कल्पः/श्रौतसूत्राणि/भारद्वाज-श्रौतसूत्रम्/प्रश्नः ०७

विकिस्रोतः तः
← प्रश्नः ०६ कल्पः/श्रौतसूत्राणि/भारद्वाज-श्रौतसूत्रम्
प्रश्नः ०७
भरद्वाजः
प्रश्नः ०८ →

अथ सप्तमः प्रश्नः
पशुबन्धेन यक्ष्यमाणः षड्ढोतारं मनसानुद्रुत्याहवनीये सग्रहं जुहोति १ स्रुवेण यूपाहुतिं जुहोति उरु विष्णो विक्रमस्व इत्येतया २ यत् स्थाल्यामाज्यं परिशिष्टं तच्च स्रुवं चाध्वर्युरादत्ते । यत् तक्षणशस्त्रं तत् तक्षा ३ यस्यां दिशि यूपमेशिष्यन्तो भवन्ति तां दिशं यन्ति ४ त एते यूप्या वृक्षाः पलाशः खदिरो रौहितक इति ५ बैल्वं ब्रह्मवर्चसकामः कुर्वीत ६ स नित्यकामः ७ अनक्षसङ्गं वृश्चेत् ८ यं क्जामयेताप्रतिष्ठितः स्यादित्यारोहं तस्मै वृश्चेत् । यं कामयेतापशुः स्यादित्यपर्णं तस्मै शुष्काग्रं वृश्चेत् । यं कामयेत पशुमान् स्यादिति बहुपर्णं तस्मै बहुशाखं वृश्चेत् । प्रतिष्ठितं वृश्चेत् प्रतिष्ठाकामस्येति विज्ञायते ९ यो दक्षिणावृन्न तं वृश्चेत् । य उदङ्ङावृन्न तम् । न घूर्णम् । य ऋजुरूर्ध्वशल्को यस्यर्जोः सत ईषदग्रमुपावनतं तं वृश्चेत् । यः प्राङ् वा प्रत्यङ् वोदङ् वोपावनतस्तम् १० उपस्पृश्य जपति अत्यन्यानगाम् इति ११ स्रुवेणाज्यमादाय पर्यणक्ति देवस्त्वा सविता मध्वानक्तु इति १२ ओषधे त्रायस्वैनम् इत्योषधिमन्तर्दधाति १३ स्वधिते मैनँ हिँ सीः इति परशुना हन्ति १४ यः प्रथमः शकलः परापतेत् तमपयम्य जानुदघ्ने गुल्फदघ्ने वा वृश्चति १५ ७.१

अथैनं प्राञ्चं प्रवाहयत्युदञ्चं वा दिवमग्रेण मा लेखीरन्तरिक्षं मध्येन मा हिँ सीः इति १ वनस्पते शतवल्शो वि रोह इत्याव्रश्चने जुहोति २ सहस्रवल्शा वि वयँ रुहेम इत्यात्मानं प्रत्यभिमृशति ३ अन्वग्रमद्गान् कल्पयति यं त्वायँ स्वधितिस्तेतिजानः इति ४ एतेनैवाग्रतः परिवासयति ५ एकारत्निप्रभृतीनि प्रमाणान्या त्रयस्त्रिँ शदरत्नेर्भवन्ति ६ त्र्! यरत्निर्वैव चतुररत्निर्वा पालाशो निरूढ-पशुबन्धयूपोऽथेतरे सौम्यस्याध्वरस्येत्येकेषाम् ७ अथैनं नातिस्थूलं नात्य-णुमग्रेऽणीयाँ समष्टाश्रिं करोति ८ मूलत उपरमतष्टं भवति ९ अग्रतश्चषालं पृथमात्रमष्टाश्रिं मध्ये संनतम् १० यावदुत्तममड्गुलिकाण्डं तावदूर्ध्वं चषा-लाद्यूपस्यातिरेचयति । द्व्यङ्गुलमित्येकेषां त्र्! यङ्गुलमित्येकेषाम् ११ अवतक्ष-णानाँ स्वरुं कृत्वाग्नावैष्णवमेकादशकपालं निर्वपति १२ सप्तदश सामि-धेन्यो भवन्ति १३ सिद्धमिष्टिः संतिष्ठते १४ सैषाग्न्यन्वाधानस्य स्थानं प्रत्येति १५ न पश्विष्ट्यामग्निं गृह्णीयादित्यपरम् १६ तस्याँ सँ स्थितायाँ शाखामाहृत्याग्रेणाहवनीयं वेदिं करोति १७ रथेषामात्री प्राची भवति युगमात्री पुरस्तादक्षमात्री पश्चात् १८ यत् प्रागुत्तरस्मात् परिग्राहात् तत् कृत्वा-परेण यूपावटदेशँ शम्ययोत्तरवेदिं परिमिमीते १९ ७.२

पुरस्तादुदीचीनकुम्बाँ शम्यां निधाय स्फ्येनाभ्यन्तरमुदीचीं लेखां लिखति वित्तायनी मेऽसि इति । एवं दक्षिणतः प्राचीम् तिक्तायनी मेऽसि इति । एवं पश्चादुदीचीम् अवतान्मा नाथितम् इति । एवमुत्तरतः प्राचीम् अवतान्मा व्यथितम् इति १ उत्तरस्माद्वेद्यँ सादुदञ्चं प्रक्रमं प्रक्रम्य तथैव शम्यया तूष्णीं चात्वालं परिमिमीते २ सावित्रेणाभ्रिमादाय य्परिलिखति परिलिखितँ रक्षः परिलिखिता अरातयः इति ३ जानुदघ्नं खात्वा त्रिवितस्तं वा पुरीषँ हरति विदेरग्निः इति ४ उत्तरवेद्यां निवपति सिँ हीरसि महिषीरसि इति ५ एवमेव द्वितीयँ हरत्येवं तृतीयम् । यो द्वितीयस्याम् इति द्वितीयँ हरति । यस्तृतीयस्याम् इति तृतीयम् ६ तूष्णीं चतुर्थ ँ! हृत्वा शम्यामात्रीं प्रथयति उरु प्रथस्वोरु ते यज्ञपतिः प्रथताम् इति ७ ध्रुवासि इति सँ हत्याद्भिरवोक्षति देवेभ्यः शुन्धस्व इति ८ यत् प्रोक्षणीनामुच्छिष्येत् तद्दक्षिणत उत्तरवेद्या-मेकस्फ्यां निःसार्योपनिनयेत् आपो रिप्रं निर्वहत इति ९ यं द्विष्यात् तं ध्यायेत् १० सिकताः प्रकिरति देवेभ्यः शम्भस्व इति ११ उत्तरवेद्या अन्तान् कल्पयति
विभ्राड् बृहत् पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविह्रुतम् ।
वातजूतो योउ अभिरक्षतु त्मना प्रजाः पिपर्ति बहुधा विराजति ॥
इति १२ मध्य उत्तरवेदेः प्रादेशमात्रीं चतुःस्रक्तिमुत्तरनाभिं कृत्वा १३ ७.३

वेदिमुत्तरवेदिं च संमृशति
चतुःशिखण्डे युवती कनीने घृतप्रतीके भुवनस्य मध्ये ।
तयोर्देवा अधिसंवसन्त उत्तमे नाक इह मादयन्ताम् ।
इति १ अथैनं प्रतिदिशं परिक्रामं प्रोक्षति इन्द्र घोषस्त्वा वसुभिः पुरस्तात् पातु इत्येतैर्मन्त्रैर्यथारूपम् २ त्वष्टा त्वा रूपैरुपरिष्टात् पातु इत्युपरिष्टात् ३ यत् प्रोक्षणीनामुच्छिष्येतेति समानम् ४ पूर्वेद्युरग्निं प्रणयेदित्येकं प्रोक्षान्तां परि-वसेदित्यपरम् ५ आहवनीय इध्ममादीप्य संप्रेष्यति अग्नये प्रणीयमाना-यानुब्रूहि इति ६ त्रिरनूक्तायां प्रथमायामिध्ममादाय सिकता उपयमनीः कृत्वोद्यतहोमं जुहोति
यत् ते पावक चकृमा कच्चिदागः पूर्वं सन्नपरो यद्भवासि ।
घृतेन त्वं तनुवो वर्धयस्व मा मा हिँ सीरधिगतं पुरस्तात् स्वाहा ॥
इति ७ शेषे हुत्वा प्राञ्चोऽभिप्रव्रजन्ति ८ उपर्यग्नौ धार्यमाणे पञ्चगृहीतेनाज्येन हिरण्यमन्तर्धायाक्ष्णयोत्तरवेदिं व्याघारयति । सिँ हीरसि सपत्नसाही स्वाहा इति दक्षिणे ँ! ऽसे । सि ँ! हीरसि सुप्रजावनिः स्वाहा इत्युत्तरस्याँ श्रोण्याम् । सि ँ! हीरसि रायस्पोषवनिः स्वाहा इत्युत्तरे ँ! ऽसे । सि ँ! हीरस्यादित्यवनिः स्वाहा इति दक्षिणस्याँ श्रोण्याम् । सि ँ! हीरस्यावह देवान् देवयते यजमानाय स्वाहा इति मध्ये ९ ७.४

भूतेभ्यस्त्वा इति स्रुचमुद्गृह्याभित उत्तरवेदिं पौतुद्र वान् परिधीन् परिदधाति । विश्वायुरसि इति मध्यमम् । ध्रुवक्षिदसि इति दक्षिणम् । अच्युतक्षिदसि इत्युत्तरम् १ नाभ्याँ संभारान् निवपति गुल्गुलु सुगन्धितेजनँ श्वेतामूर्णास्तुकां या पेत्वस्यान्तरा शृङ्गे श्वेतस्याच्छिन्नस्तुकस्य । नाच्छिन्नस्तुकरयेत्येकेषाम् । अग्नेर्भस्मासि । अग्नेः पुरीषमसि इति २ एतेनैवोत्तरत उपयमनीर्निवपति ३ यत्राभिजानाति सीद होतः स्व उ लोके इति तत् संभारेष्वग्निं प्रतिष्ठापयति
यज्ञ प्रतितिष्ठ सुमतौ सुशेवा आ त्वा वसूनि पुरुधा विशन्तु ।
दीर्घमायुर्यजमानाय कृण्वन्नधामृतेन जरितारमङ्धि ॥
इति ४ निधायोपसमिन्द्धे यज्ञः प्रत्यष्ठात् ॥ मनुष्वत् त्वा निधीमहि मनुष्वत् समिधीमहि । अग्ने मनुष्वदङ्गिरो देवान् देवायते यज इति ५ अत्र सप्तवत्या पूर्णाहुतिँ हुत्वातिमुक्तीर्जुहोति
अग्निर्यज्ञं नयतु प्रजानन् मैनं यज्ञहनो विदन् ।
देवेभ्यो यज्ञं प्रब्रूतात् प्रप्र यज्ञपतिं तिर स्वाहा ॥
वायुरादित्यो यज्ञो यज्ञं नयतु प्रजानन् मैनं यज्ञहनो विदन् ।
देवेभ्यो यज्ञं प्रब्रूतात् प्रप्र यज्ञपतिं तिर स्वाहा ॥
इति ६ अत्र पूर्णाहुतिमेके समामनन्ति ७ ७.५

अत्र बर्हिरादि कर्म प्रतिपद्यते यदि पूर्वेद्युरग्निं प्रणयेत् । अथ यदि प्रोक्षान्तां परिवसेत् तदानीमेव बर्हिरादि कर्म प्रतिपद्यते १ इक्षुशलाके विधृती आश्ववालं प्रस्तरम् बर्हिष्युपसंनह्यति २ कार्ष्मर्यमयान् परिधीनिध्मे ३ त्रयो-विँ शतिदारुमिध्मं करोति ४ समानमा पात्राणां प्रयोजनात् ५ वसाहोमहवनीं द्वितीयां जुहूं प्रयुनक्ति पृषदाज्यधानीं द्वितीयामुपभृतं द्वे आज्यस्थाल्यौ कुम्भीं पशुश्रपणीं कार्ष्मर्यमय्यौ वपाश्रपण्यौ द्विशूलामेकशूलां च हृदयशूलँ स्वरुँ स्वधितिँ रशने प्लक्षशाखामौदुम्बरं मैत्रावरुणदण्डं येन चार्थी भवति ६ तत्र य उपभृतो धर्मा ये च ध्रुवायाः पृषदाज्यधान्यामपि क्रियेरन् ७ ये सांनाय्य उखायाः पशुश्रपण्यां वपाश्रपण्योर्हृदयशूले प्लक्षशाखायामिति क्रियेरन् ८ स्रुवधर्माः स्वधितौ पयोधर्माः पशौ ९ न प्रणीताः प्रणयति १० अग्नीन् परिस्तीर्य हस्ताववनिज्य पात्राणि प्रयुज्योलपराजी ँ! स्तीर्त्वा पवित्रे कृत्वा संप्रेष्यति यजमान वाचं यच्छ इति ११ वाग्यतः पात्राणि संमृशति १२ प्रोक्षणीनामावृता प्रोक्षणीः सँ स्कृत्य ब्रह्माणमामन्त्र्! य पात्राणि प्रोक्ष्य हविष्कृता वाचं विसृज्य तत उत्तरं परिग्राहं परिगृह्णाति १३ समानमा संप्रैषात् १४ ७.६

स्रुवस्वधिती च स्रुचश्च संमृड्ढि पत्नी ँ! संनह्याज्येन दध्ना चोदेहि इति संप्रैषान्तं नमति १ समानमाज्यनिर्वपणात् २ आज्यं निरुप्य द्वितीयस्यामाज्यस्थाल्यां दधि निर्वपति ३ तस्याज्येनैव कल्पो व्याख्यातोऽन्यत्राधिश्रयणात् ४ समानमाज्यानां ग्रहणात् ५ चतुर्जुह्वां गृह्णाति चतुरुपभृति ६ पञ्चगृहीतं पृषदाज्यम् । आज्येन दधि सँ सृज्य महीनां पयोऽसि इत्येतैर्मन्त्रैः ७ यथाप्रकृत्येव ध्रुवायां गृह्णाति ८ समानमा स्रुचाँ सादनात् ९ स्रुचः सादयित्वाग्रेण ध्रुवां वेदँ सादयित्वा सावित्रेणाभ्रिमादायाग्रेणाहवनीयं यूपावटं परिलिखत्यर्धमन्तर्वेद्यर्धं बहिर्वेदि परिलिखितँ रक्षः परिलिखिता अरातयः इति १० उपरसंमितं खात्वा यूपं प्रक्षालयति
यत् ते शिक्वः परावधीत् तक्षा हस्तेन वास्या ।
आपस्तत् सर्वं जीवलाः पुनन्तु शुचयः शुचिम् ॥
इति ११ यवमतीभिः प्रोक्षणीभिर्यूपं प्रोक्षति । पृथिव्यै त्वा इति मूलम् । अन्तरिक्षाय त्वा इति मध्यम् । दिवे त्वा इत्यग्रम् १२ अवटे शेषमवनयति शुन्धतां लोकः पितृषदनः इति १३ यवोऽसि यवयास्मद् द्वेषः इति यवं प्रास्यति १४ बर्हिरवस्तृणाति पितृणाँ सदनमसि इति १५ स्वावेशोऽस्यग्रेगा नेतृणाम् इति यूपशकलं प्रास्याभिजुहोति घृतेन द्यावापृथिवी आ पृणेथाँ स्वाहा इति १६ ७.७

ततः संप्रेष्यति यूपायाज्यमानायानुब्रूहि इति १ देवस्त्वा सविता मध्वानक्तु इति यूपस्याग्रमनक्ति २ ऐन्द्र मसि इति सर्वतश्चषालमक्त्वा प्रतिमुञ्चति सुपि-प्पलाभ्यस्त्वौषधीभ्यः इत्यमुतोऽर्वाक् ३ यजमानो यूपशकलेनान्तमनक्ति सर्वतः परिमृशन् ४ रशनायाः काले त्रिः परिमृशति ५ आञ्जनप्रभृति यूपं यजमानो नोत्सृजत्या परिव्ययणात् ६ ततः संप्रेष्यति उच्छ्रीयमाणायानुब्रूहि इति ७ उच्छ्रयति उद्दिवँ स्तभानान्तरिक्षं पृण इति ८ ते ते धामान्युश्मसी गमध्ये इत्यवटेऽवदधाति ९ अथैनं कल्पयति विष्णोः कर्माणि पश्यत इति द्वाभ्याम् १० अग्नेरर्धं प्रत्युपनतं यूपस्य कुर्याद्बहिष्टान्निनतम् ११ अनाविरुपरं मिनोति १२ तं प्रत्यग्निमग्निष्ठां मित्वा प्रदक्षिणं पुरीषेण पर्यूहति ब्रह्मवनिं त्वा क्षत्रवनिम् इति १३ मैत्रावरुणदण्डेन परिदृँ हति ब्रह्म दृँ ह क्षत्रं दृँ ह इति १४ उन्नम्भय पृथिवीम् इत्यपोऽनुपरिषिच्य इदं विष्णुर्वि चक्रमे इति सरशनेन पाणिना यूपमुन्मार्ष्टि १५ तद्विष्णोः परमं पदम् इति यूपस्याग्रमुदीक्षते १६ दर्भमय्यौ रशने भवतः । द्विगुणा द्विव्यायामा त्रिगुणा त्रिव्यायामा १७ ततः संप्रेष्यति १८ ७.८

परिवीयमाणायानुब्रूहि इति १ नाभिदघ्ने मध्यदेशे वा त्रिगुणया प्रदक्षिणं त्रिः परिव्ययति परिवीरसि परि त्वा दैवीर्विशो व्ययन्ताम् इति २ उत्तरमुत्तरं गुणमुत्तमं करोति ३ उपान्ते रशनां व्यतिषज्यान्तं प्रवेष्टयति ४ समावन्तौ कृत्वाणिमति स्थविमत् प्रवयति दिवः सूनुरसि इति ५ स्वरुमादाय मध्यमे रशनागुणेऽवगूहत्युत्तमे सर्वेषु वा अन्तरिक्षस्य त्वा सानावव गूहामि इति ६ अथैनं पशुँ स्नापयन्ति अनङ्गहीनमपन्नदन्तमजं लोहं तूपरं द्विरूपं पीवानम् ७ इषे त्वा इति बर्हिषी आदत्ते ८ उपवीरसि इति प्लक्षशाखाम् ९ या बहुपर्णा बहुशाखा तयोपाकुर्यात् पशुकामस्य १० अग्रेण यूपं पुरस्तात्प्रत्यञ्चँ शाखया बर्हिर्भ्यां पशुमुपाकरोति । प्रजापतेर्जायमानाः इति द्वाभ्याम् । उपो देवान् दैवीर्विशः इति प्रतिपद्य रेवती रमध्वमिन्द्रा ग्निभ्यां त्वा जुष्टमुपाकरोमि इत्यन्तेन ११ अग्नेर्जनित्रमसि इत्यधिमन्थनशकलं निदधाति । वृषणौ स्थः इति प्राञ्चौ दर्भौ १२ उर्वश्यसि इत्यधरारणिमादत्ते । पुरूरवाः इत्युत्तरारणिम् १३ घृतेनाक्ते वृषणं दधाथाम् इत्याज्यस्थाल्या बिलेऽनक्ति १४ आयुरसि इत्यरणी समवधाय संप्रेष्यति १५ ७.९

अग्नये मथ्यमानायानुब्रूहि इति १ त्रिरनूक्तायां प्रथमायां प्रदक्षिणं त्रिर्मन्थति गायत्रं छन्दोऽनु प्र जायस्व इत्येतैर्मन्त्रैः २ जात आह जातायानुब्रूहि इति ३ प्रहरिष्यन् प्रह्रियमाणायानुब्रूहि इति ४ यत्राभिजानाति प्र देवं देववीतये इति तदग्रेणोत्तरं परिधिमनुप्रहरति संधिना वा भवतं नः समनसौ इति ५ स्रुवेणाज्यमादायाभिजुहोति अग्नावग्निश्चरति प्रविष्टः इत्येतया ६ सावित्रेण रशनामादाय पशोः पाशेन दक्षिणमर्धशीर्षमभिदधाति ऋतस्य त्वा देवहविः पाशेना रभे इति ७ अथैनं पुरस्तात्प्रत्यञ्चं यूपे नियुनक्ति धर्षा मानुषानिन्द्रा -ग्निभ्यां त्वा जुष्टं नियुनज्मि इति ८ येऽर्वाचीनमेकादशिन्याः पशव आलभ्यन्ते तानुत्तरतो यूपस्य नियुनक्ति दक्षिणत एकादशिनान् ९ अथैनमुपरिष्टात् प्रोक्षति अद्भ्यस्त्वौपधीभ्य इन्द्रा ग्निभ्यां त्वा जुष्टं प्रोक्षामि इति १० पाययति अपां पेरुरसि इति ११ अधस्तादुपोक्षति स्वात्तं चित् सदेवँ हव्यमापो देवीः स्वदतैनम् इति १२ ७.१०

ततः संप्रेष्यति अग्नये समिध्यमानायानुब्रूहि इति १ समानमा ध्रुवासमञ्जनात् २ पुरस्ताद् ध्रुवासमञ्जनात् पशुँ समनक्ति । सं ते प्राणो वायुना गच्छताम् इति शिरसि । सं यजत्रैरङ्गानि इत्यँ सयोः । सं य्ज्ञपतिराशिषा इति श्रोण्योः ३ समानमा प्रवरात् ४ प्राकृतेन वरणेन होतारं वृत्वा पुनराश्राव्य मैत्रावरुणं प्रवृणीते मित्रावरुणौ प्रशास्तारौ प्रशास्त्रात् इति ५ समानमा प्रयाजेभ्यः ६ जुहूपभृतावादायात्याक्रम्याश्राव्याह समिद्भ्यः प्रेष्य इति ७ वषट्कृते जुहोति ८ आश्राव्याश्राव्य प्रेष्य प्रेष्य इत्येवोत्तरेभ्यः संप्रेष्यति ९ चतुर्थेचतुर्थ औपभृतँ समानयते १० सर्वमष्टमे ११ दश प्रयाजानिष्ट्वैकादशायाज्यमवशिनष्टि १२ प्रत्याक्रम्य जुह्वा स्वरुस्वधिती अनक्ति । त्रिः स्वरुँ सकृत् स्वधितेरन्यतरां धाराम् १३ ताभ्यां पशुँ समनक्ति घृतेनाक्तौ पशुं त्रायेथाम् इति १४ याक्ता धारा तया पशुँ समनक्ति १५ तयैव हविषः शृतस्यावद्यतीतरया विशास्ति १६ याथाकामी विशसन इत्यपरम् १७ ७.११

पुनः स्वरुमवगूहति १ शमित्रे स्वधितिं प्रयच्छन्नाह एषा तेऽश्रिः प्रज्ञातासत् इति २ ततः संप्रेष्यति पर्यग्नये क्रियमाणायानुब्रूहि इति ३ आहवनीया-दुल्मुकमादायाग्नीध्रः पर्यग्नि करोति पशुँ शामित्रदेशं चात्वालं यूपमाहवनीय-माज्यानीति ४ पशुमेव पर्यग्नि करोतीत्येकेषाम् ५ पर्यग्नौ क्रियमाणेऽपाव्यानि जुहोति प्रजानन्तः प्रति गृह्णन्ति पूर्वे इति पञ्च ६ त्रिः परीत्य निधायोल्मुकं त्रिः पुनः प्रतिपर्येति ७ यूपात् पशुं प्रमुच्य वपाश्रपणीभ्यामन्वारभेते अध्वर्यु-र्यजमानश्च ८ अन्वारभ्याश्राव्य संप्रेष्यति उपप्रेष्य होतर्हव्या देवेभ्यः इति ९ यत्राभिजानाति प्रास्मा अग्निं भरत इति तदाहवनीयादुल्मुकमादायाग्नीध्रः पूर्वः प्रतिपद्यते १० अन्तरेण चात्वालोत्कगवुदञ्चं पशुं नयन्ति रेवतीर्यज्ञपतिं प्रियधा विशत इति ११ नाना प्राणो यजमानस्य पशुना इत्यध्वर्युर्यजमानमभिमन्त्रयते १२ उत्तरत आग्नीध्र उल्मुकं निमृद्गाति १३ स शामित्रो भवति १४ अपरस्मा-द्गार्हपत्यादाहरेन्निर्मन्थ्यं वा कुर्यात् १५ याभ्यां बर्हिर्भ्यां पशुमुपाकरोति तयोरन्यतरदाछ्यानार्थं निधाय १६ ७.१२

दक्षिणेन शामित्रमन्यतरदुपास्यति समस्य तनुवा भव इति १ तस्मिन् पशुं प्रत्यञ्चमुदीचीनपादँ संज्ञपयन्ति २ अमायुं कृण्वन्तँ संज्ञपयत इत्युक्त्वा पराङावर्ततेऽध्वर्युः पशोः संज्ञप्यमानात् ३ पृषदाज्यमवेक्षमाणावासाते अध्वर्युर्यजमानश्च
इह प्रजा विश्वरूपा रमन्तामस्मिन् यज्ञे विश्वभृतो जनित्रीः ।
अग्निं कुलायमभिसंवसाना अस्माँ अवन्तु पयसा घृतेन ॥
यासामूधश्चतुर्बिलं मधोः पूर्णं घृतस्य च ।
ता नः पयस्वतीः सन्त्वस्मिन् गोष्ठे वयोवृधः ॥
इति ४ संज्ञप्ते संज्ञप्तहोमं जुहोति यत् पशुर्मायुमकृत इति ५ पशोः पाशं प्रमुञ्चति शमितार उपेतन इति ६ एकशूलया पाश उपतृद्य चात्वाले-ऽपास्यत्युत्करे वा अदितिः पाशं प्र मुमोक्तु इति ७ यद्यभिचरेद्दारुँ स्तम्बं वाभिदध्यात् अरातीयन्तमधरं कृणोमि इति ८ पत्न्यादित्यमुपतिष्ठते नमस्त आतान इति ९ अथैनां प्राचीमुदानयति अनर्वा प्रेहि इति १० चात्वाले पत्न्यपोऽवमृशति आपो देवीः शुद्धायुवः इति ११ ७.१३

समुत्क्रम्य सहपत्नीकाश्चात्वाले मार्जयन्ते शुद्धा वयं परिविष्टाः परिवेष्टारो वो भूयास्म इति १ पत्नी पशोः प्राणानाप्याययत्यध्वर्युरभिषिञ्चति २ अध्वर्युरा-प्याययति पत्न्यभिषिञ्चतीत्येकेषाम् ३ वाक् त आ प्यायताम् । प्राणस्त आ प्यायताम् इत्येतैर्मन्त्रैर्यथारूपम् ४ या ते प्राणाञ्छुग् जगाम इति ग्रीवासु निनयति ५ यत् ते क्रूरं यदास्थितम् इति समस्तं पशुमाप्याययति ६ नाभिस्त आ प्यायताम् इति नाभिम् । पायुस्त आ प्यायताम् इति पायुम् । शुद्धाश्चरित्राः इति पादान् ७ शमद्भ्यः शमोषधीभ्यः इत्यवशिष्टा अनुपृष्ठं निनीय दक्षिणेन नाभिं प्रागग्रं बर्हिर्निदधाति ओषधे त्रायस्वैनम् इति ८ स्वधिते मैनँ हि ँ! सीः इति बर्हिषि स्वधितिना तिरश्चीनमाछ्यति ९ बर्हिषोऽग्रमपयम्य स्थविम-ल्लोहितेनाक्त्वापास्यति रक्षसां भागोऽसि इति १० अप उपस्पृश्य इषे त्वा इति वपामुत्खिदति ११ देवेभ्यः शुन्धस्व देवेभ्यः शुम्भस्व इति प्रयौति १२ घृतेन द्यावापृथिवी प्रोर्ण्वाथाम् इति वपाश्रपणी प्रोर्णोति १३ ऊर्जे त्वा इति तनिष्ठ एकशूलयोपतृणत्ति १४ अच्छिन्नो रायः सुवीरः ॥ इन्द्रा ग्निभ्यां त्वा जुष्टामुत्कृन्तामि इति परिवासयति १५ मुष्टिना शमिता वपोद्धरणमुपसंगृ-ह्यास्त आ वपाया होमात् १६ वपाश्रपणी पुनरन्वारभेते अध्वर्युर्यजमानश्च १७ उर्वन्तरिक्षमन्विहि इत्यभिप्रव्रज्य १८ ७.१४

शामित्रे वपां प्रतितपति प्रत्युष्टँ रक्षः प्रत्युष्टा अरातयः इति १ पुनरुल्मुक-मादायाग्नीध्रः पूर्वः प्रतिपद्यते २ एवमध्वर्युराहवनीयमभिप्रव्रजति ३ एवमन्तिमेऽङ्गारे वपां नितँ सयति ४ आहवनीय आग्नीध्र उल्मुकमपिसृजति ५ अन्तरेण चात्वालोत्करावन्तरेण यूपं चाहवनीयं च वपामत्याहृत्य दक्षिणत उदङ्ङासीनः प्रतिप्रस्थाताहवनीये वपाँ श्रपयति ६ अधस्ताद्वपाया बर्हिषो-ऽग्रमपास्यति वायो वीहि स्तोकानाम् इति ७ स्रुवेणाज्यमादायाभिजुहोति त्वामु ते दधिरे हव्यवाहम् इति ८ अभिजुह्वत् संप्रेष्यति स्तोकेभ्योऽनुब्रूहि इति ९ यदा शृता श्येनी भवत्यथैनाँ सांनाय्यवदभिघार्य तथोद्वास्य बर्हिषि प्लक्षशाखायामिति प्रतिष्ठापयति सुपिप्पला ओषधीः कृधि इति १० प्रयुता द्वेषाँ सि इति वपाश्रपणीभ्यां प्रमुच्यघृतवतीम् इत्यभिज्ञायोत्तमाय प्रयाजाया-त्याक्रम्याश्राव्याह स्वाहाकृतीभ्यः प्रेष्य इति ११ वषट्कृते जुहोति १२ प्रत्याक्रम्य जुह्वा ध्रुवामभिघारयति यद्याज्यभागौ करिष्यन् भवत्यथ पृष-दाज्यमथ वपाम् । नोपभृतम् १३ तत आज्यभागाभ्यां प्रचरति यद्याज्यभागौ जुहोति १४ ततः पूर्वं परिवप्यं जुहोति स्वाहा देवेभ्यः इति १५ ततः संप्रेष्यति १६ ७.१५

इन्द्रा ग्निभ्यां छागस्य वपाया मेदसोऽनुब्रूहि इति १ जुह्वामुपस्तीर्य हिरण्य-शकलमवधाय सर्वां वपामवद्यति २ उपरिष्टाद्धिरण्यशकलं निधाया-भिघारयति ३ सा पञ्चावत्ता भवति ४ यद्यपि चतुरवत्ती यजमानः पञ्चावत्तैव वपा भवति ५ यदि हिरण्यं न स्यादाज्यात् प्रत्यवद्येत् ६ अत्याक्रम्याश्राव्याह इन्द्रा ग्निभ्यां छागस्य वपाया मेदसः प्रेष्य इति ७ वषट्कृते जुहोति जातवेदो वपया गच्छ देवान् इत्येतया ८ तत उत्तरं परिवप्यं जुहोति देवेभ्यः स्वाहा इति ९ वपाश्रपणी प्रहरति स्वाहोर्ध्वनभसं मारुतं गच्छतम् इति । प्राचीं द्विशूलां प्रतीचीमेकशूलाम् १० अथैने सँ स्रावेणाभिजुहोति ११ पशोश्छि-द्र मभिघारयति १२ समुत्क्रम्य सहपत्नीकाश्चात्वाले मार्जयन्ते
इदमापः प्रवहतावद्यं च मलं च यत् ।
यच्चाभिदुद्रो हानृतं यच्च शेपे अभीरुणम् ॥
निर्मा मुञ्चामि शपथान्निर्मा वरुणादुत ।
निर्मा यमस्य पड्वीशात् सर्वस्माद्देवकिल्बिषादथो मनुष्यकिल्बिषात् ॥
आपो मा तस्मादेनसो विश्वान्मुञ्चन्त्वँ हसः ॥
इति १३ हुतायां वपायां वरं ददाति कन्यामलंकृतामनड्वाहं तिस्रो वा वत्सतरीः १४ ७.१६

पशुपुरोडाशस्य पात्राणि प्रक्षाल्य प्रयुनक्ति यान्यौषधकारितानि भवन्ति १ पवित्रे कृत्वा संप्रेष्यति यजमान वाचं यच्छ इति २ वाग्यतः पात्राणि संमृशति ३ व्रीहिमयँ समानदेवतं पशुना पशुपुरोडाशमेकादशकपालं निर्वपति द्वादशकपालं वा ४ हविष्कृता वाचं विसृज्य पशुं विशास्ति ५ गुदं मा निर्व्लेषीः । वनिष्ठुं मा निर्व्लेषीः । अध्युद्धिं क्लोमानं प्लीहानं पुरीततं मेदः समवधातवै इति संप्रेष्यति ६ कुम्भ्यां पशुँ श्रपयन्ति ७ शूलेन हृदयं निहत्य यजुरुत्पूताभिरद्भिः पुरोडाशँ श्रपयति ८ स्तीर्ण एव बर्हिषि पिष्टलेपं निनयति ९ शृते पशौ पुरोडाशेन प्रचरति १० इन्द्रा ग्निभ्यां पुरोडाशस्यानुब्रूहि ॥ इन्द्रा ग्निभ्यां पुरोडाशस्य प्रेष्य इति संप्रेष्यति ११ अग्नयेऽनुब्रूहि ॥ अग्नये प्रेष्य इति स्विष्टकृतः १२ उपहूतामिडां मैत्रावरुणषष्ठा ऋत्विजः प्राश्नन्ति १३ मार्जयन्ते १४ अत्र पशुपुरोडाशस्य पिष्टलेपफलीकरणहोमौ जुहोति १५ कपालानि विमुञ्चति १६ जुह्वा पृषदाज्यस्योपहत्य त्रिः पृच्छति १७ ७.१७

शृतँ हवी३ः! शमितः इति १ शृतम् इति शमिता त्रिः प्रत्याह २ त्रिः प्रच्युते हृदयमुत्तमं करोति ३ उत्तरतः परीत्य पृषदाज्येन हृदयमभिघारयति सं ते मनसा मनः सं प्राणेन प्राणो जुष्टं देवेभ्यः । इन्द्रा ग्निभ्याँ हव्यं घृतवत् स्वाहा इति ४ स्वाहोष्मणोऽव्यथिष्यै इत्यूष्माणमुद्यन्तमभिमन्त्रयते ५ यदि पशुं विमथ्नीरन्नेवमेवाभिमन्त्रयेत् ६ आज्येन पशुँ सांनाय्यवदभिघार्य तथोद्वा-स्यान्तरेण चात्वालोत्करावन्तरेण यूपं चाहवनीयं च पशुमत्याहृत्य दक्षिणस्यां वेदिश्रोण्यां पञ्चहोत्रा सादयति ७ प्लक्षशाखोत्तरबर्हिर्भवति ८ तस्या मध्यमङ्गानामवद्यति ९ चतसृषूपस्तृणीते जुहूपभृतोः समवत्तधान्यां पात्र्! यां वसाहोमहवन्याँ स्रुचि १० जुहूपभृतोर्हिरण्यशकलाववधाय संप्रेष्यति मनोतायै हविषोऽवदीयमानस्यानुब्रूहि इति ११ हृदयस्याग्रेऽवद्यति । अथ जिह्वाया अथ वक्षसोऽथ सव्यस्य दोष्णोऽथ पार्श्वयोरथ यक्नोऽथ वृक्कयोरथ दक्षिणायाः श्रोणेरथ गुदस्य १२ द्विरेकैकस्यावद्यति १३ ७.१८

अपि वा त्रयाणामेव मुख्यानामनुपूर्वमवदाय यथाकाममुत्तरेषामवद्यति १ यूषे मेदोऽवधाय मेदसा जुहूं प्रोर्णोति २ उपरिष्टाद्धिरण्यशकलं निधायाभि-घारयति ३ त्र्! यङ्गाणि प्रत्यभिघार्योपभृति त्र्! यङ्गाणाँ स्विष्टकृते सकृत्सकृद-वद्यति दक्षिणस्य दोष्णः सव्यायाः श्रोणेर्गुदकाण्डमिति ४ पुरस्तादेव गुदं द्वैधं कृत्वा स्थविमदुपयड्भ्यो निदधाति ५ अणिमत् त्रैधं करोति ६ तस्य मध्यमं जुह्वां द्वैधं कृत्वावदधाति स्थविष्ठमुपभृत्यणिष्ठमिडायां द्वैधं कृत्वा ७ यूषे मेदोऽवधाय मेदसोपभृतं प्रोर्णोति ८ उपरिष्टाद्धिरण्यशकलं निधाय द्विरभिघारयति ९ पात्र्! यामिडाँ समवद्यति हृदयाज्जिह्वाया यक्नो वृक्कयो-र्गुदाद्वनिष्ठोः सप्तमात् १० अत्रैव दक्षिणाँ श्रोणिमध्युद्धिं क्लोमानं प्लीहानं पुरीततं मेद इत्यन्ववधाय यूष्णोपसिच्याभिघारयति ११ यूष्णो वसाहोमं गृह्णाति १२ स्वधितिना धारां प्रयौति १३ सकृच्चतुरवदानस्य द्विः पञ्चा-वदानस्य १४ अभिघार्य यानि चावत्तानि यानि चानवत्तानि शृतं चाशृतं च सर्वं पशुँ संनिधायाभिमृशति ऐन्द्र ः! प्राणो अङ्गेअङ्गे निदेध्यत् इति १५ ७.१९

पार्श्वेन वसाहोमं प्रयौति श्रीरस्यग्निस्त्वा श्रीणातु इति १ अथैनामेतेनैव पार्श्वेनापिदधाति स्वाहोष्मणोऽव्यथिष्यै इति २ ततः संप्रेष्यति इन्द्रा ग्निभ्यां छागस्य हविषोऽनुब्रूहि इति ३ अत्याक्रम्याश्राव्याह इन्द्रा ग्निभ्यां छागस्य हविषः प्रेष्य इति ४ याज्याया अर्धर्चे प्रतिप्रस्थाता वसाहोमं जुहोति घृतं घृतपावानः पिबत इति ५ हुत्वावशिनष्टि ६ वषट्कृते हविर्जुहोति ७ वसाहोमोद्रे केण दिशः प्रतियजति दिशः स्वाहा ॥ प्रदिशः स्वाहा इत्येतैः प्रतिदिशम् ८ स्वाहा दिग्भ्यो नमो दिग्भ्यः इति प्राचीनमन्ततो जुहोति ९ अत्र नारिष्ठान् हुत्वा जुह्वा पृषदाज्यस्य सकृदुपहत्याह वनस्पतयेऽनुब्रूहि इति १० अत्याक्रम्याश्राव्याह वनस्पतये प्रेष्य इति ११ वषट्कृते जुहोति १२ अपुनरतिक्रामन् संप्रेष्यति अग्नये स्विष्टकृतेऽनुब्रूहि इति १३ जुह्वामुपभृतं पर्याहृत्याश्राव्याह अग्नये स्विष्टकृते प्रेष्य इति १४ वषट्कृते जुहोति १५ प्रत्याक्रम्यायतने स्रुचौ सादयित्वा १६ ७.२०

मेदस्वती ँ! होत्रेऽवान्तरेडामादधाति १ मेदसोपस्तृणाति मेदसादधाति मेदसा-भिघारयति २ उपहूतायामिडायामध्युद्धिँ होत्रे हरति वनिष्ठुमग्नीधे ३ षडवत्तँ संपादयति ४ प्राश्नन्ति मार्जयन्ते ५ ततः संप्रेष्यति । अग्नीदौ-पयजानङ्गारानाहर । उपयष्टरुपसीद । ब्रह्मन् प्रस्थास्यामः इति संप्रैषादिः ६ समानमानूयाजेभ्यः ७ जुहूपभृतावादाय पृषदाज्यं जुह्वाँ समानीया-त्याक्रम्याश्राव्याह देवेभ्यः प्रेष्य इति ८ वषट्कृते जुहोति ९ आश्राव्याश्राव्य प्रेष्य प्रेष्य इत्येवोत्तरेभ्यः संप्रेष्यति १० शामित्रादङ्गारानाहृत्याग्नीध्र उत्तरस्यां वेदिश्रोण्यां निवपति ११ प्रतिप्रस्थातैकादश गुदकाण्डानि तिर्यग्विकृत्तानि कृत्वा वसाहोमहवन्याँ समवधायैकैकेनानूयाजानां वषट्कारंवषट्कार-मनूपयजति समुद्रं गच्छ स्वाहा इत्येतैः प्रतिमन्त्रम् १२ अद्भ्यस्त्वौषधीभ्यः इति प्रतिप्रस्थाता बर्हिषि लेपं निमार्ष्टि १३ मनो मे हार्दि यच्छ इत्यात्मानं प्रत्यभिमृशति १४ ७.२१

एकादशानूयाजानिष्ट्वा प्रत्याक्रम्य जुह्वाँ स्वरुमक्त्वा जुह्वा स्वरुं जुहोति द्यां ते धूमो गच्छत्वन्तरिक्षमर्चिः पृथिवीं भस्मना पृणस्व स्वाहा इति १ समानमा पत्नीसंयाजेभ्यः २ सर्वा जुहूपभृतो वाजवतीभ्यां व्यूहति ३ सर्वासु स्रुक्षु प्रस्तरमनक्ति ४ सूक्तवाकाय सूक्ता प्रेष्य इति संप्रेष्यति ५ सर्वाः संप्रस्रावयति ६ सर्वाः कस्तम्भ्याँ सादयति ७ जाघन्या पत्नीः संयाजयति ८ आज्येन सोमं यजति । आज्येन त्वष्टारम् ९ उत्तानाया जाघन्या देवानां पत्नीभ्योऽवद्यति । नीच्या अग्नये गृहपतये १० चतुश्चतुरवदानस्य पञ्चकृत्वः पञ्चावदानस्य ११ नात्रोपस्तरणाभिघारणानि भवन्ति १२ उत्तानाया इडाँ समवद्यति नीच्या अग्नीधे १३ जाघनीशेषं पत्न्यध्वर्यवे ददाति १४ बाहुँ शमित्रे । तँ स ब्राह्मणाय ददाति यद्यब्राह्मणो भवति १५ समानमा समिष्टयजुषः १६ त्रीणि समिष्टयजूँ षि जुहोति यज्ञ यज्ञं गच्छ ॥ एष ते यज्ञो यज्ञपते ॥ देवा गातुविदः इति १७ अन्तरेण चात्वालोत्करौ १८ ७.२२

उपनिष्क्रम्य हृदयशूलेन चरन्ति १ शुष्कस्य चार्द्र स्य च संधौ हृदयशूल-मुद्वासयति शुगसि तमभिशोच योऽस्मान् द्वेष्टि यं च वयं द्विष्मः इति २ धाम्नोधाम्नो राजन् ॥ उदुत्तमं वरुण पाशम् इत्येताभ्यामादित्यमुपस्थाय चा-त्वाले मार्जयन्ते सुमित्रा न आप ओषधयः सन्तु इति ३ समिधः कृत्वा-प्रतीक्षमायन्ति ४ एधोऽस्येधिषीमहि इत्याहवनीये समिध आधायोपतिष्ठन्ते अपो अन्वचारिषम् इति ५ एवं पत्नी गार्हपत्येऽभ्याधायोपतिष्ठते ६ यूपं यजमान उपतिष्ठते आशासानः सुवीर्यम् इत्येतया ७ संतिष्ठते पशुबन्धः ८ एवमेव षट्सुषट्सु मासेषु संवत्सरेसंवत्सरे वा पशुना यजेत ९ नाहिताग्निं पशुनानीजानं संवत्सरोऽतीयात् १० यद्यतीयादमाँ सखादः स्यात् ११ अत्यशिता ह वा एतस्याग्नयो भवन्ति य आहिताग्निः संवत्सरं पशुनानिष्ट्वा माँ सं खादतीति विज्ञायते १२ स यदि भक्षयेदेतया भक्षयेत्
मनसाग्निभ्यः प्रहिणोमि भक्षं मम वाचा तँ सह भक्ष्यन्तु ।
अप्रमाद्यन्नप्रमत्तश्चरामि शिवेन मनसा सह भक्षयत ॥
इति १३ यद्यादिष्टो भक्षयेदेतं मन्त्रमुक्त्वा भक्षयेदेतं मन्त्रमुक्त्वा भक्षयेत् १४ ७.२३
इति सप्तमः प्रश्नः