कामसूत्रम्/अधिकरणम् ६/अध्यायः ३

विकिस्रोतः तः
← अध्यायः २ कामसूत्रम्
अध्यायः ३
वात्स्यायन:
अध्यायः ४ →

सक्ताद्वित्तादानं स्वाभाविकं उपायतश्च. ॥ ६.३.१ ॥

तत्र स्वाभाविकं संकल्पात्समधिकं वा लभमाना नोपायान्प्रयुञ्जीतेत्याचार्याः. ॥ ६.३.२ ॥

विदितं अप्युपायैः परिष्कृतं द्विगुणं दास्यतीति वात्स्यायनः. ॥ ६.३.३ ॥

अलंकारभक्ष्यभोज्यपेयमाल्यवस्त्रगन्धद्रव्यादीनां व्यवहारिषु कालिकं उद्धारार्त्थं अर्थप्रतिनयनेन. ॥ ६.३.४ ॥

तत्समक्षं तद्वित्तप्रशंसा. ॥ ६.३.५ ॥

व्रतवृक्षारामदेवकुलतडागोद्यानोत्सवप्रीतिदायव्यपदेशः. ॥ ६.३.६ ॥

तदभिगमननिमित्तो रक्षिभिश्चौरैर्वालङ्कारपरिमोषः. ॥ ६.३.७ ॥

दाहात्कुड्यच्छेदात्प्रमादाद्भवने चार्थनाशः. ॥ ६.३.८ ॥

तथा याचितालङ्काराणां नायकालङ्काराणां च तदभिगमनार्थस्य व्ययस्य प्रणिधिभिर्निवेदनम्. ॥ ६.३.९ ॥

तदर्थं ऋणग्रहणम्. जनन्या सह तदुद्भवस्य व्ययस्य विवादः..६.३.११ सुहृत्कार्येष्वनःअभिगमनं अनःअभिहारहेतोः. ॥ ६.३.१० ॥

तैश्च पूर्वं आहृता गुरवोऽभिहाराः पूर्वं उपनीताः पूर्वं श्राविताः स्युः. ॥ ६.३.१२ ॥

उचितानां क्रियाणां विच्छित्तिः. ॥ ६.३.१३ ॥

नायकार्थं च शिल्पिषु कार्यम्. ॥ ६.३.१४ ॥

वैद्यमहामात्रयोरुपकारक्रिया कार्यहेतोः. ॥ ६.३.१५ ॥

मित्राणां चोपकारिणां व्यसनेष्वभ्युपपत्तिः. ॥ ६.३.१६ ॥

गृहकर्म सख्याः पुत्रस्योत्सञ्जनं दोहदो व्याधिर्मित्रस्य दुःखापनयनं इति. ॥ ६.३.१७ ॥

अलंकारैकदेशविक्रयो नायकस्यार्थे. ॥ ६.३.१८ ॥

तया शीलितस्य चालङ्कारस्य भाण्डोपस्करस्य वा वणिजो विक्रयार्थं दर्शनम्. ॥ ६.३.१९ ॥

प्रतिःगणिकानां च सदृशस्य भाण्डस्य व्यतिकरे प्रतिविशिष्टस्य ग्रहणम्. ॥ ६.३.२० ॥

पूर्वोपकाराणां अःविस्मरणं अनुकीर्तनं च. ॥ ६.३.२१ ॥

प्रणिधिभिः प्रतिःगणिकानां लाभातिशयं श्रावयेत्. ॥ ६.३.२२ ॥

तासु नायकसमक्षं आत्मनोऽभ्यधिकं लाभं भूतं अःभूतं वा व्रीडिता नाम वर्णयेत्. ॥ ६.३.२३ ॥

पूर्वयोगिनां च लाभातिशयेन पुनः सन्धाने यतमानानां आविषःकृतः प्रतिषेधः. ॥ ६.३.२४ ॥

तत्स्पर्धिनां त्यागयोगिनां निदर्शनम्. ॥ ६.३.२५ ॥

न पुनरेष्यतीति बालयाचितकम्. ॥ ६.३.२६ ॥



  1. ५३ इत्यर्थागमोपायाः((१६८)).



सेच्तिओन्(प्रकरण)५४



विःरक्तं च नित्यं एव प्रकृतिविक्रियातो विद्यान्मुखवर्णाच्च. ॥ ६.३.२७ ॥

ऊनं अतिरिक्तं वा ददाति. ॥ ६.३.२८ ॥

प्रतिलोमैः सम्बध्यते. ॥ ६.३.२९ ॥

व्यपदिश्यान्यत्करोति. ॥ ६.३.३० ॥

उचितं आच्छिनत्ति. ॥ ६.३.३१ ॥

प्रतिज्ञातं विस्मरति. अन्यथा वा योजयति. ॥ ६.३.३२ ॥

स्वःपक्षैः संज्ञया भाषते. ॥ ६.३.३३ ॥

मित्रकार्यं अपदिश्यान्यत्र शेते. ॥ ६.३.३४ ॥

पूर्वसंसृष्टायाश्च परिजनेन मिथः कथयति. ॥ ६.३.३५ ॥

तस्य सारद्रव्याणि प्रागवबोधादन्यापदेशेन हस्ते कुर्वीत. ॥ ६.३.३६ ॥

तानि चास्या हस्तादुत्तमर्णः प्रसह्य गृह्णीयात्. ॥ ६.३.३७ ॥

विवदमानेन सह धर्मस्थेषु((१६९)) व्यवहरेद् ॥ ६.३.३८ ॥



  1. ५४ इति विरक्तप्रतिपत्तिः((१७०)).



सेच्तिओन्(प्रकरण)५५



सक्तं तु पूर्वोपकारिणं अप्यल्पफलं व्यालीकेनानुपालयेत्. ॥ ६.३.३९ ॥

अःसारं तु निष्प्रतिपत्तिकं उपायतोऽपवाहयेत्. अन्यं अवष्टभ्य. ॥ ६.३.४० ॥

तदनःइष्टसेवा. निन्दिताभ्यासः. ओष्ठनिर्भोगः. पादेन भूमेरभिघातः. अःविज्ञातविषयस्य संकथा. तद्विज्ञातेष्वःविस्मयः कुत्सा च. दर्पविघातः अधिकैः सह संवासः. अनःअपेक्षणम्. समानदोषाणां निन्दा. रहसि चावस्थानम्. ॥ ६.३.४१ ॥

जुगुप्सा. परिष्वङ्गे भुजमय्या सूच्या व्यवधानम्. स्तब्धता गात्राणाम्. सक्थ्नोर्व्यत्यासः. निद्रापरत्वं च. श्रान्तं उपलभ्य चोदना. अःशक्तौ हासः. शक्तावनःअभिनन्दनम्. दिवापि. भावं उपलभ्य महाजनाभिगमनम्. ॥ ६.३.४२ ॥

वाक्येषु च्छलग्रहणम्. अःनर्मणि हासः. नर्मणि चान्यं अपदिश्य हसति वदति तस्मिन्कटाक्षेण परिजनस्य प्रेक्षणं ताडनं च. आहत्य चास्य कथां अन्याः कथाः. तद्व्यालीकानां व्यसनानां चाःपरिहार्याणां अनुकीर्तनम्. मर्मणां च चेटिकयोपक्षेपणम्. ॥ ६.३.४३ ॥

आगते चाःदर्शनम्. अःयाच्ययाचनम्. अन्ते स्वयं मोक्षश्चेति परिग्रहकस्येति दत्तकस्य. ॥ ६.३.४४ ॥

भवतश्चात्र श्लोकौ ॥ ६.३.४५ ॥

व्परीक्ष्य गम्यैः संयोगः संयुक्तस्यानुरञ्जनम्. रक्तादर्थस्य चादानं अन्ते मोक्षश्च वैशिकम्.. ॥ ६.३.४५ ॥

वेवं एतेन कल्पेन स्थिता वेश्या परिग्रहे. नातिसन्धीयते गम्यैः करोत्यर्थांश्च पुष्कलान्((१७१)).. ॥ ६.३.४ ॥

चिति श्री वात्स्यायनीये कामसूत्रे वैशिके षष्ठेऽधिकरणेऽर्थागमोपाया विरक्तलिङ्गानि विरक्तप्रतिपत्तिर्निष्कासनक्रमास्तृतीयोऽध्यायः. ॥ ६.३ ॥