भाङ्कुरध्वजै: ।। 29.4 ।।
कदलीक्रमुकैश्चैव मुक्तादामावलम्बनै:।
मासं पक्षञ्च सप्ताहं त्रिदिनन्तु वा ।। 29.5 ।।
एकाहं वाऽथ सङ्कल्प्य दोषाणां गुरुलाघवम्।
ज्ञात्वा तदनुरूपाणि दिनानि जुहुयात्क्रमात् ।। 29.6 ।।
आघारान्ते सुहोतव्ये सूक्ते वैष्णवपौरुषे।
रुद्रसूक्तं ततो हुत्वा धातादीन् जुहुयात्क्रमात् ।। 29.7 ।।
'नमो वाचे' समुच्चार्य 'शन्नो वात' इतीर्य च।
नारायणाय विद्मे' ति तथा षड्भिश्च वैष्णवै: ।। 29.8 ।।
आज्येन साज्यचरुणा समिधा च घृताऽक्तया।
सक्तुलाजितिलापूपै: घृतमिश्रैर्यथाक्रमम् ।। 29.9 ।।
संस्नाप्य कलशैर्देवं समभ्यर्च्य निवेदयेत्।
त्रिकालमुत्तमो होमो रात्रिहीनश्च मध्यम: ।। 29.10 ।।
सायंप्रताश्चे हीनश्चेदधम: परिकीर्तित:।
पूर्वोक्तसर्वद्रव्यौश्चाप्युत्तमे जुहुयाद्बुध: ।। 29.11 ।।
आज्येन साज्यचरुणा मध्यमे जुहुयात्क्रमात्।
अधमे केवलाज्येन प्रतर्मध्याह्र एव वा ।। 29.12 ।।
उत्तमे स्नपनं नित्यं मध्यमे केवलार्चनम्।
अधमे केवलं होम इति प्रोवाच पूर्वज: ।। 29.13 ।।
रक्षेदग्निमविच्छिन्नं यावत्कर्मावसानकम्।
अन्तहोमं समाप्तौ च कृत्वा विप्राश्च भोजयेत् ।। 29.14 ।।
अतिशान्ति:
दद्यादाचार्यपूर्वेभ्यो दक्षिणां देवसन्निधौ।
यद्देवादियुतत्वे तु अतिशान्तिरिति स्मृता ।। 29.15 ।।
अद्‌भतशानित: सामान्यशान्ति:
नवग्रहाधिदैवत्यैर्युक्ता चेदभुताऽह्वया।
सामान्यशान्तिरित्युक्ता युक्ता सा चेज्जयादिभि: ।। 29.16 ।।
उत्पातशान्ति:
द्वादशाष्टाक्षराभ्याञ्च शताहुतिरथापि वा।
उत्पतशान्तिरित्युक्ता तथा विष्णोर्नुकादिभि: ।। 29.17 ।।
शान्ति: महाशान्ति:
अथवा शान्तिरित्युक्ता केवलं वैष्णवं शतम्।
महाशान्तरिति प्रोक्ता यद्देवादिसमन्विता ।। 29.18 ।।
इति षट्च्छान्तय: प्रोक्ता: सर्वदोषोपशोशषणा:।
अल्पदोषे यजेच्छान्तिं सर्वत्रापि च वैष्णवै: ।। 29.19 ।।
मिन्दाहुती च विच्छिन्नं गायत्रीं वैष्णावीं पुन:।
'शन्नो मित्र' इतीत्युक्त्वा तथा विष्णोर्नुकादिभि: ।। 29.20 ।।
अष्ठाशीति:
(1)(अष्टाशीतिं प्रवक्ष्यामि व्श्णिवे इति चोच्चरन्)
विष्णवे स्वस्तिदायेति तथा सर्वेश्वराय च।
विष्णवे सर्वगोप्त्रे च तथा सर्वात्मनेऽपि च (1.) अष्टाशीति प्रवक्षामि अष्टाशीत्याहुतीर्यजेत्। इत्येव मन्त्रप्रयोगक्रम्न दृश्यते आ. कोशेषु. ।।
सर्वदेवात्मने चेति सर्ववेदात्मने तथा।
मुनीनामात्मने चेति योगसन्धारणाय च ।।
तथा सर्वप्रतिष्ठाय विष्णुशब्दादयो दश।
विष्णुशब्देन तत्र स्यात्प्रयुक्तं सर्वमत्र तु ।।
नारायणाय च तथा तदाद्येनात्मने पुन:।
सर्वदेवात्मने तद्वदिन्द्ररूपाय वै तथा ।।
संयमनाधिपतये सम्भोगपतये तथा।
सर्वतृप्तिप्रदायेति (1)अनन्तात्मने च क्रमात् (1.) सर्वानन्दाय ख. ।।
(ब्रह्मेशानात्मने चेति प्रजापय इत्यपि)।
अनन्तशयनायेति दश नारायणादय: ।।
पुण्यनारायणायेति त्रिदशाधिपतये तथा।
(वटपत्रशायिने)(?) चेति तथा वटाक्षवासिने ।।
तथा पादार्चिषे चेति बालरूपाय वै पुन:।
मायारूपिण इत्युक्त्वा प्रबोधिन इति ब्रुवन् ।।
सर्वाधिष्ठानकायेति (2)सर्वप्रवरणाय च।
(3)मूर्धस्थानायेति दश पुण्यनाराणादय: (2.) सर्वप्रकारकाय च ख. (3.) मोक्ष ख. ।।
बालाय बालरूपाय तथा वटपत्रशायिने।
सत्याय सत्यनिष्ठाय तथा सत्यात्मने पुन: ।।
सत्यनित्याय चंत्युक्वा देवदेवमनुस्मरन्।
सर्वे सत्यं हि सत्यस्य सत्ये सत्यं प्रतिष्ठितम् ।।
चतुर्थ्यन्तमनेनैव सर्वलोकप्रवर्तिने।
तथा सत्यात्मदेवाय सत्यमोदाय वै पुन: ।।
सत्यसोपानकायेति देवदेवमनुस्मरन्।
दश त्वं सत्ये सत्यात्मन् सत्यनिष्ठोद्भवाय च ।।
पुरुषाय तथा पुरुषसंस्तुतायेति च क्रमात्।
पुरुषसमधीतायेति पुस्षनिष्दाय वै पुन: ।।
पुरुषात्मने वै पुरुषपुरुषायेति चोच्चरन्।
जगन्मित्राय जगदाधाराय च तत: परम् ।।
जगत्प्रवर्तिने चेति (1)जगद्धेतवे चेत्यपि।
चत्वार: पुरुषायेति विष्णुक्रीडात्मने पुन: (1.) जगद्धिताय ख. ।।
भूमिसङ्कीडात्मन इति जगन्मोदाय वै पुन:।
जगद्धिताय चेत्युक्त्वा तथा निखुर्यपाय च ।।
काय कस्मै कतमस्मै सर्वस्मै विष्णवे तथा।
विष्णवे च तथा ब्रूयात् मन्त्रसन्द्रुहणाय च ।।
ध्रुवरूपिणा इत्युक्त्वा संवृतात्मन इत्यपि।
सम्प्रीतिकरायेति सर्वशुभप्रदाय च ।।
अशुभनाशनायेति शुभसम्बर्हणाय च।
पुण्यायेति ततो हुत्वा पुण्यशब्दादयोऽपरे ।।
बलोर्जिताय हुत्वा तु देवदेवमनुस्मरन्।
तथा जयसमृद्धाय कामान्दजननाय च ।।
सर्वानन्दाय चेत्युक्त्वा समृद्धाय तत: परम्।
श्रीविधानाय चेत्युक्त्वा ब्रह्मसन्द्रुहणाय च ।।
वरस्थानाय चेत्युक्त्वा लोकसमृभावनाय च।
अद्भुताय यजेत्पश्चादनादिनिधनाय च ।।
तथाऽमितमहिम्नेति तथाऽत्यन्तहिताय च।
चतुर्थ्यन्तेन तेनैव सर्वप्रतिष्ठायेति च ।।
सर्वलोकप्रतिष्ठाय सर्वलोकशुभावहाय च।
सर्वातृमन इति प्रोक्ता अष्टादश समीरिता: ।।
विष्णुर्नारायणश्चैव पुण्यनारायणस्तथा।
पुण्यश्चेति चतुर्थ्यन्तान् व्यस्तानेव प्रयोजयेत् ।।
अथवा विष्णुगायत्र्या आष्टाशीत्याहुतीर्यजेत्।
विष्णुगायत्रिया साकं यत्राष्टाशीतिरीरिता ।।
न तत्र विष्णुगायत्र्या त्वष्टाशीत्याहुतीर्यजेत्।
अङ्गहोम:
अङ्गहोमं ततो वक्ष्ये निबोधत तपोधना: ।।
शिरसे च ततोऽक्षिभ्यां कर्णाभ्यामिति चोच्चरन्।
नासिकाभ्यामथौष्ठाभ्यां दन्तेभ्यौ जुहुयाद्बुध: ।।
जिह्वायै कण्ठायोरसे बाहुभ्यामिति च क्रमात्।
कोष्ठाभ्याञ्चैव पाणिभ्यां नखेभ्य उदराय च ।।
कटये च तथोरुभ्यां जङ्खाभृयामिपि हूयते।
लोमभ्यां मकुटायेति शिरश्चक्राय चै पुन: ।।
शङ्खायैव च चक्राय गदायै च तत: परम्।
शार्ङ्गायासय इत्युक्त्वा चाम्बरायेति हूयताम् ।।
भूषणेभ्य: प्रभायै च छत्राय च जुहोति वै।
दद्भ्य:स्वाहादिभिर्मन्त्रैर्हुत्वा तत्तदनुस्मरन् ।।
मौलिमालादिहोम:
मौलिमालायै दिव्याय चोत्तराय तत: ततपरम्।
सर्वोत्तराय सर्वस्मै विष्णवे प्रभविष्णवे ।।
त्वं यज्ञपुरुषायेति प्रणवाय च विष्णवे।
शिरसे जुहुयात्पश्चात्तथैव प्रभविष्णवे ।।
दिव्याय सुवहायेति काय कस्मै तत: परम्।
तमेव विष्णवे चेति निखुर्यपाय चैव हि ।।
ध्रुवस्माय चेत्युक्त्वा ललाटाय च विष्णवे।
भ्रूभ्यामन्तरिक्षायेति सप्राणात्मभूवे तथा ।।
श्रोत्राभ्यां सञ्जुहोत्यन्ते पक्षमभ्यामिति चोच्चरन्।
सञ्जुहोत्यक्ष्यङ्गभ्यश्च अक्षिभ्यामिति दूयते ।।
तारकाभ्यामपाङ्गाभ्यां कुवलयाभ्यां तथैव च।
युगाभ्याञ्च कपोलाभ्यां तत्तदङ्गमनुस्मरन् ।।
जुहोति नासिकायै च पुटाभ्यामिति तृष्णवे (?)।
अण्डाभ्यामिति दन्तेभ्य: कोष्ठाभ्यामपि हूयते ।।
निम्नेभ्यश्चाधारोष्टाय जिह्वायै च तत: परम्।
सुवक्त्रायै च जुहुयात्तालवे विष्णवे पुन: ।।
हनुभ्यां कर्णपालिभ्यां छत्राभ्या कीकसाय च ।।
ग्रीवायै कनकायेति सुप्रग्रीवाय वै तथा।
कण्ठनालाय कण्ठाय कर्णनालाय हूयताम् ।।
द्यौ: शिरसे च हुत्वा तु तथा द्यौरक्षकाय च।
सर्वाधिष्ठानकायेति तथा प्राणाश्रयाय च ।।
केशेभ्यश्शिरसे चेति जुहुयात्पुण्यवासिने।
आहुभ्यो दिक्प्रबन्धेभ्यस्सर्वक्षत्रार्णकाय च ।।
सर्वदेशशरीरेभ्य: सर्वप्राणलयाय च।
सर्वदु:खवियोगेभ्य: ।।
चलेभ्यस्सर्वलोकानां दु:खत्राणेभ्य इत्यपि।
कण्छाय कण्ठनालीभ्य: कन्दाय च तत: परम् ।।
पृष्ठाग्रुलकायैव बाहुभ्योऽष्टाभ्य इत्यपि।
कीकसेभ्य: कोर्परेभ्य कनिष्ठाभ्यस्तथैव च।
सर्वेभ्यश्च नखेभ्यश्च वर्तिनीभ्य इति ब्रुवन्।
जत्रुभ्यां ताट्यदेशाय पार्श्वमूलेभ्य इत्यपि ।।
पार्श्वाभ्यामुरसे हुतृवा भल्लकाय तत: परम्।
उरस्याय शिरस्याय बाहुमुक्ताय हूयाम् ।।
हृदयाय पुण्डरीकाय चित्ताय च तत: परम्।
चित्तेभ्य आकूतायेति आकूतिभ्यश्च हूयताम् ।।
तर्काय तर्कवासिभ्यो मतये प्रबलाय च।
कीकसे साक्षवासाभ्य: (?) सूर्याय विष्णुचक्षुषे ।।
वामाय सोमनेत्राय विष्णवे प्रबुधाय च।
अतलायादिलायेति महाबीजाय महात्मने ।।
आत्मने चेति हुत्वा तु तथा सर्वात्मने बुध:।
सर्वोदानाय लोकानां व्याप्तये तृप्तये तथा ।।
जुहोत्यप्रकृतिरूपाय समानाय यमाय च।
सर्वस्य सामरुपाय जुहुयात्प्राणिबन्धने ।।
तत्तदङ्गमनुस्मृत्य शिरस्तस्तु जुहोति च।
जुहोति रोमकूपेभ्य: आन्त्रायेति तथैव च ।।
आन्त्ररूपाय जुहुयादान्त्रसञ्चारणाय च।
दिवसाय कण्ठनित्याय नित्यबन्धाय वै पुन: ।।
बन्धोब्दन्धनस्पाय स्तनाभ्या मन्दकाय च।
मर्मभ्यश्च प्रमर्मभ्य: पार्श्वस्थधिषणाय च ।।
सम्पत्तिभ्य: कुमारीभ्य: पुण्डरीकाय वै पुन:।
नाभये हृल्लसायेति नासायै चेति हूयताम् ।।
आर्द्राय वर्तितायेति जुहुयात्तमनुस्मरन्।
अनिरुद्धाय दृषते वत्सलायेति हूयताम् ।।
तथा यकृत्प्लीहाभ्याञ्च मुकुन्दाय तथैव च।
न्यस्तायेति वरायेति चोर्वराय तत: परम् ।।
तथैवोदरबन्धाय नाडीभ्यामिति चोच्चरन्।
वासिभ्यश्चैव वस्तुभ्यो वस्तिमुष्काय वै पुन: ।।
प्रजनाय जनितृभ्य: श्रोणीभ्यामिति वै पुन:।
ताटिकायै च वंशाय वंशधारिभ्य एव च ।।
प्रजापतय इत्युक्त्वा विष्णवे चेति हूयताम्।
शुक्राय शुक्रवासिभ्य: ऊरुभ्यामिति चोच्चरन् ।।
सिराभ्यश्चास्थिबन्धेभ्यो मुखेभ्यश्चेति हूयते।
त्वगास्थिभ्यश्च हुत्वा तु जुहुयाच्च तत: परम् ।।
रूप स्पेभ्य इत्युक्त्वा प्रसेभ्य उरसाय च।
रक्ताय रक्तवासिभ्यो मेदसे च तथा पुन: ।।
जीवाय तास्तनञ्चव चास्थिमज्जाय (?) वै पुन:।
जुहुयान्मज्जावासिभ्य उत्तमाङ्गाय वै पुन: ।।
धातवे चैव धातुभ्य: धातुरूपेभ्य इत्यपि।
जुहुयादुपधातुभ्य: पार्श्वत्वच इति ब्रुवन् ।।
सर्वरूपया ग्रीवायै धनदाय धनात्मने।
सर्वेश्वराय यज्ञाय पुरुषायेति हूयताम् ।।
यत्राङ्गहोमो विहितस्त्वक्षयुन्मेषादिकर्मसु।
तत्रैवमेवं जुहुयादिति पूर्वजशासनम् ।।
सर्वस्य साम्यरूपाय स्वाहेत्यादि विवर्जित:।
मध्यमे मौलिमालायै स्वाहादिरहिऽतोऽधम: ।।
अष्टाशीत्यङ्गहोमोक्ते स्वाहान्तैस्तु पृथक्पृथक्।
मौलिमालादिहोमोक्ते स्वाहान्तैस्तु पृथक्पृथक्।
मौलिमालादिहोमञ्च वदन्त्यन्येऽन्यथा बुधा: ।।
भ्रूभ्यामिति समारभ्य जुहुयाद्दोषशान्तये।
इत्यन्तं सर्वसामान्यप्रायश्चित्तमितीरितम् ।।
मौलिमालायै दिव्याय रत्नायाथोत्तराय च।
सर्वौत्तराय सर्वस्मै विष्णवै प्रभविष्णवे ।।
मकुटाय च केशेभ्य उष्णीषाय तथैव च।
मूर्ध्ने मुखललाटाभ्यां श्रोत्राभ्यञ्च ध्रुवोरपि ।।
अपाङ्गाभ्यामथाक्षिभ्यां पक्ष्मभ्यश्चाप्यनन्तरम्।
पताकाभ्यां ज्योतिषे च ज्योतिरूपाय चेति तु ।।
गण्डाभ्याञ्च हनुभ्याञ्च नासिकाभ्यां तथैव।
पुटाभ्यामपि चौष्ठाभ्यां दन्तेभ्यो जुहुयात्तत: ।।
जिह्वायै च सुवक्त्राय चुबुकयाऽधराय च।
गलाय चाथ कण्ठाय ग्रीवायै कीकासय च ।।
जत्रुभ्यो जत्रुरूपेभ्य: अंसाभ्याञ्च तथैव च।
दोषभ्याञ्चैव स्कन्धाभ्यां बाहुभ्यां कूर्पराय च ।।
प्रकोष्ठेभ्यस्तलेभ्यश्च अङ्गुलीभ्यस्तथैव च।
पर्वभ्यश्च नखेभ्यश्च हृदयाय तथैव च ।।
स्तस्नाभ्या़ञ्चैव पार्श्वाभ्यामुदराय च नाभये।
कृकाटिकायै नालीभ्य: वंशश्रेण्यै तथैव च ।।
कटिराय प्रजननाय प्रजात्यै वस्तये तथा।
वस्तिमुष्काय सक्थिभ्यामूरुजानुभ्य एव च ।।
जङ्घाभ्याञ्चैव गुल्फेभ्य: पार्ष्णिपादेभ्य एव च।
पादाङ्गुलिभ्य: पर्वभ्य: नखेभ्यस्सन्धिभ्यस्तथा ।।
सन्धानेध्यस्तु रोमभ्यो रोमकूपेभ्य एव च।
मर्मभ्यो मर्मपालिभ्य: होत्रेभ्य: सिराभ्यस्तथा ।।
त्वग्रक्तमांसमेदोऽस्थिमज्जाशुक्लेभ्य एव च।
शुक्लरूपेभ्य इति च तेजिष्काय च तेजसे ।।
धातुभ्यो धातुरूपेभ्य: वाग्भ्यश्चैवाक्षराय च।
नादेभ्यश्चैव मनसे बुद्धये तदनन्तरम् ।।
अहङकारय चित्ताय स्वाहेति तदनन्तरम्।
हृत्प्राणशब्दपूर्वनतु पुण्डरीकमुदीर्य च ।।
वायुर्जीवश्च जीवात्मा सत्याय समुदीर्य च।
यत्यरूपस्तथा ज्ञान ज्ञानरूपस्तथैव च।
ज्ञेयविज्ञात्रनन्ताश्च आनन्दो व्यक्त एव च।
अव्यक्त: प्राण: प्राणात्माऽपानव्यानावनन्तरम् ।।
उदानश्च समानश्च महते च महात्मने।
आत्माऽनात्मा च विश्वस्मै विश्वात्मा पर एव च ।।
परमात्मा तथा यस्मै तस्मैकस्मै तथैव च।
सर्वस्मै च शिरश्चक्रं चक्रशङ्खौ तथैव च ।।
पादपीठं महाङ्गेभ्य: उपाङ्गेभ्यस्तथैव च।
प्रत्यङ्गेभ्यश्च सर्वेभ्य: पुरुषाय च व्याहृति: ।।
सूक्तपरिभाषा
विष्णोर्नुकादिषण्मन्त्रैर्विष्णुसूक्तमुदाहृतम्।
'जातवेदस' इत्यादि सूक्तं द्रौर्गमुदाहृतम् ।।
'हिरण्यवर्णां हरिणी' मिति श्रीसूक्तमीरितम्।
'भूमिर्भूम्ने' ति भूसूक्तं सर्वलोकशुभावहम् ।।
?'हिरण्यगर्भ' इत्यादि ब्रह्मसूक्तमुदाहृतम्।
'ओमासश्चर्षणी' त्यादि सूक्तं सारस्वतं मतम् ।।
'परिणो रुद्र' इत्युक्त्वा 'स्तुहि श्रुत' मिति ब्रुवन्।
'मीढुष्टम शिवतम: - अर्हन् बिभ' र्षीति च ।।
'त्वमग्ने रुद्र' इत्युक्त्वा 'आ वो राजान' मित्यपि।
एतैरपि च षण्मन्त्रै: रुद्रसूक्तमुदाहृतम् ।।
बलिपीठप्रतिष्ठा
बलिपीठप्रतिष्ठाञ्च प्रवक्ष्यामि समासत:।
तस्योत्सेधं समुद्दिष्टं गर्भागारसमं तथा ।। 29.21 ।।
आयतं विस्तृतं वाऽपि गर्भागारस्य मध्यमे (?)।
उत्सेद्ये दशभागे तु सप्तांशं समुदाहृतम् ।। 29.22 ।।
सप्तविंशतिभागे तु विभक्ते तु समुच्छ्रये।
द्व्यंशकं पादुकं ज्ञेयं जगती चतुरंशकम् ।। 29.23 ।।
त्र्यंशकं कुमुदं ज्ञेयमेकांशं ?पट्टिका भवेत्।
षड्भागंकण्ठमित्याहु: द्व्यंशकं बलकम्पयो: (?) ।। 29.24 ।।
चतुरंशैकपादञ्च अंशं चैवाग्रवर्तिका।
द्व्यंशार्धं पद्मपुष्पन्तु एकार्धं पद्मापुष्पकम् ।। 29.25 ।।
एवं स्यग्विदित्वा तु भागे भागे विनिर्दिशेत्।
त्र्यंशं हस्तप्रमाणेन त्रिहस्तादधिकञ्च वा ।। 29.26 ।।
पञ्चहस्ताधिकं वाऽपि गोपुरात्प्राग्विधीयते।
मध्ये भूतन्तु कर्तव्यं चतुस्तालप्रमाणत: ।। 29.27 ।।
सुखासनमिदं श्रेष्इं परावृत्तन्तु कारयेत्।
यदीच्छेत्स्वामिनं प्रेक्ष्य ग्रामनाशो भविष्यति ।। 29.18 ।।
अथवा कारयेद्विद्वान्‌ कारणांशे तु मध्यमे।
यथान्यायं चतुर्दिक्षु तत्तत् दिक्षु समीक्ष्य वै ।। 29.29 ।।
इत्येवं विधिना कृत्वा प्रतिष्ठां कारयेत्तु वै।
प्रथमावरणादीनां मुखायामं यताक्रमम् ।। 29.30 ।।
चतुर्थांशं विभज्यैव तृतीये प्रथमादिषु।
नाक्रशङ्खध्वजान् यूथनाथपाकोर्जुनानपि ।। 29.31 ।।
चतुर्थावरणञ्चैत्तु तद्द्वितीयतृतीययो:।
यूथनाक्षाक्षहौ चैव स्थापयेदिति केचन ।। 29.32 ।।
गुणावरणमात्रञ्चेत्ततीये प्रथमांशके।
ध्वजं द्वितीये यूथेशमक्षहञ्च प्रकल्पयेत् ।। 29.33 ।।
अन्तर्धारावासानञ्चेत्ततीयांशे विशेषत:।
चक्रशङ्खध्वजांश्चैव भूतेशञ्च प्रकल्पयेत् ।। 29.34 ।।
एकावरमात्रञ्चेदग्रमण्डपपूर्वत:।
चतुर्भागं विभज्यैव तृतीये तु प्रकल्पयेत् ।। 29.35 ।।
अथवा गोपुराद्वाह्ये मुखायामं प्रकल्प्य च।
कल्पयेत्तत्र वा सर्वान् यूथेशं वाऽथ केवलम् ।। 29.36 ।।
वास्तुहोमं ततो हुत्वा पर्यग्निकरणं तथा।
पञ्चगव्यैस्समभ्युक्ष्य कुर्याच्चैवाक्षिमोचनम् ।। 29.37 ।।
गवादीन् दर्शयित्वा तु पञ्चगव्यादिभि: पुन:।
स्नापयित्वाऽधिवास्यैव तत्तन्मन्त्रै: पृथक्पृथक् ।। 29.38 ।।
औपासनाग्निं संङ्कल्प्य तस्याग्रे दक्षिणेऽपि वा।
आघारान्ते तु विधिना कुम्भं संसाध्य पूर्ववत् ।। 29.39 ।।
संस्नाप्य सप्तकलशै: शुद्धोदैरभिषेचयेत्
बध्नीयात्कौतुकञ्चापि प्रदक्षिणवशाद्गले ।। 29.40 ।।
हौत्रं प्रशंस्य चाऽवाह्य निरुप्याज्याहुतीर्यजेत्।
अष्टोत्तरशतं हुत्वा तन्मन्त्रन्तु सवैष्णवम् ।। 29.41 ।।
प्रात: पीठे समावाह्य समभ्यर्च्य निवेदयेत्।
एष एव विशेषस्स्यादन्यत्सर्व़ञ्च पूर्ववत् ।। 29.42 ।।
गरुडप्रतिष्ठा
अत: परं प्रवक्ष्यामि सुपर्णस्थापनं परम्।
स्थानके मूलबेरे तु कुर्यात्स्थानकमेव वा ।। 29.43 ।।
आसने शयने चापि आसीनं स्थानकन्तु वा।
विपरीतं यदि भवेद्राजा राष्ट्रञ्च नश्यत: ।। 29.44 ।।
त्रिषूत्तरेषु रोहिण्यां हस्ते स्वात्यां पुनर्वसौ।
यजमानस्य जन्मर्क्षे राज्ञो नक्षत्र एव वा ।। 29.45 ।।
तस्मात्तु दिवसात्पूर्वमङ्कुरानर्पयेत्तथा।
अङ्करार्पणकादूर्ध्वं द्रव्यं सम्भृत्य पूर्ववत् ।। 29.46 ।।
अक्षिमोचनमुद्दिश्य पूर्वाह्णे होममाचरेत्।
अङ्गहोमञ्च हुत्वा तु मूर्तिहोमं तथा हुनेत् ।। 29.47 ।।
'शतधा' रेति मन्त्रेण 'कदापिसृज' तेति च।
दशवारं ततो हुत्वा ताभ्यां कृत्वाऽक्षिमोचनम् ।। 29.48 ।।
अन्तहोमं ततो हुत्वा भास्करं सम्प्रणम्य च।
पञ्चगव्याधिवासादीन् कुर्यात्तदपराह्णके ।। 29.49 ।।
गोमूत्रे गोमये चैव कुशोदे चाधिवासयेत्।
अथवा कारयेद्विद्वान् पञ्चगव्यस्य कुण्डके ।। 29.50 ।।
प्रतिष्ठादिवासात्पूर्वं रात्रौ होमं समाचरेत्।
भूमियज्ञञ्च कृत्वा तु पर्यग्निञ्चैव कारयेत् ।। 29.51 ।।
शय्यावेदिं प्रकल्प्यैव पूर्वोक्तविधिना पुन:।
वेद्या दक्षिण्पार्श्वे तु दक्षिणाग्निं प्रकलल्पयेत् ।। 29.52 ।।
औपासनाग्निमथवा कारयेदिति केचन।
पुण्याहं वाचयित्वा तु भूमिशुद्धिं समाचरेत् ।। 29.53 ।।
स्ननवेद्यां प्रतिष्ठाप्य कुम्भं संसाध्य पूर्ववत्।
संस्नाप्य सप्तकलशै: प्लोतेन परिमृज्य च ।। 29.54 ।।
वस्त्रादिभिरलङ्कत्य शय्यावेद्यां निवेश्य च।
बद्ध्वा प्रतिसरञ्चैव शयनेषु च शाययेत् ।। 29.55 ।।
ताभ्यामेव तु मन्त्राभ्यां सर्वमेतत्समाचरेत्।
दक्षिणाग्निं परिस्तीर्य तद्दैवत्यं सुहूयताम् ।। 29.56 ।।
होता हौत्रक्रमेणैव तन्मर्त्याऽऽवाह्य हूयताम्।
ततो गरुडमन्त्राभ्यामष्टोत्तरशतं यजेत् ।। 29.57 ।।
सामवेदादिनमन्त्रञ्च यजेद्वैष्णवसंयुतम्।
नृत्तैर्गेयैश्च वाद्यैश्च रात्रिशेषं नयेत्पुन: ।। 29.58 ।।
तत: प्रभाते धर्मात्मा स्नात्वा तु स्थापकैस्सह।
मुहूर्ते समनुप्राप्ते रत्नन्यासं समाचरेत् ।। 29.59 ।।
देवं कुम्भं समादाय प्रविशेदालयं पुन:।
श्वेतवर्णस्य पूर्णे वा कृष्णपार्श्वेऽथवा पुन: ।। 29.60 ।।
प्रथमावरणे वाऽपि द्वितीयावरणेऽपि वा।
मण्डपस्य ततो मध्ये स्थापयित्वा समन्त्रकम् ।। 29.61 ।।
आचार्य पूजयित्वा तु सुवर्णपशुभूमिभि:।
स्थापकान् पूजयेत्तद्वद्वस्त्राभरणकुण्डलै: ।। 29.62 ।।
एवं संस्थापयेद्वीशं श्रद्धाभक्तिसमन्वित:।
सन्ततीनां समृद्धि: स्याद्वाहनानां तथैव च ।। 29.63 ।।
सर्वान् कामानवाप्नोति विष्णुलोकं स गच्छति।
विष्कक्सेनप्रतिष्ठा
अत: परं प्रवक्ष्यामि शान्तस्य स्थापनं परम् ।। 29.64 ।।
(बिम्बं सलक्षणं कृत्वा स्थापनं सम्यंगाचरेत्।
पूर्वोक्तमासनक्षत्रे शुक्लपक्षे शुभे दिने) ।। 29.65 ।।
बिम्बं सलक्षणं कृत्वा कृत्वा शिल्पिविसर्जनम्।
वास्तुहोमाङ्गहोमौ च हुत्वा मन्त्रैश्च भौर्तिकै: ।। 29.66 ।।
विष्वक्सेनस्य मन्त्रौ द्वौ वैष्णवं व्याहृतीर्यजेत्।
कुर्यात्क्रमात्तु मन्त्राभ्यां दक्षिणाद्यक्षिमोचनम् ।। 29.67 ।।
पञ्चगव्याधिवासादि कल्पयेत्तदनुक्रमात्।
तस्यालयस्याभिमुखे यागशालां प्रकल्प्य च ।। 29.68 ।।
शय्यवेदिञ्च तन्मध्ये बिम्बाध्यर्धप्रमाणत:।
कुर्यादौपासनाग्निञ्च तत्प्राच्यामग्र एव वा ।। 29.69 ।।
दक्षिणे स्नपनश्वभ्रं कल्पयित्वा तु पूर्ववत्।
वास्तुहोमं यजेत्कुर्यात्पर्यग्निकरणं तथा ।। 29.70 ।।
पञ्चगव्योक्षणं कृत्वा सायं पूर्वेद्युरेव वा।
अधिवासगतं देवमुद्धृत्य स्नापयेत्तदा ।। 29.71 ।।
कुम्भं संसाध्य विधिन तत्राऽवाह्य समन्त्रकम्।
संस्नाप्य सप्तकलशैरर्चयित्वाऽष्टविग्रहै: ।। 29.72 ।।
तत: कौतुकबन्धान्ते शयने शाययेत्तदा।
हौत्रं प्रशंस्?य चाऽवाह्य निरुप्याऽज्याहुतीर्यजेत् ।। 29.73 ।।
सर्वदेवार्चनं हित्वा वेदाध्ययनमाचरेत्।
विष्वक्सेनस्य मन्त्राभ्यां शतमष्टोत्तरं यजेत् ।। 29.74 ।।
वैष्णवं मूर्तिमन्त्रञ्च (हुत्वा गायत्रिया तथा।
प्रधानहोमं हुत्वा तु) हुत्वा रात्रिं निनीय च ।। 29.75 ।।
प्रातस्संस्थाप्य चाऽवाह्य समभ्यर्च्य निवेदयेत्।
दद्यादाचार्यपूर्वेभ्यो दक्षिणां देवसन्निधौ ।। 29.76 ।।
सर्वेषां परिवाराणां प्रतिष्ठायां विशेषत:।
आलयाभिमुखे तेषां यागशालां प्रकल्प्य च ।। 29.77 ।।
शय्यावेदिञ्च तन्मध्ये तस्याग्रेऽग्निञ्च कल्पयेत्।
एष एव क्रम: प्रोक्तो मन्त्र एव विशिष्यते ।। 29.78 ।।
अष्टोत्तरशतं हुत्वा तत्तन्मन्त्रं सवैष्णवम्।
प्रतिष्ठाप्य समावाह्य नित्यं विधिवदर्चयेत् ।। 29.79 ।।
अनन्तप्रतिष्ठा
अनन्तं सर्वनागानामधिपं चानिरुद्धवत्।
बिम्बं सलक्षणं कृत्वा फणासप्तकसंयुतम् ।। 29.80 ।।
प्रथमावरणे वाऽपि द्वितीयावरणेऽपि वा।
वामलूरुसमीपे वा गोपुराब्दाह्यतोऽपि वा ।। 29.81 ।।
स्थानं सङ्कल्प्य सम्भारान् सम्भृत्यैव तत: परम्।
अङ्कुरार्पणमारभ्य प्रतिष्ठान्तोदिता: क्रिया: ।। 29.82 ।।
शेषदैवत्यमन्त्राभ्यां तत्सूक्तेनाथवा पुन:।
संस्थाप्य सौम्यमार्गेण नित्यं विधिवदर्चयेत् ।। 29.83 ।।
अनन्तो गरुडश्चैव विष्व्क्सेन: पितामह:।
अनादिवैष्णवा: पञ्च मुनिशड्विखना अपि ।। 29.84 ।।
सुपर्णस्य च शान्तस्याप्यनन्तस्य तथैव च।
त्रयाणां स्थापनञ्चोक्तमद्य सङ्क्षेपतो मया ।। 29.85 ।।
विखनस: प्रतिष्ठा
ब्रह्मणश्च त्रिधा प्रोक्तं स्थापनन्तु पृथङ्मया।
गर्भालये च देवस्य पूजकलृवेन सम्मत: ।। 29.86 ।।
त्रिमूर्तिस्थापने चैव द्विमूर्तिस्थापने तथा।
मूर्तिमन्त्रेण सम्प्रोक्तो मण्डलान्तर्गतो विधि:(?) ।। 29.87 ।।
प्राधान्येन तु सुप्रोक्त: पूथगेव प्रतिष्ठितुम्।
अधुना सम्प्रवक्ष्यामि स्थापनं विखनोमुने: ।। 29.88 ।।
देवस्य दक्षिणे भागे श्रियो देव्यास्संमीपत:।
शङ्खचक्रधरं सौम्यं चतुर्भुजधरं तथा ।। 29.89 ।।
त्रिदण्डधारिणं विष्णोरर्चनासक्तमानसम्।
कूर्मपीठे प्रतिष्ठाप्य नित्यं विधिवदर्चयेत् ।। 29.90 ।।
देवदेवप्रतिष्ठावत्सर्वं सम्यक्समाचरेत्।
स्थानके मूलबेरे तु चासने शयनेऽपि वा ।। 29.91 ।।
आसीनमेव सर्वत्र तपोयुक्तं प्रकल्पयेत्।
विपरीतं यदि भवेद्राजराष्ट्रविनाशानम् ।। 29.92 ।।
त्रिषूत्तरेषु रोहिण्या हस्ते स्वात्या पुनर्वसौ।
यजमानस्य नक्षत्रे राज्ञो नक्षत्र एव वा ।। 29.93 ।।
तस्मात्तु दिवसात्पूर्वमङ्कुरानर्पयेत्तथा।
अङ्कुरार्पणकादूर्ध्वं द्रव्यं सम्भृत्य पूर्ववत् ।। 29.94 ।।
अक्षिमोचनमुद्दिश्य पूर्वाहृ होममाचरेत्।
अङ्गहोमञ्च हुत्वा तु मूर्तिहोमस्सुहूयताम् ।। 29.95 ।।
'अतो देवा-इदं विष्णु' रिति हुत्वा सहस्रश:।
कृत्वा ताभ्यामक्षिमोक्षमन्ते होमं यजेब्दुध: ।। 29.96 ।।
अधिवासत्रयं वाऽपि अधिवासचतुष्टयम्।
पूर्वोक्तविधिना कृत्वा बलिं निर्वाप्य पूर्ववत् ।। 29.97 ।।
प्रतिष्ठादिवसात्पूर्वं रात्रौ होमञ्च कारयेत्।
भूमियज्ञञ्च कृत्वा तु पर्यग्निमपि कारयेत् ।। 29.98 ।।
शय्यावेदिं प्रकल्प्यैव पूर्वोक्तविधिना पुन:।
शय्यावेद्या: पूर्वभागे श्रामणाग्निं प्रकल्पयेत् ।। 29.99 ।।
औपासनाग्निमथवा केचिदाहवनीयकम्।
पुण्याहमन्त्रैस्सम्प्रोक्ष्य भूमिशुद्धिमथाचरेत् ।। 29.100 ।।
स्नानवेद्यां प्रतिष्ठाप्य कुम्भं संसाध्य पूर्ववत्।
संस्नाप्य सप्तकलशै: प्लोतेन परिमृज्य च ।। 29.101 ।।
वस्त्रादिभिरलङ्कृत्य शय्यावेद्यां निवेश्य च।
बद्ध्वा प्रतिसरञ्चैव शयनेषु च शाययेत् ।। 29.102 ।।
पूर्वाभ्यामेवमन्त्राभ्यां सर्वमेतत् समाचरेत्।
श्रामणाग्निं परिस्तीर्य वैष्णवञ्च सुहूयताम् ।। 29.103 ।।
होता हौत्रक्रमेण्?ौव तन्मूर्त्याऽऽवाह्य होमयेत्।
पूजकश्रेष्ठरूपत्वे वक्ष्यन्ते मूर्तयोऽधुना ।। 29.104 ।।
त्रिदण्डिनं तपोनिष्ठं पुण्डरीकविलोचनम्।
हरिप्रियं समावाह्य चतुर्भिर्मूर्तिभिर्हुनेत् ।। 29.105 ।।
द्वारपालकरपवे वक्ष्यन्त मूर्तयोऽन्यथा।
पृथक्स्थापनकाले तु देवीसहितमाचरेत् ।। 29.106 ।।
प्रलम्बसूत्रं श्रीवत्सं विनाऽन्यैर्विष्णुवच्चरेत्।
लक्ष्मीनारायणस्येव बिम्बं तत्समुदाहृतम् ।। 29.107 ।।
तस्य पत्नी च विख्याता दिव्याख्या परमर्षिभि:।
विष्णुप्रियसुतञ्चेति विष्वक्सेनसखं तथा ।। 29.108 ।।
कल्पसूत्रकृतञ्चेति श्रामणाग्निप्रियं तथा।
परतत्त्वप्रवक्तारं मूर्तिभि: पञ्चभि: क्रमात् ।। 29.109 ।।
पृथकत्वेन प्रधानत्वे तस्य पत्न्याश्च मूर्तय:।
आदिवैष्णवमन्त्राभ्यां शतमष्टोत्तरं यजेत् ।। 29.110 ।।
'यो वेदादि: परम' इति यजेद्वैष्णवसंयुतम्।
अष्ठोत्तरसहस्रं वा अष्टोत्तरशतन्तु वा ।। 29.111 ।।
नृत्तैर्गेयैश्च वाद्यैश्च रात्रिशेषं नयेद्गुरु:।
अर्चकोत्तमरूपत्वे देवदेवस्य सन्निधौ ।। 29.112 ।।
द्वारपालकरूपत्वे द्वितीयद्वारदक्षिणे।
पृथक्प्रधानरूपत्वे यमाग्न्योरन्तरे तथा ।। 29.113 ।।
शङ्खचक्रधरो वाऽपि अपि ताभ्यां विवर्जित:।
द्वारपालकरूपत्वे स विभु: प्रोच्यते बुधै: ।। 29.114 ।।
शङ्खक्रधरस्साक्षादितरत्र प्रकीर्तित:।
गर्भालये वा बाह्ये वा स्थापने चोत्तरामुख: ।। 29.115 ।।
द्वारस्य दक्षिणे भागे स्थापयेद्देवराणमुखम्।
ध्रुवसूक्तेन संस्थाप्य विष्णुसूक्तेन संस्पृशेत् ।। 29.116 ।।
गोभूसुवर्णदानाद्यै: गुरुं सम्पूज्य भक्ति:।
पूजयेत्स्थापकादींश्च वस्त्राभरणकुण्डलै: ।। 29.117 ।।
गुरूत्तमस्य य: कुर्यात्स्थापनं भक्तिसंयुत:।
वेदानाञ्च समृ?द्धिस्स्यात्समृद्धि: पुण्यकर्मणाम् ।। 29.118 ।।
सर्वान्कामानवाप्यैव पुण्यलोकं स गच्छति।
'अतो देवा-इदं विष्णु' रिति मन्त्रद्वयेन च ।। 29.119 ।।
पूजकत्वे प्रधानत्वे षोडशैरुपचारकै:।
सम्पूज्य विधिवद्विषष्णुं तन्निवेदितवस्तुभि: ।। 29.120 ।।
माल्यैर्गन्धैश्च धूपैश्च दीपैश्च हविरादिभि:।
अर्चयित्वा तु देहान्ते सायुज्यं पदमाप्नुयात् ।। 29.121 ।।
वैखानसस्य नैवैद्यं विष्णुनैवेद्यवच्चरेत्।
द्वारपालप्रतिष्ठायां तद्दैवत्यं जुहोति च ।। 29.122 ।।
द्वारस्य दक्षिणे भागे स्थानकस्सुप्रतिष्ठित:।
'वैखानसाय' मन्त्रश्य तद्दैवत्य: प्रकीर्तित: ।। 29.123 ।।
तिष्ठत्ययं त्रिरूपेण विष्णोराज्ञाविशेषत:।
तत्कथा च निरुक्ताधिकारे प्रोक्ता सुविस्तदा ।। 29.124 ।।
समिधादीनां लक्षणम्
समिधां लक्षणं वक्ष्ये सर्वेषामपि कर्मणाम्।
कण्टकं सुषिरं शुष्कं कृमियुक्तं पिपीलिकम् ।। 29.125 ।।
ह्रस्वं दीर्घं कृश़्चैव स्थूलञ्चैव द्विपर्वकम्।
हीनचर्म तथा दग्धं पुराणञ्च विवर्जयेत् ।। 29.126 ।।
वृक्षे पक्षिगणावासे चैत्यवृक्षे तथैव च।
तथा देवालये चैव श्मशाने चोषरे तथा ।। 29.127 ।।
जीर्णालये तथा मूले सूतक्याशौचिसङ्गते।
मैथुने चैव निद्रायामातुरे च विवर्जयेत् ।। 29.128 ।।
कण्टकं सुषिरञ्चैव प्रोक्तं सर्वविनाशनम्।
शुष्के भ्रातृविनाशस्स्यात्कृमिदष्टे मतिभ्रम: ।। 29.129 ।।
पिपीलिकादौ त्वग्दोष: ह्रस्व: कुक्षिज्वरप्रद:।
दीर्धे च मरणं विन्द्यात्कृशे क्लेशभयावहम् ।। 29.130 ।।
स्थूलं दारिद्र्यदं प्रोक्तं द्विपर्वं पापरोगदम्।
त्वचश्छेदे तु दौर्भाग्यं दग्धञ्चेत्सन्निपातकम् ।। 29.131 ।।
पुराणे पुत्रनाश: स्यात् ज्ञानञ्चापि विनश्यति।
पक्षिदेवालयेत्थञ्चेन्मातापित्रोर्विनाशनम् ।। 29.132 ।।
श्मशानजं कुलं हन्ति ऊषरे राज्यनाशनम्।
जीर्णालयसमीपस्थं शिरोरोगं प्रयच्छति ।। 29.133 ।।
सूतक्याशौचिसंस्पृष्टे भार्यापुत्रविनाशनम्।
मैथुनै स्पृष्यते चेत्तु वृक्षे वै व्याधिपीडनम् ।। 29.134 ।।
निद्रातो निधनं याति चाऽतुरे तस्कराद्भयम्।
एतैर्दोषैर्विमुक्तन्तु सर्वलक्षणसयुतम् ।। 29.135 ।।
पालाशं बैल्वमथ च शमीजं खदिरन्तथा।
अश्वत्थवटवृक्षोत्थं प्लाक्षमौदुम्बरं तथा ।। 29.136 ।।
द्वादशाङ्गुलदीर्घन्तु ततश्शान्?ितकरं विदु:।
त्रयोदशाङ्गुलञ्चैन्द्रं द्विसपताङ्गुलमार्षकम् ।। 29.137 ।।
पञ्चदशाङ्गुलायाममाभिचारिकमुच्यते।
विद्वेषेऽनामिकानाह प्रमाणमिति निंश्यत:' ।। 29.138 ।।
तथाविधा: परिधय उक्तायामसमन्विता:।
नदीतटाकतीरोत्थास्समिधो दोषवर्जिता: ।। 29.139 ।।
साग्रा अगर्भा: दर्भा: स्युरस्थूलकृशवामना:।
षट्त्रिंशदङ्गुला: कूर्चा: परिस्तरणकर्मणि ।। 29.140 ।।
द्वादशाङ्गुलमायामं ?पवित्रं समुदाहृतम्।
हस्तमात्रमित: प्रोक्त: कूर्च: प्रोक्षणकर्मणि ।। 29.141 ।।
ऋत्विजोरप्यभावे तु कल्पने ब्रह्मसोमयो:।
अरत्निमात्रमायामं कूर्चं न्यस्येतु पार्श्वयो: ।। 29.142 ।।
सर्वेषामपि कूर्चानामग्रन्तु चतुरङ्गुलम्।
ग्रन्थिस्तु द्व्यङ्गुला प्रोक्ता शेषं लम्बं प्रकल्पयेत् ।। 29.143 ।।
(वत्सजानुसमाकारो वेद: प्रोदेशसम्मित:।
निर्मितश्शतदर्भैश्च शोधनार्थमथाध्वरे) ।। 29.144 ।।
द्वाभ्यामगर्भदर्भाभ्यां परित्रं परिकल्पयेत्।
चतुरङ्गुलं भवेदग्रं ग्रन्थिरेकाङ्गुला भवेत् ।। 29.145 ।।
(1)द्व्यङ्गुलं मूलमित्युक्तमेवं कुर्याद्याथाविधि।
सन्न्यस्यानामिकाङ्गुल्यो: सर्वकर्माणि कारयेत् (1.) त्र्यङ्गुलं रज्जुवलयमेवं कृत्वा यथाविधि. ख. ।। 29.146 ।।
अपवित्रकर: किञ्चन्नाचरेदिति शासनम् ।। 29.146 ।।
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे महाशान्तिविधानबलिपीठप्रतिष्ठादिविधिर्नाम
एकोनत्रिंशोऽध्याय:।
------