क्रियाधिकारः/एकत्रिंशोऽध्यायः

विकिस्रोतः तः
← त्रिंशोऽध्यायः क्रियाधिकारः
एकत्रिंशोऽध्यायः
[[लेखकः :|]]
द्वात्रिंशोऽध्यायः →


एकत्रिंशोऽध्याय:
सामान्य प्रायश्चित्तम्
अत: परं प्रवक्ष्यामि सर्वसामान्यनिष्कृतिम्।
अशक्यं विधिवत्कर्तुं ब्रह्माद्यैरपि पूजनम् ।। 31.1 ।।
किं वा तत्र मनुष्याणामव्य?वस्थितचेतसाम्।
विषयासक्तचित्तानामिन्द्रियाहृतचेतसाम् ।। 31.2 ।।
अज्ञातानाञ्च दोषाणामर्चनादिषु कर्मसु।
ज्ञात्वा चानादृतानाञ्च दोषाणामर्चनादिषु कर्मसु।
ज्ञात्वा चानादृतानाञ्च मोहाल्लोभात्प्रमादत: ।। 31.3 ।।
तत्तद्दोषोपशान्त्यर्थं कुर्यात्सामान्यनिष्कृतिम्।
तत्तत्सन्ध्यावसाने च विष्णुसूक्तेन वैष्णवै: ।। 31.4 ।।
सूक्तेन पौरुषेणापि विष्णुगायत्रिया तथा।
द्वादशाष्टाक्षराभ्याञ्च 'नमो ब्रह्मण' इत्यपि ।। 31.5 ।।
पुष्पाणि पादयोर्दत्वा 'क्षम' स्वेति प्रसादयेत्।
रात्रिपूजावसाने तु सूक्तेनैकाक्षरादिना ।। 31.6 ।।
नारायणानुवाकेन स्तुत्वा पुष्पाञ्जलिं ददेत्।
मासावसाने कुर्याच्चेद्दवादश्यां श्रवणे तथा ।। 31.7 ।।
तस्मात्तु दिवसात्पूर्वमङ्कुरार्पणमाचरेत्।
देवेशं पूर्वरात्रौ तु समभ्यर्च्य विशेषत: ।। 31.8 ।।
हविर्नि?वेदयित्वा तु बद्धा प्रतिसरं तथा।
शाययित्वाऽथ देवेशं प्रात: स्नात्वा यथाविधि ।। 31.9 ।।
प्रातस्सन्ध्यावसाने तु कृत्वा ग्रामप्रदक्षिणम्।
स्थापयित्वा तु देवेशं तत: स्नपनमण्डपे ।। 31.10 ।।
स्नापयित्वा तु कलशैश्चत्वारिंशद्भिरष्टभि:।
पङ्कजं शालिभि: कुर्यात्साष्टपर्णं सकर्णिकम् ।। 31.11 ।।
तस्मिन् देवं समारोप्य पूजयेदासनादिभि:।
महाहवि: प्रभूतं वा यथाशक्ति निवेदयेत् ।। 31.12 ।।
पानीयाचमनं दत्वा मुखवासं निवेदयेत्।
तत्काले चैव मूर्त्यर्चां पूर्ववत्कारयेद्बुध: ।। 31.13 ।।
परिषिच्य च नित्याग्निमतो देवादिवैष्णवै:।
पिरुषेण च सूक्तेन तथा विष्णोर्नुकादिना ।। 31.14 ।।
जयादिभिश्च कूष्माण्डै: परिषन्मूर्तिभिस्तथा।
आज्येन साज्यचरुणां व्याहृत्यन्तं ततो यजेत् ।। 31.15 ।।
द्वादशाष्टाक्षराभ्याञ्च शतमष्टोत्तरं यजेत्।
पूर्वोक्तैरेवमन्त्रैस्तु दत्वा पुष्पाञ्जलिं तथा ।। 31.16 ।।
जीवस्थाने प्रतिष्ठाप्य 'क्षम' स्वेति प्रणम्य च।
दद्यादाचार्यपूर्वेभ्यो दक्षिणां देवसन्निधौ ।। 31.17 ।।
संवत्सरे तु यन्यूंनं नित्ये नैमित्तिकेऽर्चने।
तत्सर्वदोषशान्त्यर्थं मार्गशीर्षे तु मासि वै ।। 31.18 ।।
द्वादश्यां शुक्लपक्षे तु कुर्यात्पूर्वोक्तमर्चनम्।
संवत्सराप्तदोषाणां शान्तये चाथ वौजसे ।। 31.19 ।।
श्रवणद्वादशीयोगे मासि भाद्रपदे तथा।
पवित्रारोपणं केचिदिच्छन्ति मुनिसत्तमा: ।। 31.20 ।।
पवित्रारोपणनिमित्तम्
अथात: सम्प्रवक्ष्यामि पवित्रारोपणं हरे:।
नित्ये नैमित्तिके वाऽपि तथा संवत्सरार्चने ।। 31.21 ।।
ज्ञनतोऽज्ञानतो वाऽपि ये दोऽषास्सम्भवन्ति वै।
पवित्रारोपणेनैव ते शाम्यन्ति न संशय: ।। 31.22 ।।
सर्वदोषोपशमनं सर्वकामसमृद्धिदम्।
आयुरारोग्यदं कर्तु: सर्वाध्वरुलावहम् ।। 31.23 ।।
पवित्रारोपणं विष्णो: कारयेत्सर्वशान्तये।
मार्गशीर्षाख्यमासे तु शुक्लपक्षे विशेषत: ।। 31.24 ।।
काल:
द्वादश्यां कृष्णपक्षे वा नक्षत्रे श्रवणेऽथवा।
दक्षिणायनमासेषु (1)विष्णुपञ्चदिने त?था (1.) द्वाश्यां श्रवणेऽवा आ ।। 31.25 ।।
कवेराश्वयुजे मासि चाश्वयुज्यां समाचरेत्।
कृष्णाष्टमीचतुर्दयो: शम्भोर्मासेषु षट्सु च ।। 31.26 ।।
द्वादश्यां भास्करस्योक्तं षष्ठ्यां स्कन्दस्य कीर्त्यते।
कार्तिके मासि दुर्गाया: नवम्यां कृत्तिकासु च ।। 31.27 ।।
पूर्वपक्षेऽथवा कृष्णे श्रीदेव्या: पञ्चमीतिथौ।
अथवोत्तरुल्गुन्यौ: पवित्रारोपणं चरेत् ।। 31.28 ।।
तस्मात्तु दिवसात्पूर्वं नवमे वाऽथ सप्तमे।
पञ्चमेऽहनि वा कुर्यात्तृतीये वाऽङ्कुरार्पणम् ।। 31.29 ।।
अङ्कुरार्पणकादूर्ध्वं द्रव्याण्यपि समाहरेत्।
पवित्रमण्डपम्
पवित्रमण्डपनं कुर्याद्देवाग्रे वाऽथ दक्षिणे ।। 31.30 ।।
स्नपनालयेऽथवा तत्र स्थानं कृत्वा यथाविधि।
तोरणै: पूर्णकुम्भैश्च कदलीक्रमुकध्वजै: ।। 31.31 ।।
चतुद्वरिष्वलङ्कृत्य स्तम्भयोरुभयोरपि।
वितानैश्च पताकाभिस्तरङ्गै: स्तम्भपवेष्टनै: ।। 31.32 ।।
मुक्तादामावलम्बैश्च पुष्पैर्वा दर्भमालया।
किङ्किणीजालकैर्हैमै: कल्पवृक्षैस्सरत्नकै: ।। 31.33 ।।
अलङ्कत्यान्तरं सर्वं सर्वं दीपानारोपयेद्वहून्।
गोमयेनोपलिप्यैव पञ्चवरलङ्कतम् ।। 31.34 ।।
चतुर्दिशं चतुर्हस्तं त्रिहस्तं वाऽस्य मध्यमे।
गृहीत्वा प्रागुदक्सूत्रैरुपपीठपदे कृते ।। 31.35 ।।
मेर्वादिकल्पनम्
तन्मध्ये मेरुरेकस्स्याद्धस्तमात्रसंमुच्छ्रय:।
तत्तुरीयांशहीनास्तत्परितोऽष्टौ कुलाचला: ।। 31.36 ।।
त?त्?ित्रभागैकहीनास्तु परितस्तस्य षोडश।
इन्द्रादीनां तथाऽष्टानां शिवादीनां पदानि वै ।। 31.37 ।।
चतुर्भिर्दशाभि: सूत्रै: बहि: पङ्क्तिं चतुर्दिशम्।
सागरा: सप्त चैतुषु द्वीपा: शाकदायश्च षट् ।। 31.38 ।।
तत्र मेरु: सुवर्णाभ: सितपीतासितारुण:।
हिमाचलादयो द्वन्द्वास्तथाऽष्टौ कुलपर्वता: ।। 31.39 ।।
श्वेतपीतासितश्यामरक्तनीलसितारुणा:।
तद्वहि: षोउशपदे कल्पनीया: प्रयत्नत: ।। 31.40 ।।
जम्बूद्वीपादिकं ध्यात्वा तद्वहिर्लवणार्णवम्।
सस्यश्यामनिभं कुर्याच्छाकद्वीपं बहिस्तथा ।। 31.41 ।।
श्वेतं क्षीरार्णवं बाह्मे कुशद्वीपं ततो बहि:।
कहिर्घृतार्णवं नीलं क्रौञ्चद्वीपं तथैव च ।। 31.42 ।।
दधितोयनिधिश्शुक्ल: शाल्मलीद्वीपसंयुत:।
मध्वर्णव: पिशङ्गाऽभो गोमेदद्वीपसंयुत: ।। 31.43 ।।
इक्षुसारार्णव: केचिच्छ्वेत: पुष्करसंयुत:।
शुद्धतोयार्णवो रक्तो लोकालोकाचलस्तथा ।। 31.44 ।।
एवं भूमण्डलं कृत्वा वर्णैर्धातुविकारजै:।
पौष्पै: परागैरथवा पत्रचूर्णैरथापि वा ।। 31.45 ।।
तत्तद्वर्णयुतान् कृत्वा सर्वानेतानसङ्करम्।
जपेदुपोष्य पूर्वेद्यर्वेदान् त्रिषवणाप्लुत: ।। 31.46 ।।
पवित्रद्रव्यम्
निष्काहीनसुवर्णेन ध्रुवादीनां पृथक्पृथक्।
देव्योस्तदर्धमानेन तथा परिषदामपि ।। 31.47 ।।
छन्नगुल्फतलञ्चैकं सूत्रं विष्णो: प्रकल्पयेत्।
तद्बुह्य (?) सूत्रमित्युक्तं तदसाधारणं हरे: ।। 31.48 ।।
अशक्तस्तान्तवं वाऽथ सूत्रं कृत्वा समारचरेत्।
तान्तवं यदि कुर्वी त्रिगुणीकृत्य तत्पुन: ।। 31.59 ।।
पवित्रनिर्माणप्रकार:
प्राङ्मुखौ द्वौ तु तिष्ठन्तावेकस्त्वभिमुखस्तयो:।
जपन्वै विष्णुगायत्रीं दक्षिणोर्ध्वन्तु वर्धयेत् ।। 31.50 ।।
तत्पुनस्त्रिगुणीकृत्य वामोर्ध्व वर्धयेत्पुन:।
शुचौ देशे च सन्न्यस्य तस्योपरि मृदं तथा ।। 31.51 ।।
सन्न्यस्य हस्तौ सन्ताड्य त्रिगुणीकृत्य कल्पयेत्।
यज्ञोपवीतमित्युक्तं ग्रन्थिसूत्रमथोच्यते ।। 31.52 ।।
अष्टोत्तरसहस्रेण तदर्धे न शतेन च।
मूर्तीनां पुरुषादीनां तदर्धेनैव कल्पयेत् ।। 31.53 ।।
देव्योश्च परिवाराणां तदर्धेनैव कल्पयेत्।
गुल्फान्तं वाऽथ जान्वन्तूर्वन्तञ्चोत्तमादिषु ।। 31.54 ।।
अयुग्मां कलयेद्ग्रन्थिं पञ्चवर्णोक्ततन्तुभि:।
एतत्सर्वं दिवा कृत्वा सायं सन्ध्यामुपास्य च ।। 31.55 ।।
द्रव्यन्यास:
त्रिलोकीमण्डपं कृत्वा तद्द्रव्यन्यासमाचरेत्।
पवित्राणि च सर्वाणि मेरुश्रृङ्गोपरि न्यसेत् ।। 31.56 ।।
अष्टोपचारद्रव्याणि न्यसेदष्टकुलाचले।
मङ्गलानि न्यसेदष्टलोकपालपदाष्टके ।। 31.57 ।।
प्लोतवस्त्रोत्तरीयादीन् धातूनाभरणान्यपि।
हवि: पानीय ।। 31.58 ।।
पुरुषादिपवित्राणि प्रागादिषु कुलाद्रिषु ।। 31.59 ।।
कोणेषु कपिलादीनामाग्नेयादिषु विन्यसेत्।
तद्बुहि षोडशांशेषु सूत्रं परिषदामपि ।। 31.60 ।।
तत्तदुक्तेषु शैलेषु नववस्त्रोपरि न्यसेत्।
सागरेषु च सर्वेषु तत्तद्द्रव्यसुपूरितान् ।। 31.61 ।।
प्रत्येकमष्टौ कलशान् सन्न्यसेत्सूत्रवेष्टितान्।
आढकाहीनधान्येषु पृथग्वस्त्रोत्तरच्छदान् ।। 31.62 ।।
तदुपस्नानकलशान् बहिर्द्वीपेषु सन्न्यसेत्।
चक्रवालाचलाद्वाह्ये प्राच्यां वीशं समर्चयेत् ।। 31.63 ।।
दक्षिणे वक्रखङ्गौ च शऱञ्चैव समर्चयेत्।
पङ्क्तीशं पश्चिमेऽभ्यर्च्य वामे चैव विशेषत: ।। 31.64 ।।
दक्षिणे चक्रखङ्गौ च शरञ्चैव समर्चयेत्।
पङ्क्तीशं पश्चिमेऽभ्यर्च्य वामे चैव विशेषत: ।। 31.64 ।।
शङ्खखेटकशार्ङ्गाणि तथा कौमोदकीमपि।
छत्रखमरयुग्मञ्च दर्पणञ्च ध्वजं तथा ।। 31.65 ।।
ऐशान्यादिषु कोणेषु सन्न्यसेत्तानसङ्करम्।
उत्सवोपक्रम:
रात्रिपूजावसाने तु स्नापनञ्चौत्सवन्तु वा ।। 31.66 ।।
'परं रं' हेति मन्त्रेण पीठादादाय चात्वर:।
स्वस्तिसूक्तं जपित्वा तु सर्वलङ्कारसंयुतम् ।। 31.67 ।।
मण्डलात्पश्चिमे पीठे स्थापयित्वाऽष्टविग्रहै:।
समभ्यर्च्य निवेद्यैव बध्द्वा प्रतिसरं तथा ।। 31.68 ।।
पूर्ववच्छाययेद्देवं वेदानध्यापयेत्क्रमात्।
द्रव्याधिदेवानभ्यर्च्य विधानैश्च विधायक: ।। 31.69 ।।
कल्पयेन्मण्डलात्प्राच्यां पौण्डरीकं सलक्षणम्।
होमप्रकार:
तत्र नित्याग्निमाधाय परिषिच्य च पावकम् ।। 31.70 ।।
जुहुयाद्वैष्णवैर्मन्त्रैराज्येन चरुणा तथा।
हौत्रं प्रशंस्य चाऽवाह्य देवानभ्यर्च्य पूर्ववत् ।। 31.71 ।।
निरुप्याज्याहुतीर्हुत्वा परितस्तान्त्समर्चयेत्।
वैष्णवं विष्णुसूक्तञ्च पौरुषं सूक्तमेव च ।। 31.72 ।।
जुहुयाच्छ्रीमहीसूक्तं पञ्चवारुणसंयुतम्।
जयाद्यैरपि हुत्वा तु यद्देवादींस्तथैव च ।। 31.73 ।।
सहस्रमाहुतीनाञ्च सर्वदैवत्यमेव च।
मिन्दाहुती च विच्छिन्नं पद्महोमं तत: परम् ।। 31.74 ।।
पारामात्मिकसंयुकृतमीङ्कारादींस्तथैव च।
रात्रिसूक्तञ्च जुहुयात्सूक्तं सारस्वतं तथा ।। 31.75 ।।
'हिरण्यगर्भ' इत्यादि ब्रह्मसूक्तं तथैव च।
रुद्रमन्त्रद्वयेनापि विश्वजित्सूक्तसंयुतम् ।। 31.76 ।।
'नमो वाचे' समुच्चार्यं 'शन्नो वात' इतीर्य च।
देवदेवं स्मरन्नेव रात्रौ होमं समाप्य च ।। 31.77 ।।
प्रात: स्नात्वाऽथ कृत्यानि यथाविधि समाचरेत्।
देवेदवं समुद्धृत्य निर्माल्यमपि शोधयेत् ।। 31.78 ।।
ऐशान्यां मण्डलाच्छ्रभ्रे देवं संस्थाप्य पूर्ववत्।
स्नपनम्
अष्टोपचारैरभ्यर्च्य स्नापयेल्लवणादिभि: (?) ।। 31.79 ।।
'इषे त्वोर्जे' त्वेति जपन् स्नापयेत्सर्ववस्तुभि:।
पुरुषसूक्तं समुच्चार्य शुद्धोदैरभिषेचयेत् ।। 31.80 ।।
पुन: प्लोतेन मृज्याथ स्थापयेत्पूर्वविष्टरे।
अन्त: स्नानादिकं सर्वमेकबेरे समाचरेत् ।। 31.81 ।।
वस्त्रोत्तरीयाभरणै धातुभिश्च यथोचितम्।
पूर्वमन्त्रैरलङ्कत्य पूजयित्वाऽष्टविग्रहै: ।। 31.82 ।।
नारायणानुवाकेन कृत्वा सूत्राभिमर्शनम्।
पवित्रारोपणम्
कर्पूराद्यैश्च गन्धैश्च वासितञ्च परीमलम् ।। 31.83 ।।
पूर्वीक्तेनैव मन्त्रेण दद्याद्देवस्य भक्तित:।
मूर्तीनां पुरुषादीनां पृथक् दद्यात्तदुत्तमम् ।। 31.84 ।।
पवित्रसङ्ख्या ?
विष्णोरेकं तथा तेषामेकमेकन्तु मध्यमम्।
सर्वेषामेकसूत्रञ्चेदधमं परिचक्षते ।। 31.85 ।।
ग्रन्थिसूत्रं निवीतञ्च दद्याद्देवस्य भक्ति:।
ध्रुवादीनाञ्च सर्वेषामेवं सूत्रञ्च सन्ददेत् ।। 31.86 ।।
स्त्रीदेवतानां सर्वासां दद्यात्सूत्रं निवीतकम्।
एवं देयन्तु सर्वेषाु शङ्खवाद्यपुरस्सरम् ।। 31.87 ।।
अष्टोपचौरर्देवेशं समभ्यर्च्य यथाविधि।
हवींषि पायसादीनि प्रभूतञ्च निवेदयेत् ।। 31.88 ।।
पानीयाचमनं दत्वा ताम्बूलं घनसंयुतम्।
कुर्यात्पुष्पाञ्जलिं स्तोत्रैर्नमेत्पञ्चाङ्गकं गुरु: ।। 31.89 ।।
सर्वालङ्कारसंयंक्तं ग्राममालयमेव वा।
प्रदक्षिणं शनै: कृत्वा जीवस्थाने निवेशयेत् ।। 31.90 ।।
दद्यादाचार्यपूर्वेभ्यो दक्षिणां देवसन्निधौ।
मध्यमे तु प्रकुर्वीत त्रिलोकीमण्डलं विना ।। 31.91 ।।
घान्यपीठे पवित्राणि नववस्त्रोपरि न्यसेत्।
नित्याग्निकुण्डे जुहुयात्पौण्डरीकं विनाऽनिलम् ।। 31.92 ।।
पवित्रारोपण फलश्रुति:
स्नपनं शुद्धतोयेन केवलन्त्वधमे भवेत्।
एवं य: कुरुते भक्त्या पवित्रारोपणं हरे: ।। 31.93 ।।
सर्वाभोष्टमवाप्नोति सर्वदानफलं लभेत्।
सर्वपापविनिर्मुक्त: कीर्तिमान् लभते श्रियम् ।। 31.94 ।।
संवत्सरार्चनफलं लब्ध्वा सायुज्यमाप्नुयात्।
देवदेवोपयुक्तं तत्सूत्रं मर्त्यो बिभर्ति य: ।। 31.95 ।।
अश्वमेधायुतफलं सम्प्राप्नोति न शंसय:।
गृहार्चना यदि भवेद्विशेषे होमकर्मणि ।। 31.96 ।।
विनैव सर्वदैवत्यं पारमात्मिकमेव च।
ईङ्कारा?दीन्विना सर्वान् यजेदौपासनानले ।। 31.97 ।।
ब्रह्मादीनान्तु देवानां तत्तन्मन्त्रं शताष्टकम्।
जयांदीश्चैव कूष्माण्डान् पञ्चवारुणमेव च ।। 31.98 ।।
मिन्दाहुती च विच्छिन्नं जुहुयाद्व्याहृतीरपि।
एतदेव विधानं स्यादन्यत्सर्वञ्च पूर्ववत् ।। 31.99 ।।
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे पवित्रारापेपणविधिर्नाम एकत्रिंशोऽध्याय:।
------------