कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५)/द्वादशः सर्गः(सैनापत्यवर्णनः)

विकिस्रोतः तः
← एकादशः सर्गः(कुमारोत्पत्तिः) कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५)
द्वादशः सर्गः(सैनापत्यवर्णनः)
कालिदासः
त्रयोदशः सर्गः(सैनापत्यभिषेकः)  →

द्वादशः सर्गः ।


 अथ प्रपेदे त्रिदशैरशेषैः क्रूरासुरोपप्लवदुःखितात्मा ।
 पुलोमपुत्रीदयितोऽधकारिं पत्रीव तृष्णातुरितः पयोदम् ॥१॥

 अथेति ॥ अथानन्तरं क्रूरस्तीव्रो योऽसुरस्तारकसंज्ञकम्तस्य तत्कर्तृको य उपप्लव उपद्रवः स्वस्थानोच्चाटनादिकस्तेन दुःखितः क्लिष्ट आत्मा यस्य तथाभूता पुलोमपुत्र्याः शच्या दयितः प्रिय इन्द्रोऽशेषैः समस्तैस्त्रिदशैरात्मभृत्यभूतवृन्दारकैः सह तृष्णातुरितस्तृपष्णया तृषया कर्त्र्या आतुरित आतुरीकृतः । 'तत्करोति(ग० २०४ ) इति णिचि कृते 'णाविष्टवत्-' इति टिलोपः । ततः कर्तरि क्तः। पत्री चातकः पयोदमिव । अन्धकारिं हरं प्रपेदे प्राप । अत्र पूर्णोपमालंकारः। सर्गेऽस्मिन्वृत्तमुपजातिः ॥ १॥

 दृप्तारितारिसंत्रासखिलीकृतात्स कथंचिदम्भोदविहारमार्गात् ।
 अवातताराभिगिरिं गिरीशगौरीपदन्यासविशुद्धमिन्द्रः॥२॥

 दृप्तेति ॥ स इन्द्रः । दृप्तोऽभिमानी योऽरिस्तारकस्तस्माद्यः संत्रासो भयं तेन खिलीकृताद्दुरवगाह्यमानीकृतादम्भोदानां मेधानां विहारो यत्र स चासौ मार्गश्च,आकाशमित्यर्थः । तस्मात् । गिरीशसहिता या गौरी भवानी तस्याः पदे चरणे तयोर्नासो निधानं तेन विशुद्ध पवित्रं गिरिं कैलासमभि संमुखं कथंचित्केनापि प्रकारेण, कष्टेनेत्यर्थः । अवाततारोत्ततार । गिरीशगौरीति गिरीशस्याभ्यर्हितवादहचोऽपि पूर्वनिपात इति वा ॥ २ ॥

 संक्रन्दनः स्यन्दनतोऽवतीर्य मेघात्मनो मातलिदत्तहस्तः ।
 पिनाकिनोऽथालयमुच्चचाल शुचा पिपासाकुलितो यथाम्भः ॥३॥

 संक्रन्दन इति ॥ अथानन्तरं संक्रन्दन इन्दः । 'संक्रन्दनो दुश्यवनः' इत्यमरः । मातलिना सारथिना दत्त आश्रयीकरणार्थमग्रेकृतो हस्तो यस्मै सः, अवलम्बितमातलिहस्तः सन्नित्यर्थः । मेधात्मनो मेघस्वरूपधारिणः, मेघरूपा-

पाठा०-१ उपद्रव. २ पक्षीव तृष्णाव्यथितः; तृष्णातुरश्चातकवत्. ३ दृप्तासुरत्रास. ४ गिरीशम्.

५ पिनाकिरम्यालयम्. ६ पिपासाकुलवज्जल्लौघम्.

. दित्यर्थः । स्यन्दनतो रथात् । पञ्चम्यास्तसिल । अवतीर्योत्तीर्य । शुचौ ग्रीष्मे पिपासया तृष्णया, तृषेति यावत् । आकुलित आतुरः पुरुषोऽम्भो यथा जलमिव पिनाकिनो हरस्यालयं निलयमुच्चचाल, उद्दिश्य चलति स्मेत्यर्थः । “निकाय्यनिलयालयाः' इत्यमरः । पिपासेति 'म प्रत्ययात्' (पा. ३।३।१०२) इत्यकारप्रत्यये टाप् । अत्रापि पूर्णोपमालंकारः। सामान्यधर्मस्त्वाकुलितत्वमित्याकुलितत्वे निमित्तभूतो पिपासोपप्लवौ । अनयोर्बिम्बप्रतिबिम्बभावेन

सादृश्यम् ॥ ३ ॥

 इतस्ततोऽथं प्रतिबिम्बभाजं विलोकमानः स्फटिकाद्रिभूमौ ।
 आत्मानमप्येकमनेकधा स व्रजन्विभोरास्पदमाससाद ॥ ४ ॥

 इतस्तत इति ॥ अथानन्तरं व्रजन्गच्छन्स इन्द्रः स्फटिकाद्रिः कैलासस्तस्य भूमौ पृथिव्यामितस्ततो यत्र तत्र प्रतिबिम्बभाजं प्रतिबिम्बितमेकमप्यात्मानं शरीरमनेकधाऽनेकसंख्यं विलोकमानः पश्यन्सन् । विभोर्महेश्वरस्यास्पदं स्थानमाससाद प्राप ॥४॥

 विचित्रचञ्चन्मणिभङ्गिसङ्गं सौवर्णदण्डं दधतातिचण्डम् ।
 स नन्दिनाधिष्ठितमध्यतिष्ठत्सौधाङ्गणद्वारमनङ्गशत्रोः ॥ ५॥

 विचित्रमिति ॥ स इन्द्रः विचित्रा अनेकवर्णाश्चञ्चन्तो दीप्यमाना ये मणयो रत्नानि तेषां तत्कर्मीका या भङ्गयो रचनाविशेषामस्तेषां सङ्गः संबन्धो यस्य, अनेकवर्णमणिखचितमित्यर्थः । तथाऽतिचण्डमतिभीषणं सौवर्णदण्डं सुवर्णमयवेत्रं दधता बिभ्रता नन्दिना गणेनाधिष्ठितं द्वारपालतयाऽधिश्रितमनङ्गशत्रोः शिवस्य सौधस्य राजसदनसंबन्धिनोऽङ्गणस्याजिरस्य । 'अङ्गणं चत्वराजिरे' इत्यमरः । द्वारं प्रतीहारम् । 'स्त्री द्वार्द्वारं प्रतीहारः' इत्यमरः । अध्यतिष्ठदधितस्थौ ।

'अधिशीङ्स्थासाम्-' (पा. १।४।४६ ) इति कर्मत्वम् । अन्तःप्रवेशे भगवदाज्ञानुपालनं

कुर्वन्द्वार एव तस्थावित्यर्थः ॥ ५

 ततः स कक्षाहितहेमदण्डो नन्दी सुरेन्द्रं प्रतिपद्य सद्यः ।
 प्रतोषयामास सुगौरवेण गत्वा शशंस स्वयमीश्वरस्य ॥६॥

 तत इति ॥ ततोऽनन्तरं स नन्दी गणः सुरेन्द्रमिन्द्रं सद्य भाशु प्रतिपद्य

पाठा०-१ अपि. २ सङ्गि. ३स्वकक्षा. ४ स गौरवेण. ५ सदोमण्डलम्. समीपं प्राप्य सुतरां गौरवेणादरेण स्वागतादिना प्रतोषयामास संतोषितवान् । अथ च स्वयं गत्वा कक्षायां हर्म्यप्रकोष्टे । 'कक्षा प्रकोष्ठे हार्म्यादेः काञ्च्यां मध्ये- भबन्धने' इत्यमरः । आहितः स्थापितो हेमदण्डः सुवर्णवेत्रमं येन तथोक्तः सन् । ईश्वरस्य, ईश्वरमित्यर्थः । संबन्धविवक्षायां षष्टी । शशंस कथयामास, 'ससुरो महेन्द्र आगतः' इति निवेदितवानित्यर्थः ॥ ६ ॥

 भूसंज्ञयानेन कृताभ्यनुज्ञः सुरेश्वरं तं जगदीश्वरेण ।
 प्रवेशयामास सुरैः पुरोगः समं स नन्दी सदनं सदस्य ॥७॥

 भूसंज्ञयेति ॥ अनेन जगतामीश्वरेण महेश्वरेण भ्रूसंज्ञया, भृकुटीचमत्कृति- संकेतेनेत्यर्थः । कृताभ्यनुज्ञः सुरेन्द्रागमनार्थंं कृतानुशासनः स नन्दी गणः पुरोगोऽग्रगामी सन् । तं सुरेश्वरमिन्द्रं सच्छोभनमस्य महेश्वरस्य सदनं गृहं सुरैः समं प्रवेशयामास, प्रवेशितवानित्यर्थः ॥ ७ ॥

 स चण्डिभृङ्गिप्रमुखैर्गरिष्ठेगणैरनेकैर्विविधस्वरूपैः ।
 अधिष्ठितं संसदि रत्नमय्यां सहस्रनेत्रः शिवमालुलोके ॥८॥

 स इति ॥ स सहस्रनेत्र इन्द्रो गरिष्ठॅरतिशयेन गुरुभिः । “प्रियस्थिर(पा. ६।४।१५७ ) इत्यादिना 'गुरु'शब्दस्य गरादेशः । अनेकैर्बहुभिर्विविधस्वरूपैर्नानाकृतिभिश्चण्डिभृङ्गिप्रमुखैर्गणै रत्नमय्यां रत्नप्रचुरायाम् । प्राचुर्ये मयट् । 'टिड्डा-' ('पा. ४।१।१५) इति ङीप् । संसदि सभायामधिष्टितमुपविष्टं शिवमालुलोके ददर्श । इह 'अधिशीङ्' (पा. ११४।४६ ) इत्याधारस्य कर्मत्वप्रसङ्गो दुर्निवारः । अत एव रत्नमयीं सभा तामिति प्रतिष्ठितमिति वा पठनीयम् । यथास्थितविन्यासे दूषणोद्धारं सुधियो विभावयन्त्विति ॥ ८ ॥

 अथ त्रयोदशभिर्महेश्वरं विशिनष्टि कपर्दमित्यादिभिः

 कपर्दमुद्बद्धमहीनमूर्धरत्नांशुभिर्भासुरमुल्लसद्भिः ।
 दधानमुच्चैस्तरमिधातोः सुमेरुशृङ्गस्य समत्वमाप्तम् ॥९॥

 तत्र कपर्दमिति ॥ किंभूतं शिवम् ? उद्बद्धं भुजंगमरज्जुभिर्दृढीकृतमुल्लसद्भिः

पाठा०-१ तेन. २ हरस्य. ३ अधिष्ठितायां यदि. ४ रत्नवत्याम्. ५ सहस्रलोकः, ६ कंदर्पम्.

७ ऊर्ध्वस्थमहाहि; उद्बन्धमहाहि.

शोभमानैरत एवाहीनामिनाः स्वामिनस्तेषां वासुकिप्रभृतिमहासर्पाणां मूर्धसु शिरःसु यानि रत्नानि मणयस्तेषामंशुभिर्मयूखैर्भासुरं दीप्यमानम् । 'भञ्जभास(पा. ३।२११६१ ) इति घुरच् । उच्चस्तरं महान्तं कपर्दं जटाजूटं दधानं बिभ्रतम् । 'कपर्दोऽस्य जटाजूटः' इत्यमरः । अत एव पुनः किंभूतम् ? इद्धाः प्रवृद्धा धातवो गैरिकादयो यत्र तथाभूतं यत्सुमेरोः स्वर्णर्णाद्रेः शृङ्गं तस्य समत्वं सादृश्यमाप्तं प्राप्तम् ॥ ९॥

 विभ्राणमुत्तुङ्गतरङ्गमालां गङ्गां जटाजूटतट भजन्तीम् ।
 गौरीं तदुत्सङ्गजुषं हसन्तीमिव स्वफेनैः शरदभ्रशुभॅः ॥१०॥

 विभ्राणमिति ॥ पुनः किंभूतम् ? उत्तुङ्गोन्नतगामिनी । उन्लवनरीतिगामिनीत्यर्थः । तथाभूता तरङ्गमाला कल्लोलपङ्क्तिर्यस्यास्तां जटाजूटस्य कपर्दस्य तटं समीपभागं भजन्तीम् , तत्र स्थितामित्यर्थः । तथा शरदभ्रवच्छरत्कालिकमेघवच्छुम्रॅः विशदैः स्वफेनैस्तस्य हरस्योत्सङ्गं जुषते सेवते ताम् । हराङ्कस्थितामित्यर्थः । गौरीं पार्वतीं हसन्तीमिवोपहास्यं कुर्वतीमिव । सापत्नयप्रयुक्तमनःसंतापं हास्येन स्फुटीकुर्वाणामिवेत्युत्प्रेक्षा । गङ्गां बिभ्राणं दधानम् ॥ १० ॥

 गङ्गातरङ्गप्रतिविम्बितैः स्वॅर्बहूभवन्तं शिरसा सुधांशुम् ।
 चलन्मरीचिप्रचयॅस्तुपारगौरेर्हिमद्योतितमुद्वहन्तम् ।। ११ ।।

 गङ्गेति ॥ पुनः किंभूतम् ? गङ्गातरङ्गेषु जाह्नवीकल्लोलेषु प्रतिविम्बितैः स्वैरात्मभिः । शरीरैरिति यावत् । बहूभवन्तमनेकीभवन्तं सुधांशुं चन्द्रं शिरसा मूर्ध्नोद्वहन्तं दधानम् । अत एव पुनः किंभूतम् ? तुषारवत्तुहिनवद्गौरैः सितैः । 'गौरोऽरुगे सिते पीते' इति विश्वः । चलन्तः प्रसरन्तो ये मरीचिप्रचयाः किरणसंघातास्तैर्हिमद्योतितम् । द्योतते शोभते इति स द्योती, शोभावानित्यर्थः । तस्य भावो द्योतिता । द्युतिरित्यर्थः । हिमवद्धिमसंघातवद्दयोतिता द्युतिर्यस्य तम् । पूर्वं धवलाङ्गमप्यनेकचन्द्रशोभाभिरधिकधवलीभूतमित्यर्थः ॥ ११ ॥

 भालस्थले लोचनमेधमानधामाधरीभूतरवीन्दुनेत्रम् ।
 युगान्तकालोचितहव्यवाहं मीनध्वजप्लोषणमादधानम् ॥१२॥

पाठा०–१ कपाल. २ तलम्. ३ तरङ्गैः. ४ तैः. ५ बभ्रूभवन्तम्. ६ तुषारगौरैदिग्द्योतितम्. ७ एधमानम्.  भालस्थल इति ॥ भालस्थले ललाटदेश एधमानं वर्धमानं यद्धाम तेजस्तेन निमित्तेनाधरीभूते परीभावमुपागते रवीन्दू एव नेत्रे यस्मात् , ताभ्यामधिकतेजस्कमित्यर्थः । यद्वा,-एधमानधाम अधरीभूतं चेति पदद्वयम् । तत्रैवं व्याख्येयम् एधमानं वर्धमानं धाम तेजो यस्य वर्धिष्णुतेजस्कमित्यर्थः । तथोन्नतानतस्थानभेदेनाधरीभूते भालस्थनेत्रापेक्षया नीचैर्भूते रवीन्दू एव नेत्रे यस्य। तथा युगान्तकाले प्रलयकाल उचितं परिचितं हव्यवाहमग्निरूपम् । प्रलयकालिकानलरूपमित्यर्थः । अत एव मीनध्वजस्य कामस्य प्लोषणं दाहकम् । 'प्लुष दाहे', 'कृत्यल्युटो बहुलम्' (पा. ३१११३ ) इति कर्तरि ल्युट् । एवंभूतं लोचनमादधानम् , बिभ्राणमित्यर्थः ॥ १२॥

 महार्हरत्नाञ्चितयोरुदारं स्फुरत्प्रभामण्डलयोः समन्तात् ।
 कर्णस्थिताभ्यां शशिभास्कराभ्यामुपासितं कुण्डलयोश्छलेन॥१३।।

 महेति ॥ पुनः किंभूतम् ? महार्हाणि बहुमूल्यानि यानि रत्नानि मणयम्तैरणण्जञ्चितयोः खचितयोरत एव समन्तात्सर्वत उदारमधिकं यथा स्यात्तथा स्फुरत्प्रसरत्प्रभामण्डलं कान्तिवितानं ययोः । तथाभूतयोः कुण्डलयोः कर्णभूषणयोश्छलेन कैतवेन कर्णयोः श्रवणयोः स्थिताभ्यामुपविष्टाभ्यां शशिभास्कराभ्यां चन्द्रसूर्याभ्यामुपासितं सेवितम् । कुण्डलविषये कैतवात्सूर्याचन्द्रमसोरारोष्यमाणत्वादृप्यरूपकं कैतवापहृतिश्चेत्युभयोः संसृष्टिः ॥ १३ ॥

 स्वबद्धया कण्ठिकयेव नीलमाणिक्यमय्या कुतुकेन गौर्याः ।
 नीलस्य कण्ठस्य परिस्फुरन्त्या कान्त्या महत्या सुविराजमानम् १४

 स्वबद्धयेति ॥ पुनः किंभूतम् ? परिस्फुरन्त्या परितः प्रसरन्त्या नीलस्य श्यामस्य कण्ठस्यात्मगलस्य महत्या कान्त्या प्रभया सुतरां विराजमानं शोभमानम् । कयेवेत्युत्प्रेक्षते-कुतुकेन कौतुकेन स्वस्मिन्नात्मीयकण्ठे बद्धया निहितया नीलमाणिक्यमय्या नीलरत्नविशेषप्रचुरया गौर्याः कण्ठिकयेव कण्ठभूषयेव । 'कण्ठिका कण्ठभूषणम्' इति मेदिनी ॥ १४ ॥

पाठा०-१ उदार. २ सुबुद्धया. ३ गौर्या. ४ च विराजमानम्.

१७ कु. सं.

 कालार्दितानां त्रिदशासुराणां चितारजोभिः परिपाण्डुराङ्गम् ।
 महन्महेभाजिनमुद्गताभ्रप्रालेयशैलश्रियमुद्वहन्तम् ।। १५ ॥

 कालेति ॥ पुनः किंभूतम् ? कालेनावसानकालिकमृत्युनार्दितानां पीडितानाम् , मृतानामिति यावत् । त्रिदशासुराणां देवदैत्यानां चिताया मृतमण्डपस्यन रजोभिर्भस्मभिः परितः पाण्डुरं शुभ्रमङ्गं यस्य, विहितमृतमण्डपभस्मोद्धूलनमित्यर्थः । इह देवानाममरत्वाभावो दुर्धटः । तत्र ज्ञानाभावेन निहितपदस्य कवेः प्रमाद इत्याहुः । केचित्पुनः 'मनुजासुराणाम्' इति पाठान्तरं कल्पयन्ति । अथ यद्यपि कालार्दितानामिति विशेषणमुभयविशेष्यान्वयित्वेन द्वितीयविशेष्ये विवक्षितमप्यकालार्दितत्वविहशेषणस्य व्यभिचारनियमेन नियमनान्निषिद्धं भवति, तथापि प्रथमविशेप्ये लोकोपकारकतापक्षेऽपि व्यभिचारितार्थसंभवेन विशेषणानुपयोगासंभवप्रयुक्तप्रधानभूतद्वितीयविशेष्यसंबन्धेन प्रथमविशेष्यान्वयित्वनिरासः । एवं चोपकार्यमनुजसहचरितत्वेन लोकोपकारकतापक्षावलम्बेन च विवक्षितार्थस्याविवक्षितत्वात् । संहारकतापक्षे तु प्रायो गतिरन्वेषणीयेत्यलम् । तथा महत्परिणाहि मटेभस्य महतो गजस्याजिनं चर्म परिदधानमिति पूर्वेण संबन्धः । अत एवोद्गतमुदितमभ्रं मेघो यत्र स चासौ प्रालेयशैलो हिमवांस्तस्य श्रियं शोभामुद्वहन्तं दधानम् । निदर्शनालंकारः ॥ १५ ॥

 पाणिस्थितब्रह्मकपालपात्रं वैकुण्ठभाजापि निषेव्यमाणम् ।
 नरास्थिखण्डाभरणं रणान्तमूलं त्रिशूलं कलयन्तमुच्चैः ।। १६ ॥

 पाणीति ॥ पुनः किंभूतम् ? पाणौ स्थितं ब्रह्मकपालमेव पात्रं यस्य पाणिना ब्रह्मकरोटीपात्रं बिभ्राणमित्यर्थः । पुनः किंभूतम् ? वैकुण्ठभाजापि हरिणापि निषेव्यमाणम् । सेवनमत्र कादाचित्कं नत्विदानींतनमेव त्रयाणामभेदस्यैवेष्टार्थकरत्वात् । एकैव मूर्तिरिति सप्तमसर्गोक्तेरिति भावः । हरापेक्षया हरेरपि लघुत्वसंभावनया संभवत्येव कदाचित्सेवनम् । तथा नराणामस्थिखण्डान्येवाभरणानि यस्य, हिंसाकालसंल्लग्नस्वशूलत्रितयास्थिकमित्यर्थः ।

तथा रणे योऽन्तो रिपूणा-

पाठा०-१ परिपाण्डुरागम्. २ उन्नत. ३ वैकुण्ठकङ्कालकरालकायम्. ४ सुरास्थिकण्ठाभरणम् ; सुरास्थिस्वण्डाभरणम्. मवसानं तस्य, मूलं कारणम् । 'मूलं कारणमूल्ययोः' इति मेदिनी। उच्चैर्महत्रिशूलमायुधविशेषं कलयन्तं दधानम् ॥ १६ ॥

 पुरातनीं ब्रह्मकपालमालां कण्ठे वहन्तं पुनराश्वसन्तीम् ।
 उद्गीतवेदां मुकुटेन्दुवर्षत्सुधाभरौघाप्लवलब्धसंज्ञाम् ।। १७ ॥

 पुरातनीमिति ॥ पुनः किंभूतम् ? मुकुटे य इन्दुश्चन्द्रस्तस्माद्वर्षन्गलन् यः सुधाभरौघोऽमृतसमूहप्रवाहस्तत्र य आप्लवः स्नानं तेन निमित्तेन लब्धसंज्ञां प्राप्तचेतनामत एवाश्वसन्तीमुजीवन्तीम् । अत एव पुनर्भूयोऽप्युद्गीतवेदां पठितश्रुतिकाम् , ब्रह्मत्वादिति भावः । पुरातनी प्राक्तनीम् । 'सायंचिरम्(पा. ४।३।२३ ) इत्यादिना पुराव्ययाट्ट्युतुटौ । टिल्वाङीप् । ब्रह्मकपालानां मालां स्रजं कण्ठे गले वहन्तम् , दधानमित्यर्थः ॥ १७ ॥

 सलीलमङ्कस्थितया गिरीन्द्रपुत्र्या नवाष्टापदवैल्लिभासा ।
 विराजमानं शरदभ्रखण्डं परिस्फुरन्त्याचिररोचिषेव ॥ १८ ॥

 सलीलमिति । पुनः किंभूतम् ? नवं यदष्टापदं हेम । 'हेमन्यष्टापदं वरे' इति मेदिनी । तस्य वली लता। 'वल्ली नु व्रततिर्लता' इत्यमरः । प्रकृत्या तु वल्लीशदस्य ह्रस्वत्वमेव । 'कृदिकारादक्तिनः' (ग० ५० ) इति दीर्घत्वम् । तस्या भा इव भा यस्याः, तद्वच्छोभमानयेत्यर्थः । तथा सलीलं सक्रीडमङ्कस्थितयाङ्कमारूढया गिरीन्द्रपुत्र्या हिमालय न्यया परितः स्फुरन्त्या प्रप्तरत्या चिररोचिषा चलप्रभया विद्युता शरदभ्रस्य शरत्कालिकमेघस्य खण्डं शकलमिव विराजमानं शोभमानम् । महेश्वरस्य शुभ्रत्वं भस्मोद्धूलनादिति विवेचनीयम् । खण्डौपम्यं च शुभ्रत्वमात्रतात्पर्येण न विरुध्यते ॥ १८ ॥

 दृप्तान्धकमाणहरं पिनाकं महासुरस्त्रीविधवत्वहेतुम् ।
 करेण गृह्णन्तमगृह्यमन्यैः पुरा स्मरप्लोषणकेलिकारम् ॥ १९॥

 दृप्तेति ॥ दृप्तोऽभिमानी योऽन्धकोऽन्धकासुरस्तस्य प्राणानां हरमपहारकम् , तद्धननसाधनमित्यर्थः । तथा महासुरास्त्रिपुरादयस्तेषां याः स्त्रियस्तासां विधवत्वं

पाठा०-१ उद्गीर्णवेदाम् ; उदीर्णवेदाम्. २ सुधाघसंप्लावन. ३ तुल्यभासा. ४ गजासुर. ५ विधवात्वहेतुम्. ६ असह्यशूलम्. ७ सुर. वैधव्यम् , मृतभर्तृकत्वमिति यावत् । तस्य हेतुं कारणम् , महासुरविनाशकमित्यर्थः । तथा पुरा पूर्वं स्मरस्य कामस्य प्लोषणं दाहं केल्यानायासेन करोतीति तथा । अन्यैः शिवातिरिक्तैरगृह्यं ग्रहीतुमशक्यं पिनाकं धनुः करेण पाणिना गृह्णन्तं दधानम् ॥ १९ ॥

 भद्रासनं काञ्चनपादपीठं महार्हमाणिक्यविभङ्गिचित्रम् ।
 अधिष्ठितं चन्द्रमरीचिगौरैरुद्वीज्यमानं चमरैर्गणाभ्याम् ॥ २० ॥

 भद्रासनमिति ॥ महार्हाणां बहुमूल्यानां माणिक्यानां विभङ्गिभी रचनाभिश्चित्रं विचित्रम् । भद्रं शुभमासनं पट्टादिनिर्मितं यत्र तादृशम् । बध्नन्तमिति पदमध्याहार्य भद्रासनमासनविशेषमिति केचिद्व्याचक्षते, तत्त्वध्याहारदोषाद्योगाभ्याससमयाभावेन तदसंभवाच्चोपेक्षणीयमिति । काञ्चनपादपीठं सौवर्णसिंहासनमधिष्ठितम्, तत्रोपविष्टमित्यर्थः । 'अधिशीस्थासाम्-' (पा. ११४।४६ ) इति कर्मत्वम् । पुनश्च । चन्द्रमरीचिवद्गौरॅर्विशदैश्चमरैः कृत्वा गणाभ्यां कर्तृभ्यामुद्वीज्यमानं प्रेङ्ख्यमानम् । कर्तृद्वित्वे चमरबहुत्वं प्रतिक्षणनूतनग्रहणात्संगमनीयम् २०

 शस्त्रास्त्रविद्याभ्यसनैकसक्ते सविस्मयैरेत्य गणैः सुदृष्टे ।
 नीराज्यमाने स्फटिकाचलेन सानन्दनिर्दिष्टदृशं कुमारे ॥ २१ ॥

 शस्त्रास्त्रेति ॥ शस्त्राणि धनुरादीनि, अस्त्राणि मोहनादीनि, तान्येव विद्यास्तासामभ्यसन एवैकं केवलं सक्तेऽनुरक्ते । तथा गणैः प्रमथप्रभृतिभिरेत्य तत्समीपं प्राप्य सविस्मयैः साश्चर्यॅः सद्भिः सुतरां दृष्टे, साभिलाषमवलोकित इत्यर्थः । तथा स्फटिकाचलेन कैलासेन, जङ्गमात्मकेन सतेति शेषः । नीराज्यमाने, आर्तिक्येनेति शेषः । एवंभूते कुमारे पुत्रे सानन्दं सामोदं निर्दिष्टा सन्निहिता दृग्दृष्टिर्येन तम् , सानन्दतया कुमारमवलोकयन्तमित्यर्थः ॥ २१ ॥

 तथाविधं शैलसुताधिनाथं पुलोमपुत्रीदयितो निरीक्ष्य ।
 आसीत्क्षणं क्षोभपरो नु कस्य मनो न हि क्षुभ्यति धामधाम्नि ॥२२॥

 तथाविधमिति ॥ पुलोमपुत्री पुलोमजा, शचीति यावत् । 'पुलोमजा शची-

पाठा०-१ महार्घ्यम्. २ अवसक्ते; एकसक्तैः. ३ सुदृष्टम्. ४ संवीज्यमाने. ५ अम्बिकयाञ्चलेन. ६ अथ कस्य; अत्र कस्य; अन्तकस्य. न्द्राणी' इत्यमरः । तस्या दयितः प्रियः पुरंदरः । तथाविधं पूर्वोक्तविशेषणविशिष्टं शैलसुतायाः पार्वत्या अधिनाथं महेश्वरं निरीक्ष्य क्षणं मुहूर्त क्षोभे चित्तसंचलने पर आसक्तः संचलनेन व्याकुल आसीत् । ननु महेश्वरदर्शनेन कथं व्याकुल आसी- दित्यर्थान्तरं न्यस्यति हि यतः धामधाम्नि तेजोराशौ कस्य मनश्चेतो न क्षुभ्यति क्षोभं प्राप्नोति ? अपि तु सर्वस्यापीत्यर्थः ॥ २२ ॥

 विकस्वराम्भोजवनश्रिया तं दृशां सहस्रेण निरीक्षमाणः ।
 रोमालिभिः स्वर्गपतिर्बभासे पुष्पोत्कराकीर्ण इवाम्रशाखी ॥२३॥

 विकस्वरेति ॥ स्वर्गपतिर्महेन्द्रः । विकस्वराणां प्रफुल्लानामम्भोजानां कम- लानां वनस्य श्रीरिव श्रीः शोभा यस्य तथाभूतेन दृशां नेत्राणां सहस्रेण तं महेश्वरं निरीक्षमाणो विलोकमानः सन् । रोम्णामालिभिः समूहैर्निमित्तैः पुष्पाणा- मुत्करेण समूहेनाकीर्ण आसमन्ताद्व्याप्त आम्रशाख्याम्रवृक्ष इव बभासे शुशुभे । उपमालंकारः ॥ २३॥

 दृष्ट्वा सहस्रेण दृशां महेशमभूत्कृतार्थोऽतितरां महेन्द्रः ।
 सर्वाङ्गजातं तदथो विरूंपमिव प्रिंयाकोपकरं विवेद ।। २४ ॥

 दृष्ट्वेति ॥ दृशां सहस्रेण महेशं शिवं दृष्ट्वा महेन्द्र इन्द्रोऽतितरामातिशयं कृतार्थः कृतकृत्योऽभूत् । अथोऽनन्तरं तत्सर्वाङ्गजातं सर्वेष्वङ्गेषु भूतं विरूपं रोमाञ्चजनितवैरूप्यं प्रियायाः शच्याः कोपकरं क्रोधविधायीव विवेद जज्ञे । सपत्नीसंबन्धजनितत्वशङ्काकुलत्वादिति भावः ॥ २४ ॥

 ततः कुमारं कनकाद्रिसारं पुरंदरः प्रेक्ष्य धृतास्त्रशस्त्रम् ।
 महेश्वरोपान्तिकवर्तमानं शत्रोर्जयाशां मनसा बबन्ध ॥ २५॥

 तत इति ॥ ततोऽनन्तरम् । पुरंदर इन्द्रः कनकाद्रेः सुमेरोः सार इव सारो वीयं यस्य तम् , महाबलीयांसमित्यर्थः । अत एव ध्रतान्यस्त्राणि शस्त्राणि च येन । तथा महेश्वरस्य पितुरुपान्तिके समीपे वर्तमानं तिष्टन्तं कुमारं प्रेक्ष्य विलोक्य


कुमारसंभव

[ सर्गः १२ शत्रोस्तारकस्य जय आशां मनसा बबन्ध धृतवान् । एवंभूतोऽयं कुमारो मच्छ- क्षेप्यत्येवेनि पुरंदरस्य प्रतीतिरभूदित्यर्थः ॥ २५ ॥ अथ युग्मेनाह- श्रीनीलकण्ठ ! धुपतिः पुरोऽस्ति त्वयि प्रणामावसरं प्रेतीच्छन् । सहस्रनेत्रेव भव त्रिनेत्र ! दृष्टया प्रसादप्रगुणो महेश! ॥२६॥ इति प्रबद्धाञ्जलिरेत्य नन्दी निधाय कक्षामभि हेमवेत्रम् । प्रसादपात्रं पुरतो भविष्णुरथ स्मरारातिमुवाच वाचम् ।। २७ ।। श्रीति । इतीति ॥ अथ नन्दी गणः पुरतः सर्वेभ्योऽग्रगामितयेन्द्राधिष्ठितक- क्षामारभ्य महश्वराधिश्रितमन्दिरपर्यन्तमहम्पूर्विकया बहुविधगणसुरगणावृते मध्य- गतदेशेऽहम्पूर्विकावलम्बेनेति तात्पर्यार्थः । प्रसादस्येन्द्रागमनिवेदनामुदन्धेनान्ध- कारिणा दत्तपारितोषिकरूपस्य पात्रं योग्यो भविष्णुर्भवितुमिच्छुः सन्नेत्य, अन्तरिति शेषः । तथा कक्षा द्वारमभि संमुखं मवेत्रं सौवर्णयष्टिकां निधाय संस्थाप्य । इयं वेत्रधारिणो रीतिर्वर्णिता । प्रबद्धाञ्जलिः सन्स्मराराति महेश्वरम् । भोः श्रीयुक्तनीलकण्ठ सपार्वतीक महेश्वर ! छुपतिरिन्द्रस्त्वयि भवति प्रणामावसरं प्रणतिसमयं प्रतीच्छन्प्रतीक्षमाणः पुरोऽग्रेऽम्ति विद्यते । महेश्वरप्रणिनंसुः सन्बहिरास्त इत्यर्थः । अतो हे त्रिनेत्र भो महश! अत्र पुरोवर्तिनि सहस्रनेत्र इन्द्रे दृष्टया दर्शनेन प्रसादप्रगुणः प्रसादविधानानुकुलो भव, आत्मीयदर्शनरूपं प्रसादं तदुपरि कुर्वित्यर्थः । इत्येवंभूतां वाचमुवाचोक्तवान् ॥ २६-२७ ॥ पुरा सुरेन्द्रं सुरसङ्घसेव्यं त्रिलोकसेव्यस्त्रिपुरासुरारिः । प्रीत्या सुधासारनिधारिणेव ततोऽनुजग्राह विलोकनेन ॥ २८ ।। पुरेति ॥ ततोऽनन्तरं निवेदनानन्तरं त्रिलोकसेव्यस्त्रैलोक्यपूजनीयस्त्रिपुरासुर- स्यारिः शत्रुर्महेश्वरः सुरसङ्घन देवसमूहेन सेव्यं पूज्यं सुरेन्द्रमिन्द्रं पुरा प्रथम

पाठा०-१ तव. २ च पृच्छन्. ३ सहस्रनेत्रोऽत्र भव त्रिनेत्र; सहस्रनेत्रं प्रसर त्रिनेत्र. ४ दृष्ट्वा. ५ प्रवणः. ६ महेशः. ७ हेमदण्डम्. ८ भविष्णुमध्यन्धकारातिम् , भविष्णुरधिस्मरारातिम्. ९ मुदा. १० असुरारिम्. ११ त्रैलोक्यसेव्यः, त्रैलोकसेव्यः. १२ सुधासारविसारिणा; सुधासारविधारिणा. प्रीत्या निमित्तेन सुधासारम् , अमृततुल्यमित्यर्थः । निधारयति नितरां धारां धारारूपं करोति । 'तत्करोति-' (ग० २०४ ) इति करोत्यर्थे णिच् । सुधासार- धारां वर्षतेत्यर्थः । एवंभूतेनेव विलोकनेन दर्शनेनानुजग्राह, तदुपर्यनुग्रहमकार्षी- दित्यर्थः । स्वामिनां प्रसादपूर्वकमवलोकनमेव भृत्यानामुपरि महाननुग्रह इति भावः ॥२८॥

 किरीटकोटिच्युतपारिजातपुष्पोत्करेणानमितेन मूर्ध्ना ।
 स्वर्गैकवन्द्यो जगदेकवन्द्यं तं देवदेवं प्रणनाम देवः ॥ २९ ॥

 किरीटेति ॥ स्वर्ग एवैकं केवलं वन्द्यो नमस्करणीयो देव इन्द्रः । आनमिते- नात एव किरीटकोठ्याऽश्च्युतोऽधःपतितः पारिजातपुष्पाणां मन्दारकुसुमानामुत्करः समूहो यस्मात्तथाभूतेन मूर्ध्ना शिरसा जगतामेकमेव वन्द्यं नमस्करणीयम् , एत- त्सदृशो जगतां वन्द्यतयाऽन्यो न विद्यत इत्यर्थः । देवदेवं महेश्वरं प्रणनाम नमश्चक्रे ॥ २९॥

 अनेकलोकैकनमस्क्रियार्हं महेश्वरं तं त्रिदशेश्वरः सः।
 भक्त्या नमस्कृत्य कृतार्थतायाः पात्रं पवित्रं परमं बभूव ॥ ३०॥

 अनेकेति ॥ स त्रिदशेश्वर इन्द्रो भक्त्या, भक्तिपूर्वकमित्यर्थः । अनेक त्रयो ये लोकास्तेषामेक एव नमस्क्रियायामर्ह उचितस्तथोक्तं तं महेश्वरं नमस्कृत्य । 'उपपदविभक्तेः कारकविभक्तिर्बलीयसी' इत्युक्तेर्द्वितीया । परममत्यन्तं पवित्रं विशदं कृतार्थतायाः कृतकृत्यत्वस्य पात्रं स्थानं बभूव, महेन्द्रो महेश्वरं प्रणम्य कृतकृत्योऽभूदित्यर्थः ।। ३० ॥

 सुभक्तिभाजामधि पादपीठं प्रान्तक्षितिं नम्रतरैः शिरोभिः ।
 ततः प्रणेमुः पुरतो गणानां गणाः सुराणां क्रमतः पुरारिम् सुभक्तीति ॥३१॥

 सुभक्तीति ॥ ततोऽनन्तरम् । सुभक्तिं भजन्ति तेषाम् । 'भजो ण्विः' { पा. ३।२।६२ ) इति ण्विः । सुराणामिन्द्रातिरिक्तानां सुराणां गणाः । गणानां

पाठा०-१ पुष्पेण भक्त्या. २ स्वर्गैकवन्द्यः. ३ जगदेकदेवं ननाम देवः स सहस्रनेत्रः. ४ त्रिदिवेश्वरः, ५ पादपीठं प्रीताक्षिभिः; पादपीठं प्रान्तीकृतैः. ६ सुराणाम्. ७ सशक्राः स्मरारिम् ; सुरेन्द्रक्रमतः पुरारिम् . प्रमथप्रभृतीनां पुरतोऽग्रे । अनेन मर्यादातिरिक्तकरणस्य दुर्विधेयत्वमुक्तम् । पाद- पीठस्य चरणाधारपीठविशेषस्य प्रान्तक्षितिः समीपभूमिस्तामध्यधिकृत्य, आधार- भूतां कृत्वेत्यर्थः। अत्र 'अधिशब्देनाधिकरणमाधारः। स चौपश्लेषिकः । अव्यया- नामाकृतिगणत्वादधिशब्दोऽत्राधिकरणपर्यायोऽव्ययम् । अन्यथामन्तत्वमन्वेषणी- यम् । नम्रतरैः शिरोभिः पुरारिं महेश्वरं क्रमतः क्रमेण प्रणेमुर्नमश्चक्रुः ॥ ३१॥

 गणोपनीते प्रभुणोपदिष्टः शुभासने हेममये पुरस्तात् ।
 प्रापोपविश्य प्रमुदं सुरेन्द्रः प्रभुप्रसादो हि मुदे न कस्य ॥३२॥

 गणेति ॥ सुरेन्द्रो गणेन केनचिदुपनीते, प्रभुशासनेनेति शेषः । तथा हेममये सुवर्णमये शुभासने प्रभुणा हरेणोपदिष्ट आरोढुमाज्ञप्तः सन् । पुरस्ता- त्प्रभोरग्रत एवोपविश्य स्थित्वा प्रकृष्टां मुदं हर्षं प्राप । तथा हि-प्रभुप्रसादः प्रभुकर्तृकोऽनुग्रहः कस्यानुगस्य मुदे प्रीत्यै न भवति ? अपि तु सर्वस्यापीति काक्वा व्याख्येयम् ॥ ३२ ॥

 क्रमेण चान्येऽपि विलोकनेन संभाविताः सस्मितमीश्वरेण ।
 उपाविशंस्तोषविशेषमाप्ता दृग्गोचरे तस्य सुराः समग्राः ॥ ३३ ॥

 क्रमेणेति ॥ ईश्वरेण महेश्वरेण क्रमेणानुक्रमतोऽन्येऽपि च समग्राः सुराः सस्मितं सप्रसादव्यञ्जकहासं यथा तथा विलोकनेन संभाविता आदृता अत एव तोषविशेषं संतोषाधिक्यमाप्ताः प्राप्ताः सन्तस्तस्य प्रभोर्दृग्गोचरे दृष्टिविषय उपावि- शंस्तस्थुः, यथा युगपदेव भगवान्सर्वानवलोकयेत्तथैव सर्वे तस्थुरित्यर्थः ॥ ३३ ॥

 अथाह देवो बलवैरिमुख्यान् गीर्वाणवर्गान्करुणार्द्रचेताः ।
 कृताञ्जलीकानसुराभिभूतान् ध्वस्तश्रियः श्रान्तमुखानवेक्ष्य ॥३४॥

अथेति ॥ अथ देवो हरो बलवैरीन्द्रः स मुख्यो येषु तथाभूतान्गीर्वाणव- र्गान्देवसमूहान् । असुरेण तारकेणाभिभूताञ्जितानत एव ध्वस्तश्रियो नष्टलक्ष्मी- कानत एव श्रान्तं खिन्नं मुखं येषाम् , नष्टमुखतेजसः इत्यर्थः । अत एव कष्ट-

पाठा०-१ उपदिष्टे. २ नृपासने; ध्रुवासने. ३ प्रमदम्. ४ प्रभोः प्रसादः. ५ अन्येन. ६ उपाविशुः, ७ पुरः समेताः. ८ गीर्वाणमुख्यान्. ९ असुरावधूतान्. १० ध्वस्तप्रियान्. ११ शीर्णमुखान्. श्लो० ३२-३७] देवेभ्यो हरस्यागमनहेतुपरिप्रश्नः २६५

निवृत्त्यर्थं कृतोऽञ्जलिर्यैस्तानवेक्ष्य दृष्ट्वा करुणयार्द्रं स्निग्धं चेतो यस्य तथाभूतः सन्नाहोवाच ॥३४॥

अहो बतानन्तपराक्रमाणां दिवौकसो! वीरवरायुधानाम् । हिमोदबिन्दुग्लपितस्य किं वः पद्मस्य दैन्यं दधते मुखानि ॥३५॥

अहो इति ॥ 'अहो'शब्दोऽत्र हेशब्दपर्यायः । हे दिवौकसो देवाः! अनन्त- पराक्रमाणामपारविक्रमाणाम् । तथा वीरान्वृणतेऽभिलषन्ति, वीरहस्तजिगमिषा- शालीनीत्यर्थः । एवंभूतान्यायुधानि येषां तथाभूतानां वो युष्माकं मुखानि हिमत्य यदुदमुदकं तस्य यो बिन्दुस्तेन ग्लपितस्य क्षीणहर्षीकृतस्य । 'उदकस्योदः संज्ञायाम्' ( पा. ६।३।५७ } इत्युदादेशः । तथाभूतस्य पद्मस्य दैन्यं दीनतां किं कुतो दधते बिभ्रति ? यूयं कुतः कारणतो भ्रष्टलक्ष्मीका इति प्रश्नाशयः ॥ ३५ ॥

स्वर्गौकसः! स्वर्गपरिच्युताः किं स्वपुण्यराशौ सुमहत्तमेऽपि । चिह्नं चिरोढं न तु यूयमेते निजाधिपत्यस्य परित्यजध्वम् ॥३६॥

स्वर्गौकस इति ॥ हे स्वर्गौकसः ! स्वपुण्यराशौ स्वर्गप्राप्तिनिमित्तपुण्यव्रजे सुतरां महत्तमेऽपि, अक्षयेऽपीत्यर्थः । किं कुतः, स्वर्गपरिच्युताः स्वस्थानभ्रष्टाः ? भ्रंशे किं कारणमिति प्रश्नाशयः । अथ चाश्वासयति-एते यूयं चिरोढं बहु- कालमूढं निजाधिपत्यस्य स्वीयस्वामितायाश्चिह्नं छत्रचामरादि तु न परित्यजध्वं मा परित्यजत । विध्यर्थे लोट् । त्यजध्वमित्यात्मनेपदं चिन्त्यम् ॥ ३६ ॥

दिवौकसो! देवगृहं विहाय मनुष्यसाधारणतामवाप्ताः । यूयं कुतः कारणतश्वरध्वं महीतले मानभृतो महान्तः ॥ ३७॥

दिवौकस इति ॥ हे दिवौकसः ! महान्तोऽत एव मानभृतो मनस्विनो यूयं कुतः कारणतः कारणाद्देवगृहं स्वर्गं विहाय परित्यज्य मनुष्यसाधारणतां मानवसाम्यमवाप्ताः सन्तो महीतले चरध्वम् ? संप्रश्ने लोट् । अत्राप्यात्मनेपदं चिन्त्यम् ॥ ३५॥ पाठा०-१ दिवौकसाम्. २ सुपुण्यराशौ. ३ सुमहत्तरे. ४ वत; ननु. ५ स्वर्गौ- कसः. ६ चरध्वे. ७ महीभृतः. ८ मानधनाः. २६६ कुमारसंभवे [ सर्गः १२

अनन्यसाधारणसिद्धमुच्चैस्तदैवतं धाम निकामरभ्यम् । कस्मादकस्मान्निरगाद्भवद्भ्यश्चिरार्जितं पुण्यमिवापचारात् ॥ ३८ ॥

अनन्येति ॥ हे देवाः ! अन्यसाधारणेनान्यदीयदेशतुल्यत्वेन सिद्ध साधि- रचितमित्यर्थः । तन्न भवतीति तथोक्तमत एव निकामं बहु रम्यं मनोहर- मुञ्चैर्महत्तत्प्रसिद्धं दैवतं धाम स्वर्गमकस्मात्सहसैव कस्माद्धेतोः भवद्भ्योऽप- चारात्पापाद्वैतोश्विरार्जितं बहुकालेन संपादितं पुण्यमिव निरगान्निर्गतम् ? 'तुम्हांपासून स्थल कसें जातें जहाले ?' इति लोकोक्तिरीतिरत्रानुसंधेया ॥ ३८ ॥

दिवौकसो! वो हृदयस्य कस्मात्तथाविधं धैर्यमहार्यमार्याः । अगादगाधस्य जलाशयस्य ग्रीष्मातितापादिवशादिवाम्भः ॥३९।।

दिवौकस इति ॥ हे दिवौकसो हे आर्याः ! तथाविधं तादृशमहार्यमनिर्वच- नीयं वो युष्माकं हृदयस्य मनसो धैर्यं करस्माद्वेतोर्गीष्मेण योऽतितापादिः संता- पादिस्तस्य वशाद्वेतोः । अगाधस्य जलाशयस्याम्भ इव । अगादनशत् , अन्यत्र शुष्यतीत्यर्थः । धैर्यं न हेयमिति भावः ॥ ३९ ॥

संप्रति स्वयमेव भयनिमित्तं दर्शयति सुराः! सुराधीशपुरःसराणां समीयुपां वः सममातुराणाम् । तद्ब्रूतं लोकत्रयजित्वरात्किं महासुरात्तारकतो विरुद्धम् ।। ४० ।।

सुरा इति ॥ हे सुराः! तत्तस्मादातुराणामत एव समं सह समीयुषामाग- तानां यथा सुराधीशपुरःसराणामिन्द्रप्रमुखानां वो युष्माकं लोकत्रयजित्वरात्रैलोक्य- जेतुस्तारकतस्तारकसंज्ञकान्महासुराद्विरुद्दं वैरं किम् ? स भवतां वैरी किमिति प्रश्नः । ब्रूत वदत ॥४०॥

पाठा०-१ सुदैवतम् । तदैव तम्. २ निकामकामम् ; निकामकाम्यम्. ३ यमाद्यैः. ४ अगाधम्. ५ अपवादात्. ६ विरुद्धतः. ७ ग्रीष्मातपापत्तिवशात्. ८ पुरारातिपुरो विवर्णम् ; पुरारातिपुरः सुवर्णम् ; सुनासीरपुरःसराणाम्. ९ समी- यिवांसं सममातुराणाम् ; समीहितं यत्सममातुराणाम् ; समीयुषां सामसमातुराणाम्. १० ब्रूत लोकत्रयजित्वराः, भूतलोकत्रयजित्वराः. ११ महासुरप्रायकतः. श्लो० ३८-४४] तारक पीडानिवारणेदेवेभ्यः आश्वासनम् २६७

पराभवं तस्य महासुरस्य निषेद्धुमेकोऽहमलम्भविष्णुः । दावानलप्लोषविपत्तिमन्यो महाम्बुदात्किं हरते वनानाम् ॥ ४१ ॥

पराभवमिति ॥ भो देवाः! तस्य महासुरस्य तारकस्य तत्कर्तृकम् । 'कर्तृ- कर्मणोः ' ( पा. २।३।६५ ) इति कर्तरि षष्ठी । पराभवं पराजयम् , अर्थाद्यौष्मा- कीणमित्यर्थः । निषेद्धुं निवारयितुमहमेक एवालम्भविष्णुः, समर्थोऽस्मीत्यर्थः । तथा हि-वनानां संबन्धिनीं दावानलस्य दावानलकर्तृको यः प्लोषो दाहः स एव विपत्तिस्तां महाम्बुदान्महतो मेघादन्योऽपरः । 'अन्यारात्-' (पा. २।३।२९) इत्यादिना पञ्चमी । हरते किम् ? अपि तु नैवेति काक्वा व्याख्येयम् ॥ ४५ ॥

इतीरिते मन्मथमर्दनेन सुराः सुरेन्द्रप्रमुखा मुखेषु । सान्द्रप्रमोदाश्रुतरङ्गितेषु दधुः श्रियं सत्वरमाश्वसन्तः ॥ ४२ ॥

इतीति ॥ मन्मथमर्दनेन महेश्वरेण इतीत्थमीरित उक्ते सति सुरेन्द्रप्रमुखाः सुरा देवा आश्वसन्तो विश्वसन्तः सन्तः, उज्जीवन्त इति यावत् । सान्द्राणि सधनानि यानि प्रमोदाश्रूण्यानन्दबाष्पाणि तैस्तरङ्गिन्तेषु तरङ्गयुक्तेषु मुखेषु सत्वरं शीघ्रम् । महेश्वरवाक्यस्यात्यानन्दहेतुत्वाच्छैध्यम् । श्रियं शोभां दधुर्बभ्रुः ॥ ४२ ॥

ततो गिरीशस्य गिरां विरामे जगाद लब्धेऽवसरे सुरेन्द्रः। भवन्ति वाचोऽवसरे प्रयुक्ता ध्रुवं फलाविष्टमहोदयाय ॥ ४३ ॥

तत इति ॥ ततोऽनन्तरं गिरीशस्य हरस्य गिरां वाचां विरामे सति लब्धे प्राप्तेऽवसरे समये सुरेन्द्र इन्द्रो जगादोवाच । तथा हि-अवसरे काले प्रयुक्ताः प्रेरिताः, उक्ता इति यावत् । वाचो गिरः फलेनाविष्टः पूर्णो यो महोदयो महर्द्धि- स्तस्मै तदर्थं भवन्ति ध्रुवम् । क्रियाग्रहणात्संप्रदानत्वम् । तादर्थे वा चतुर्थी ॥४३॥

ज्ञानप्रदीपेन तमोपहेनाविनश्वरेणास्खलितप्रमेण । भूतं भवद्भावि च यञ्च किंचित्सर्वज्ञ ! सर्व तव गोचरं तत् ॥४४॥

पाठा०-१ निषेद्भुकामः. २ अरण्यस्य हर्तुं जलदात्प्रभुः किम्. ३ सान्द्रप्रमोदाः सुचिरस्मितेषु. ४ विताने. ५ लब्धावसरे. ६ सुरेशः. ७ प्रविस्पष्टफलोदयायः प्रभा- विष्टफलोदयाय. ८ सर्वत्र. ९ गोचरः. २६८ कुमारसंभवे [सर्गः १२

ज्ञानेति ॥ हे सर्वज्ञ ! तमोपहेनाज्ञानह--ऽविनश्वरेणाक्षयेणास्खलितप्रभेणा- स्खालतकान्तिना । अनेन विशेषणेनामन्दकान्तित्वं हि बोद्धव्यम् । अतो न पौन- रुक्त्यम् । तथाभूतेन ज्ञानप्रदीपेनात्मज्ञानरूपदीपकेन भूतं व्यतीतं भवद्वर्तमानं भावि भविष्यञ्च यत्किंचित्तत्सर्वमेव तव गोचरं ज्ञानविषयम् , अस्तीति शेषः । आत्मज्ञानेन त्रैकालिकस्यापि कर्मादिकस्य ज्ञातासीति भावः ॥ ४४ ॥

दुर्वारदोरुद्यमदुःसहेन यत्तारकेणामरघस्मरेण । तदीशतामाप्तवता निरस्ता वयं दिवोऽमी वद किं न वेत्सि ॥४५॥

दुर्वारेति ॥ हे भगवन् ! दुर्वारो दुर्धर्षणीयो यो दोरुद्यमो भुजदण्डबलं तेन कारणेन दुःसहेनात एवामराणां देवानां घस्मरेण वधकेन । 'घस्मरो वधकेऽपि च' इति मेदिनी । 'सृघस्यदः क्मरच्' ( पा. ३।२।१६० ) क्मरच्प्रत्ययः । ईशतां स्वर्गाधीशतामाप्तवता तारकेणामी वयं दिवः स्वर्गसकाशाद्यन्निरस्ता निष्कामिता- स्तन्न वेत्सि किम् ? अपि तु वेत्स्येव । वद । वाक्यार्थः कर्म ॥ ४५ ॥

विधेरमोघं स वरप्रसादमासाद्य सद्यस्त्रिजगज्जिगीषुः । सुरानशेषानहकप्रमुख्यान्दोर्दण्डचण्डो मनुते तृणाय ।। ४६॥

विधेरिति ॥ हे भगवन् ! स तारको विधेब्रह्मणः सकाशादमोघं सफलं वर- प्रसादमभिलाषानुग्रहम् । 'वरोऽभिलषिते वरे' इति मेदिनी । आसाद्य प्राप्य सद्यः सहसैव दोर्दण्डाभ्यां भुजदण्डाभ्यां चण्डः प्रचण्डः, दुर्जय इति यावत् । अत एव त्रिजगतो जिगीषुर्जेता सन् । अहकप्रमुख्यानहं प्रमुखो ज्येष्ठो येषु तथाभूतानशेषान्सर्वान्सुरान् । तृणाय तृणं मनुते मन्यते । 'मन्यकर्मण्य- नादरे विभाषाप्राणिषु' ( पा. २।३।१७ ) इति चतुर्थी सविकरणग्रहणात्तनोतियोगे चिन्त्या ॥ ४६॥

स्तुत्या पुरास्माभिरुपासितेन पितामहेनेति निरूपितं नः । सेनापतिः संयति दैत्यमेतं पुरः स्मरारातिसुतो निहन्ति ॥४७॥

पाठा०-१ दोर्दुर्मद. २ तदीश नन्वात्मपदान्निरस्ताः, तदीश वामाप्लवता निरस्ताः. ३ बत. ४ सुवर. ५ अम्मत्प्रमुख्यानमरानशेषान् ; सुरान्स जम्भारिमुखा- न्प्रचण्डं; सुरान्स जम्भारिमुरारिमुख्यान्. ६ एनम्. ७ पुरा स्मरारातिसुतः; पुरा स्मरारेस्तनयः. श्लो० ४५-५० ] देवैः स्वपराभवार्तिहरणे कुमारादेशयाचनम् २६९ स्तुत्येति ॥ हे भगवन् ! पुरा पूर्वमस्माभिः स्तुत्या श्लाघयोपासितेनानुकूलि- तेन पितामहेन ब्रह्मणा नोऽस्मान् हे देवाः ! संयति संगरे स्मरारातिसुतः शांकरिः सेनापतिः सेनानीः सन्नेतं दैत्यं पुरोऽग्रे निहन्ति, निहनिष्यतीत्यर्थः । यावत्पु- रानिपातयोर्लट्' (पा. ३।३।४ ) इति निरूपितं कथितम् ॥४७ ॥

अहो ! ततोऽनन्तरमद्ययावत्सुदुःसहां तस्य पराभवार्तिम् । विषेहिरे हन्त हृदन्तशल्यमाज्ञानिवेशं त्रिदिवौकसोऽमी ॥४८॥

अहो इति ॥ अहो भगवन् ! ततः पितामहनिरूपणादनन्तरमद्ययावदद्यपर्य- न्तममी त्रिदिवौकसो देवाः सुदुःसहाम् । 'ईषद्दुःसुपु-' (पा. ३।३।१२६ ) इति खल् । तस्य तत्कर्तृकां पराभवेन निमित्तेनार्ति पीडां हृदन्ते मनोमध्ये शल्यं तद्वदुःसहमाज्ञाया अनुशासनस्य 'भारं वहते' इत्यादिकस्य निवेशं स्थापनं विषेहिरेऽसहन्त । हन्तेति दुःखे ॥ ४८ ॥

निदाघधामक्लमविक्लवानां नवीनमम्भोदमिवौषधीनाम् । सुनन्दनं नन्दनमात्मनो नः सेनान्यमेतं स्वयमादिश त्वम् ॥४९॥

निदाघेति ॥ हे भगवन् ! त्वं स्वयमेव निदाघे ग्रीष्मे यद्धाम सौरं तेजस्तेन यः क्लमः खेदो दाहलक्षणस्तेन विक्लवानां मलिनानामौषधीनां सुतरां नन्दनमा- नन्दकारिणं नवीनमाषाढीयमम्भोदमिव नोऽस्माकं नन्दनमानन्दकारिणं तथा सेनान्यं सेनाधिपतिमेतं पुरोवर्तिनमात्मनो नन्दनं पुत्रम् । नन्द्यादित्वाल्युः । 'युवोः-' (पा. ७।१।१ ) इत्यनादेशः । आदिशानुशाधि । प्रार्थनायां लोट् । अस्मत्कार्यं कर्तुमिति शेषः ॥ ४९ ॥

त्रैलोक्यलक्ष्मीहृदयैकशल्यं समूलमुत्खाय महासुरं तम् । अस्माकमेषां पुरतो भवन्सन्दुःखापहारं युधि यो विधत्ते ॥५०॥

त्रैलोक्येति ॥ यो भवन्नन्दनस्त्रैलोक्यस्य लक्ष्म्या हृदय एकमद्वितीयं शल्यं तद्वदुर्धर्षं तं महासुरं तारकं युधि संगर एषामस्माकं पुरतोऽग्रे भवन्सन् , अग्रे

पाठा०-१ अकामतः; अतस्ततः. २ सुरा अदान्तस्य पराभवार्तिम् ; सुदुःसहं तस्य पराभवं तम्. ३ तस्य. ४ नियोगम्. ५ सन्नन्दनम्. ६ एनम्. ७ द्वितयैक. ८ भविष्णुः. ९ सुधिया विधाता. भूत्वेत्यर्थः । समूलं सकुटुम्बपरिवारमुत्खाय निहत्य दुःखापहारं दुःखविनाशं विधत्ते कुरुते, त्वन्नन्दनं विनास्माकं दुःखसमूहः केन निवार्यत इति भावः ॥ ५० ॥

महाहवे नाथ ! तवास्य सूनोः शस्त्रैः शितैः कृत्तशिरोधराणाम् । महासुराणां रमणीविलापैर्दिशो दशैता मुखरीभवन्तु ॥५१॥

महाहव इति ॥ हे नाथ! महाहवे महति सङ्ग्रामेऽस्य पुरोवर्तिनस्तव सूनोः पुत्रस्य शितैस्तीक्ष्णः शस्त्रैः करवालादिभिः कृत्तशिरोधराणां कर्तितग्रीवाणां महासुराणां दैत्यानां तारकपक्षाश्रयिणां रमणीनां विलापैर्वैधव्यप्रयुक्तप्रलापैरेता दश दिशो मुखरीभवन्तु वावदूका भवन्तु । 'मुखरो वावदूकेऽपि' इति मेदिनी । 'खमुखकुञ्जेभ्यो रः' ( वा० ३१९८ ) इति रप्रत्ययः ॥ ५१ ॥

महारणक्षोणिपशूपहारीकृतेऽसुरे तत्र तवात्मजेन । बन्दिस्थितानां सुदृशां करोतु वेणिप्रमोक्षं सुरलोक एषः ।। ५२ ॥

महेति ॥ हे भगवन् ! तत्रासुरे तारके तवात्मजेन पुत्रेण महती या रणक्षोणिः संग्रामभूमिस्तत्र ये पशवः क्रोष्ट्रयादयस्तेषामुपहारीकृत उपदीकृते सति । 'उपहारश्चोपदायाम्' इति मेदिनी । एष सुरलोको बन्दिर्बन्धनागारं तत्र स्थितानां सुदृशां स्वरमणीनां वेणिप्रमोक्षं वेणीमोचनं करोतु ॥ ५२ ॥

इत्थं सुरेन्द्रे वदति स्मरारिः सुरारिदुश्चेष्टितजातरोषः । कृतानुकम्पस्त्रिदशेषु तेषु भूयोऽपि भूताधिपतिर्बभाषे ॥ ५३॥

इत्थमिति ॥ सुरेन्द्रे महेन्द्र इत्थं वदति सति सुरारिस्तारकस्तस्य दुश्चेष्टितमपराधजनकश्चेष्टाविशेषस्तेन हेतुना जातरोष उत्पन्नामर्षः स्मरारिभूतानामधिपतिर्हरः। तेषु त्रिदशेषु कृतानुकम्पो विहितदयः सन् । 'कृपा दयानुकम्पा स्यात्' इत्यमरः । भूयोऽपि पुनरपि बभाष उवाच ॥ ५३ ॥

अहो अहो देवगणाः सुरेन्द्रमुख्याः! शृणुध्वं वचनं ममैते । विचेष्टते शंकर एष देवः कार्याय सज्जो भवतां सुताद्यैः ॥ ५४॥

अहो इति ॥ 'अहो अहो' इति संबोधने । संभ्रमे द्विरुक्तिः । हे देवगणाः

पाठा०-१ शरैः. २ क्षोणिपशूपहारे. ३ वेणिप्रमोकम्. ४ सः. ५ सुरेन्द्रमुखाः. ६ ममैतत्, ७ एव, ८ सकलं शुभाय; सकलैः शुभास्त्रैः, सुरेन्द्रमुख्याः पुरंदरप्रधानाः ! एते यूयं मम वचनं शृणुध्वं शृणुत । तदेव सार्ध- द्वयेनाह-एष शंकरो देवः सुताद्यैः पुत्रप्रभृतिभिः, पुत्रपौत्रादिभिरित्यर्थः । भवतां युष्माकं कार्याय, कार्यं कर्तुमित्यर्थः । 'क्रियार्थ-' (पा. २।३।१४) इत्यादिना चतुर्थी । सज्ज: सिद्धो विचेष्टते, वर्तत इत्यर्थः । मम पुत्रपौत्रजनक- तायामपि भवत्कार्यमेव बीजमिति भावः ॥ ५४॥

 पुरा मयाकारि गिरीन्द्रपुत्र्या: प्रतिग्रहोऽयं नियतात्मनापि ।
 तत्रैप हेतुः खलु तद्भवेन वीरेण यद्वध्यत एष शत्रुः ॥५५॥

 पुरेति ॥ हे देवाः ! पुरा पूर्वं नियतात्मनापि योगिनापि मया गिरीन्द्रपुत्र्या अयं प्रतिग्रह आदानम् , परिणयनमित्यर्थः । यदकारि कृतः । तत्रैष हेतुर्निमित्तम् । खलु । निश्चितम् । यद्यस्मादेष शत्रुस्तारकसंज्ञकस्तद्भवेन पार्वतीजन्मना वीरेण वध्यते हन्यते, अतस्तद्भवार्थं पार्वतीपरिग्रहः कृत इति भावः । अतोऽहं भवतामु- पालम्भपात्रं नेति श्लोकतात्पर्यम् ॥ ५५ ॥

 अत्रोपपन्नं तेदमी नियुज्य कुमारमेनं पृतनापतित्वे ।
 निघ्नन्तु शत्रुं सुरलोकमेष भुनक्तु भूयोऽपि सुरैः सहेन्द्रः॥५६ ।।

 अत्रेति ॥ तत्तस्मादमी भवन्तोऽत्र भवत्कार्यं उपपन्नं युक्तम् , योग्यमित्यर्थः। तथाभूतमेनं कुमारं पृतनापतित्वे सैनापत्ये नियुज्य नियुक्तं कृत्वा शत्रुं तारकं निघ्नन्तु । एतत्साहाय्येन भवन्तस्तारकं मारयन्त्विति भावः । अत एष इन्द्रः सुरेन्द्रः सुरैः सह भूयोऽपि पुनरपि सुरलोकं स्वर्गं भुनक्तु पालयतु । आशिषि लोट्॥५६॥

 इत्युदीर्य भगवांस्तमात्मजं घोरसंगरमहोत्सवोत्सुकम् ।
 नन्दनं हि जहि देवविद्विषं संयतीति निजगाद शंकरः ॥ ५७ ॥

 इतीति ॥ शंकरः शंकरसंज्ञको भगवानिति पूर्वोक्तमुदीर्योच्चार्य घोरो भीमः 'घोरं भीमं भयानकम्' इत्यमरः । यः संगरः सङ्ग्रामः स एव महोत्सवो महाना-

पाठा०-१ गिरीशपुत्र्याः. २ एकहेतुः. ३ हन्यते. ४ अथ. ५ इतः; अतः. ६ निहन्तु; निहत्य. ७ पुनातु; लभेत. ८ सुरेन्द्रः. ९ स्वम्, १० नन्दनैर्हि. ११ जय. १२ देवविद्विषः.

मन्दस्तत्रोत्सुकमुत्कण्ठितमत एव नन्दनमानन्दकरम् । 'नन्दिग्रहि-' (पा. ३।१।- १३४ ) इति ल्युः । तमात्मजं कुमारम्, 'हे पुत्र ! संयति सङ्ग्रामे देवानामिन्द्रा- दीनां विद्विषं विशेषेण द्वेष्टारं तारकं जहि' । 'हन्तेर्ज:' (पा. ६।४।३६ ) इति हनो जादेशः । इति निजगादोक्तवान् हि । रथोद्धतावृत्तम् ॥ ५७ ॥

 शासनं पशुपतेः स कुमारः स्वीचकार शिरसावनतेन ।
 सर्वथैव पितृभक्तिरतानामेष एव परमः खलु धर्मः ॥ ५८ ॥

 शासनमिति ॥ स कुमारः कार्तिकेयः पशुपतेः पितुर्हरस्य शासनमाज्ञा- मवनतेन नम्रीकृतेन शिरसा स्वीचकार, स्वीयं चकारेत्यर्थः । 'कृभ्वम्तियोगे-' (पा. ५।४।५० ) इति च्चि: । 'अस्य च्चौ' (पा. ७ ४।३२ ) इतीकारः । 'च्चौ च' ( पा. ७।४।२६) इति दीर्घः । तथा हि-सर्वथैव सर्वप्रकारेणैव पितृभक्तौ जनक- श्रद्धायां रतानां सक्तानां खल्वेष एव परमो धर्मः यदाज्ञा झटित्येव स्वीकुर्वन्तीति । स्वागतावृत्तम् ॥ ५८ ।।

 असुरयुद्धविधौ विबुधेश्वरे पशुपतौ वदतीति तमात्मजम् ।
 गिरिजया मुमुदे सुतविक्रमे सति न नन्दति का खलु वीरसूः ५९

 असुरेति ॥ विबुधेश्वरे सकलदेवस्वामिनि पशुपतौ हरे । असुरस्य तारकस्य यो युद्धविधिः सङ्ग्रामकरणं तत्र, उक्तमिति शेषः । तमात्मजं पुत्रमिति वदति सति । गिरिजया पार्वत्या मुमुदे प्रसेदे । तथा हि-'खलु' निश्चये, सुतविक्रमे पुत्रपराक्रमे सति का वीरसूर्वीरप्रसूतिः स्त्री न नन्दति ? अपि तु सर्वा अपि नन्द- न्तीत्यर्थः । पुत्रविषये पराक्रमसत्तैव परममुत्कारणं वीरसूनां भवतीति भावः । द्रुतविलम्बितं वृत्तम्-'द्रुतविलम्बितमाह नभौ भरौ' इति लक्षणात् ॥ ५९ ॥

  सुरपरिवृढः प्रौढं वीरं कुमारमुमापते-
   र्बलवदमरारातिस्त्रीणां दृगञ्जनभञ्जनम् ।
  जगदभयदं सद्यः प्राप्य प्रमोदपरोऽभव-
   द्भुवमभिमते पूर्णे को वा मुदा न हि माद्यति ॥६० ॥

पाठा०-१ तु. २ विबुधेश्वरः. ३ वदति प्रियमात्मजम् ; वदति प्रियपुत्रकम् ; वदति प्रियमातृकम्. ४ न किमु. ५ संयति. ६ दृगञ्जनभञ्जकम्.  सुरेति ॥ सुराणां परिवृढः परिशाम्तेन्द्रः । 'वृहृ उद्यमने' । कर्तरि क्तः । प्रौढमतिशयं वीरं पराक्रमशालिनं बलवान् योऽमरारातिस्तारकासुरस्तस्य स्त्रीणां दृगञ्जनस्य दृष्टिकज्जलस्य भञ्जनं भञ्जकम् । कर्तरि ल्युट् । मृतभर्तृकतया कज्जल- धारणस्यानुचितत्वादिति भावः । अत एव जगभ्द्योऽभयदमभयदातारमुमापते- र्हरस्य कुमारं पुत्रं प्राप्य सद्यः सहसा प्रमोदे प्रकृष्टोन्मोदे पर आसक्तोऽभव- ज्जातः । तथा हि-अभिमते मनोरथे पूर्णे सति मुदा प्रीत्या निमित्तेन को वा न माद्यति ? अपि तु सर्व एवोन्मत्तो भवतीत्यर्थः । अत्र सामान्येन विशेषसमर्थ- नरूपोऽर्थान्तरन्यासोऽलंकारः । इदं हरिणीछन्दः; 'रसयुगहयेर्न्सौ म्रौ स्लौ गो यदा हरिणी तदा' इति लक्षणात् ॥ ६ ॥

इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसंभवश्रीसीताराम-
कविविरचितया संजीविनीसमाख्यया व्याख्यया समेतः
श्रीकालिदासकृतौ कुमारसंभवे महाकाव्ये कुमार-
सेनापत्यवर्णनं नाम द्वादशः सर्गः