कल्पः/श्रौतसूत्राणि/कात्यायन-श्रौतसूत्रम्/अध्यायः १७

विकिस्रोतः तः
← अध्यायः १६ कल्पः/श्रौतसूत्राणि/कात्यायन-श्रौतसूत्रम्
अध्यायः १७
कात्यायनः
अध्यायः १८ →
चयनम्

श्वोऽभ्यवहरणादि प्रायश्चित्त्यन्तं कृत्वा विष्णुक्रमवात्सप्रसमासः १ वात्सप्रं कृत्वोपस्थेयं चेत् २ पलाशशाखया गार्हपत्यं व्युदूहत्यपेत वीतेति पच्छः प्रतिदिशं पुरस्तात्प्रथमम् ३ उदीचीं शाखामुदस्योषां निवपति संज्ञानमिति ४ मण्डलं छादयति ५ सिकताश्चाऽग्नेर्भस्मेत्यूषवत् ६ परिश्रिद्भिः परिश्रयति पूर्ववदेकविंशत्या चित स्थेति ७ मध्येऽर्धबृहतीश्चतस्रो दक्षिणोत्तराः प्राचीरुपदधाति दक्षिणत उदङ्ङयं सोऽअग्निरिति प्रत्यृचम् ८ सकृन्नित्ये ९ पश्चात्सहितो पादमात्र्! यौ । तिरश्च्यौ पुरस्ताच्च १० अपरेण परिक्रम्य चयनमिडामग्न इति पश्चिमे प्रतिमन्त्रमुत्तरतः ११ चिदसीति पूर्वे दक्षिणतः प्रतिमन्त्रम् १२ नित्ये प्रतीष्टकं तिरश्चीषु १३ स्रक्तिषु पादमात्रीः १४ पूर्वदक्षिणस्यामर्धपद्ये १५ शेषे वक्राः १६ तिसृषु लोकम्पृणासु मन्त्रो दशसु च १७ द्वयोर्वा दशस्वेकस्यां च १८ चात्वालदेशात्पुरीषं निवपतीन्द्रं विश्वा इति १९ समम्बिलां कृत्वोख्यं निवपति समितमिति २० रिक्तां नावेक्षेतोखाम् २१ सिकताभिः समं बिलां कृत्वा मातेव पुत्रमिति शिक्याद्विमुच्याभ्रिवन्निधायाऽऽसिंचति पयो मध्ये तूष्णीम् २२ त्रिचितमेके २३ नैरृतीः कृष्णास्तुषपक्वास्तिस्रोऽलक्षणाः पादमात्रीर्हविष्य-स्कन्नहोमवद्देशे दक्षिणोत्तराः कृत्वा दक्षिणामुखोऽनुपस्पृशन्नसुन्वन्तमिति प्रत्यृचं पराचीः २४ १ 17.1

अभ्यात्ममेके १ नित्याभावः २ शिक्यरुक्मपाशेण्ड्वासन्दीः परेणास्यति यं त इति ३ उदपात्रं निषिच्याऽन्तरात्मेष्टकमुत्तिष्ठन्ति नमो भूत्या इति ४ अनपेक्षमेत्य शालाद्वार्योपस्थानं निवेशन इति ५ प्रायणीयहविष्कृदन्ते महावेदेस्फ्याद्या संमर्शनात्करोति ६ प्रायणीयान्ते सीरं युनक्त्यौदुम्बरम् ७ मौंज त्रिवृद्रज्जव्यम् ८ षड् द्वादश चतुर्विंशतिं वा युनक्ति पूर्वेणोत्तरांसम् ९ दक्षिणामग्निश्रोणिमपरेण तिष्ठन्युयुज्यमानमभिमन्त्रयते सीरा युंजन्तीति १० आत्मनि कृषत्यनुपरिश्रिच्छुनं सुफाला इति प्रत्यृचम् ११ दक्षिणतः प्राचीम् १२ प्रदक्षिणमितराः १३ तूष्णीं तिस्रस्तिस्रः प्रदक्षिणम् १४ तिर्यगनूके १५ अक्ष्णया श्रोण्यंसयोः १६ अनूके १७ अक्ष्णया श्रोण्यंसयोः १८ दीर्घप्रयुक्तेषु वा पुरुषाः कृषन्ति १९ अनडुहो विमुच्य विमुच्यध्वमिति २० पशुवदुत्सृज्य दक्षिणाकालेऽध्वर्यवे ददाति २१ सीरमुत्करे कृत्वा २२ २ 17.2

कुशस्तम्बमुपदधाति मध्ये तूष्णीम् १ पञ्चगृहीतेनोद्गृह्णन्नभिजुहोति सजूरब्द इति २ चतसृषु चतसृषु त्रींस्त्रीनुदचमसान्निनयति यथाकृष्टमौदुम्बरेण चतुःस्रक्तिना ३ त्रीन्कृष्टाकृष्टयोः ४ कृष्टमात्रे वा ५ तस्मिन्त्सर्वौ-षधमावपत्येकवर्जमथोजनं तस्योच्छ्वासात् ६ या ओषधीरिति तृचैर्वपत्युदपात्रवत् ७ सोमनिवपनाद्यातिथ्यहविष्कृतः कृत्वाऽऽहवनी-यपरिश्रितोऽभिमन्त्रयते चित स्थेति ८ सप्त सप्त वा ९ लोगेष्टकाः स्फ्येनाऽऽहृत्य बहिर्वेदेरनूकान्तेषू पदधाति तिष्ठन्मा मा हिंसीदिति प्रत्यृचं प्रतिदिशं पुरस्तात्प्रथमम् १० उत्तरापरस्याः पश्चात् ११ उत्तरस्याः सिकताः प्रमार्ष्टि जहामि सेदिमिति १२ उत्तरवेदिं सिकता न्युप्य च्छादयत्यात्मानम् १४ आप्यायस्वेति सिकतालम्भनमृग्भ्याम् १५ आतिथ्याशेषाद्योपसदः कृत्वा रोहिते चर्मण्यानडुहेऽन्तः पात्यस्यपुरस्तादिष्टकाः करोति प्रथमचितेः १६ इतरासां च चितीनां स्वयामातृण्णाः १७ मत्या च १८ आज्ये न्यज्य कुशाग्राणि तूष्णीं प्रोक्षति श्वेतेऽश्वे पुरस्तात्तिष्ठति श्वेताऽभावे-ऽश्वेतेऽश्वाभावेऽनडुहि १९ अग्निभ्यः प्रह्रियमाणेभ्योऽनुवाचयति २० त्रिरुक्तायामश्वपूर्वां चिति हृत्वा पुच्छाद्दक्षिणां निदधाति २१ तीर्थेना-ऽश्वमारोहयत्युत्तरपक्षमपरेण २२ पुरस्तात्पश्चाद्वैके २३ अनुयजुः कृष्टं परिणयत्युत्तरतः प्रथमम् २४ प्रत्यंचमागतं चितिमवघ्राप्य परिणीयोत्सृजति पशुवत् २५ उत्तरवेदिप्रोक्षणाद्यासम्भारनिवपनात्कृत्वोत्तरवेदिमपरेण तिष्ठन्यजमानो मयि गृह्णामीति जपति २६ सत्यसाम गायति २७ ३ 17.3

पुष्करपर्णमुपदधाति स्तम्बे पूर्ववत् १ तस्मिन्रुक्ममधःपिण्डं ब्रह्म जज्ञानमिति २ उत्तानं प्रांचं हिरण्यपुरुषं तस्मिन्हिरण्यगर्भ इति ३ पुरुषे चित्रे साम गायति ४ पूर्वेणाऽपरीत्योऽतः ५ उपतिष्ठते यजमानो नमोऽस्त्विति ६ उपविश्य पंचगृहीतं जुहोति पुरुषे कृणुष्व पाज इति प्रत्यृचं प्रतिदिशं परिसर्पम् ७ प्रत्येत्य दक्षिणतः ८ पश्चात्प्रथमान्त्ये ९ पुरुष-मवच्छा-द्योरसाऽस्पृष्टं बाह्वोः प्रापणान्ते लिखति १० तत्र स्रुगुपधानं प्राच्योः ११ कार्ष्मर्यमयीं दक्षिणतः पाणिमात्रपुष्करां बाहुमात्रीं पादमात्रीं वा सामर्थ्याद् घृतपूर्णामग्नेष्ष्ट्वेति १२ एवमौदुम्बरीमुत्तरतो दधिपूर्णामिन्द्र स्य त्वेति १३ तिरश्च्यावेके १४ स्वयमातृण्णां पुरुषे शर्करां छिद्रा ं! ध्रुवाऽसीति १५ भूरित्येतस्यां साम गायति १६ अन्यत्राऽपि व्याहृतिषु १७ मूलाग्रवतीं दूर्वा तस्यां पुरस्ताद् भूमिप्राप्तां काण्डात्काण्डादिति १८ पूर्वां पूर्वामुत्तराः १९ यास्त इति द्वियजुषं द्वितीये २० उलूखलस्य रेतःसिग्वेलायामरत्नि-मात्रश्रुतेः २१ विराट् स्वराडिति रेतःसिचौ प्रतिमन्त्रम् २२ प्रजापतिरिति विश्वज्योतिषम् २३ ऋतव्ये मधुश्च माधवश्चेति २४ अषाढाऽसीत्यषाढाम् २५ स्वयमातृण्णारेतःसिग्विश्वज्योतिरृतव्याऽषाढासु लक्षणानि कुरुते रज्वां वेलार्थानि २६ कूर्म दधिमधुघृतैरनक्ति मधु वाता इति २७ अरत्निमात्रेऽषाढां दक्षिणेनाऽवकामुपरिष्टाच्च पुरुषमभिमुखम् २८ ४ 17.4

अपां गम्भन्निति तिसृभिः १ घट्टयति मध्यमया २ उलूखलमुसले स्वयमातृण्णामुत्तरेणारत्निमात्रे औदुम्बरे प्रादेशमात्रे चतुरश्रमुलूखलं मध्यसङ्गृहीतमूर्ध्वं वृत्तं मुसलं दक्षिणमुलूखलाद्विष्णोः कर्माणीति ३ उलूखले उखां कृत्वोपशया पिष्ट्वा न्युप्य पुरस्ताद् ध्रुवासीत्युखाम् ४ अग्ने युक्ष्वाहीति प्रत्यृचं स्रुवाहुतीर्जुहोत्युखायाम् ५ उपस्यानं वाऽसम्वत्सर-भूतिनः ६ प्रतिशिरः सप्त सप्त हिरण्यशकलान्मुखे करोति सम्यक्स्रवन्तीति ७ उत्तरां द्वौ द्वौ ८ नासिकयोरृचे त्वेति ९ अक्ष्योर्भासे त्वेति १० श्रोत्रयोरभूदिदमिति ११ सर्वानप्येकस्मिन्नेके १२ उखायां प्रत्यंचि १३ सहस्रदा इति पुरुषशिर उद्गृह्य मध्ये १४ अश्वाव्योरुत्तरतः पूर्वापरे १५ गोअजयोश्च दक्षिणतः १६ आदित्यं गर्भमिति प्रतिमन्त्रम् १७ चित्रं देवानामित्यर्धर्चशः स्रुवाहुती मध्यमे १८ बहिर्वेद्युदङ् तिष्ठन्नुपतिष्ठत उत्सर्गैरिमं मा हिंसीरिति प्रतिमन्त्रम् १९ उखां परिक्रम्यैके २० उपधायोपधाय वा तस्य तस्य यथालिङ्गम् २१ सर्वमन्त्रानप्येकेऽस्मिन्नेके २२ उपधानमन्त्रान्विपरिहरन्नङ्गु लिं प्रथिष्ठे शिरसि २३ ५ 17.5

एत्य च त्वं यविष्ठेति चित्योपस्थानम् १ अपरेण स्वयमातृण्णामेत्यापस्याः पंच पंचानूकान्तेष्वपां त्वेमन्निति प्रतिमन्त्रम् २ व्याघारणवत्प्राणभृतः कर्णसहिता दश दश पुरुषमुपार्प्यैके रेतःसिग्वेलायां च सर्वतो यथायोगमयं पुर इति प्रतिमन्त्रम् ३ द्वितीयमयं पश्चादिति ४ लोकम्पृणा दक्षिणांसादध्या मध्यात्प्रदक्षिणमाऽऽनूकान्तात्पूर्वस्मात् ५ प्रत्येत्य शेषम् ६ पक्षपुच्छानि पराग्भिरप्ययेभ्योऽधि ७ एवं सर्वत्र ८ मध्ये पुरीषं निवपति पुर्ववत् ९ पूर्वमर्धानूकं छादयति १० प्रदक्षिणमात्मानम् ११ पक्षपुच्छानि च १२ एवं सर्वत्र १३ ६ 17.6

चितिं पुरीषवतीमुपतिष्ठते वार्त्रहत्यायेति सप्तभिः १ अष्टाभिरेके २ दशभिर्वा ३ उपत्ससु पौर्वाह्रणिक्याऽऽपराह्रणिक्यन्तरे चयनपुरीषनिवपने ४ त्रिरश्वं परिणीयोपास्तमयं पशुवदुत्सृज्य तावत्प्रतिपर्येति ५ परिणयन-माऽग्निनिधानात् ६ त्र्! युपसत्के द्वे प्रथमायां तिस्रो मध्यमायाम् ७ पंचगृहीताद्युत्तमा ८ उत्तरासु च ९ सपुरीषा षट्स्वेकैका १० द्वादशोपसत्के व्यत्यासं चितिपुरीषे ११ विकर्ण्याद्येकादश्याम् १२ चतुर्मासोपसत्के द्वादशाहशः १३ षट्त्रिंशदहशः षट्त्रिंशदहशः संवत्सरे १४ तापश्चिते मासशश्चितिपुरीषे चतसृणाम् १५ पंचम्यामसपत्ना विराजः प्रथमेऽहन् १६ स्तोमभागा अन्वहम् १७ मासं पुरीषं तूष्णीम् १८ नाकसत्प्रभृति मासम् १९ पुरीषं च २० उत्तमयोरहूतोर्विकर्ण्यादि पूर्वे २१ द्विसाहस्री प्रथमा लोकम्पृणानां पंचाशदूना २२ उत्तराश्च २३ तिस्रसाहस्त्र्! युत्तमा २४ वक्राऽलिखितानां दक्षिणोत्तरे मध्य इतरासाम् २५ षट्त्रिंशच्छत्या वा तृतीयाऽष्टादशशत्या इतराः २६ गार्हपत्यलोकम्पृणाः प्रथमायाम् २७ धिष्णीया उत्तमायाम् २८ अपरिमितेष्टको वा २९ प्रथमोत्तमयोः पादमात्रीरतिरिक्ता ३० दशगणाधिका भित्त्वोत्करे कुर्यात् ३१ ७ 17.7

द्वितीयायामाश्विनीः प्रतिदिशं रेतःसिग्वेलायाम् १ अनूकमुत्तरेण पूर्वां द्वितीये २ दक्षिणां पूर्वेण ३ अपरां दक्षिणेन ४ उत्तरामपरेण ५ दक्षिणामुत्तरेण पंचमी ६ वैश्वदेवीः ७ पूर्वां दक्षिणेन ८ दक्षिणामपरेण ९ अपरामुत्तरेण १० उत्तरां पूर्वेण ११ एवं वैश्वदेवीभ्यः प्राणभृतः १२ प्राणभृद्भ्योऽपस्याः १३ पूर्ववत्पंचम्यः सर्वासाम् १४ आश्विनीध्रुवक्षितिरिति प्रतिमन्त्रम् १५ शुक्रश्च शुचिश्वेत्यृतव्ये पूर्वयोरुपरि १६ उत्तराश्च १७ वैश्वदेवीः सजूरृतुभिरिति प्रतिमन्त्रम् १८ उत्तराश्च १९ प्राणभृतः प्राणं म इति २० अपः पिन्वेत्यपस्याः २१ वयस्याः पंचपंचाऽनूकान्तेषु मूर्द्धा वय इति प्रतिमन्त्रम् २२ चतस्रः पुरस्तात् २३ दक्षिणत उत्तरतः पश्चात् २४ दक्षिणश्रोणरेधि लोकम्पृणाः पूर्ववत् २५ ८ 17.8

तृतीयायां स्वयमातृण्णामिद्रा ग्नी इति मध्ये १ अनूकेषु पंच दिश्या वैश्वदेवीवद्रा ज्ञ्यसीति २ विश्वकर्मेति विश्वज्योतिषमुपरि पूर्वस्याः ३ उत्तमायां च ऋतव्ये नभश्च नभस्यश्चेति ४ अवकाः कूर्मवत् ५ इषश्चोर्जश्चेत्यपरे ६ पूर्वार्धे प्राणभृतो दशायुर्म इति प्रतिमन्त्रम् ७ छन्दस्या द्वादश द्वादशाप्ययेषु मा च्छन्द इति प्रतिमन्त्रम् ८ बालखिल्या लोकं पश्चाच्छिष्ट्वा ९ बालखिल्याः सप्त पुरस्तात् १० प्राणभृद्भ्यो वाऽपराः ११ द्वादशभ्योऽपरास्तु १२ मूर्धाऽसि राडिति प्रतिमन्त्रम् १३ यजुष्मतीश्च जानन् १४ उत्तराश्रोणेरधि लोकम्पृणाः पूर्ववत् १५ ९ 17.9

चतुर्थ्यामनूकान्तेषु दक्षिणोत्तरे द्वे द्वे १ पूर्वाभ्यामपराश्चतुर्दश २ ताभ्यः षट् ३ पूर्वदक्षिणेऽवान्तरदेश एके ४ उत्तरा वा दक्षिणाभ्याम् ५ उत्तरां पूर्वयोराशुस्त्रिवृदिति ६ दक्षिणामपरयोर्धरुणऽएकविंशऽइति ७ दक्षिणां दक्षिणयोर्भान्तः पंचदश इति ८ दक्षिणामुत्तरयोर्व्योमा सप्तदश इति ९ चतुर्दश प्रतिमन्त्रं प्रतूर्त्तिरष्टादश इति १० दक्षिणां पूर्वयोरग्नेर्भाग इति ११ उत्तरामपरयोर्मित्रस्य भाग इति १२ उत्तरां दक्षिणयोर्नृचक्षसां भाग इति १३ उत्तरामुत्तरयोरिन्द्र स्य भाग इति १४ षट् प्रतिमन्त्रं वसूनां भाग इति १५ ऋतव्ये सहश्च सहस्यश्चेति १६ रेतःसिग्वेलायां च सप्तदश सर्वतो नव दक्षिणेनानूकं सृष्टारेकयाऽस्तुवतेति प्रतिमन्त्रम् १७ उत्तरांसादधि लोकम्पृणाः पूर्ववत् १८ १० 17.10

पंचम्यामन्तेष्वश्विनीवदसपत्नाः १ दक्षिणयोररत्न्यन्तरम् २ अग्ने जातानिति प्रतिमन्त्रम् ३ पश्चिमा द्वितीया ४ विराजो दश दश प्रतिदिशं पुरस्तात्प्रथममेवश्छन्द इति प्रतिमन्त्रम् ५ गायत्रसपत्ना गणमध्येऽसम्भवात् ६ उष्णिग्भ्यो वा परा अर्धपद्या उपधाय ७ असपत्नास्पृशोऽन्यतोऽन्तराः ८ सर्वतोऽषाढावेलायां स्तोमभागा रश्मिना सत्यायेति प्रतिमन्त्रम् ९ पंचदश दक्षिणेनानूकम् १० वेषश्रीः क्षत्राय क्षत्रं जिन्वेति त्रिंशत्तमीमेके ११ पुरीषमास्वावपति मन्त्रेण वा तापश्चितस्य तूष्णीं श्रुतेः १२ ११ 17.11

नाकसदोऽनूकेसू पूर्ववर्जमृतव्यावेलायामाश्विनीवद्र ज्ञ्यसीति प्रतिमन्त्रम् १ पुरीषमोप्योपर्ययं पुर इति पंच चूडाः प्रतिमन्त्रम् २ प्रतिदिशं यथालिङ्गम् ३ पश्चिमोत्तमा ४ छन्दस्यास्तिस्रस्तिस्रोऽनूकान्तेषु पुरस्ताद्गायत्रीरग्निर्मूर्धेति प्रत्यृचम् ५ उत्तराश्च ६ पुरस्तात्रिष्टुभो रेतःसिग्वेलायां भुवो यज्ञस्येति ७ जगतीश्च पश्चादयमिहेति ८ अपरास्ताभ्योऽनुष्टुभः सखायः सं व इति ९ अषाढावेलायाः पुरस्ताद् बृहतीरेना व इति १० भद्रो न इति ककुभस्ताभ्यो बृहत्यन्तरश्रुतेर्मन्त्रक्रमेण ११ उद्धृतान्यपकृष्येच्छन् १२ अपरा गायत्रीभ्य उष्णिहोऽग्ने वाजस्येति १३ अनूकान्ते दक्षिणे पङ्क्तीरग्निं तमिति १४ उत्तरे पदपङ्क्तीरग्ने तमद्येति १५ पुरीषवत्याः पूर्वामतिच्छन्दसं प्राच्यौ पुरीषसहिते भद्रा रातिर्वृत्रतूर्येऽवस्थिराऽग्निं होतारमिति १६ अग्ने त्वमित्यनूकान्तेऽपरे द्विपदाः १७ मध्येऽष्टेष्टकं गार्हपत्यम् १८ पुनश्चितिं चोपरि तद्वद्येन ऋषय इति प्रत्यृचम् १९ पुच्छसन्धावेके २० पूर्वार्धे वा गार्हपत्यं पुच्छसन्धौ कृत्वा २२ ऋतव्ये तपश्च तपस्यश्चेति २३ विश्वज्योतिषं परमेष्ठी त्वेति २४ दक्षिणांसात्प्रत्यगरत्निमात्रादधिलोकम्पृणाः पूर्ववत् २५ प्रच्छाद्य पुरीषेण विकर्णीस्वयमातृण्णे शर्करे संस्पृष्टे छिद्रे प्रोथदश्च इत्युत्तरां विकर्णीमायोष्ट्वेति स्वयमातृण्णाम् २६ सकृन्नित्ये २७ पुरुषाभिहोम-वत्तिष्ठन्नग्निं प्रोक्षति हिरण्यशकलसहस्रेण शते द्वे द्वे प्रकिरति सहस्रस्येति प्रतिमन्त्रं सहस्रस्येति प्रतिमन्त्रम् २८ 17.12