कल्पः/श्रौतसूत्राणि/कात्यायन-श्रौतसूत्रम्/अध्यायः १६

विकिस्रोतः तः
← अध्यायः १५ कल्पः/श्रौतसूत्राणि/कात्यायन-श्रौतसूत्रम्
अध्यायः १६
कात्यायनः
अध्यायः १७ →
चयनम्

अग्निः सोमाङ्गं तद्गुणव्यतिषङ्गात् १ इच्छतः समहाव्रते नियमः २ न प्रथमाहारे ३ उत्तरवेद्यग्निनिधानात् ४ चिकीर्षमाण उत्तरस्यां फाल्गुन्यां पौर्णमासेनेष्ट्वा पञ्च पशूनालभतेऽदक्षिणान् ५ ब्रह्मणे वा दद्यात् ६ अमावास्यायामेके ७ अग्निभ्यः कामाय पुरुषाऽऽश्वगोऽव्यजान् ८ वर्षिष्ठरशनः पुरुषोऽनुपूर्व्या इतरेषाम् ९ सर्वेषां वा तुल्याः १० समिध्यमानसमिद्धवत्यन्तरे समास्त्वाग्न इति नव दधाति ११ आप्रियो द्वादशोर्ध्वा अस्येति १२ एकादशान्ते शासप्रैषादि करोति १३ परिवृते पुरुषसंज्ञपनम् १४ अजस्य शुन्धति प्रचरणयोगात् १५ सर्वेषां वाऽविशेषात् १६ वैश्यः पुरुषो राजन्यो वा १७ कण्ठेषु तृणमन्तर्धाय शिरांस्यादत्ते १८ चतुर्णामप्सु कायप्रासनम् १९ ततो मृदिष्टकार्थापश्च २० अजेन चरति २१ संस्थिते तस्य शेषप्रासनम् २२ सर्वैरेके २३ एकस्याऽपि किं ततः सम्भरेदिति श्रुतेः २४ वैश्वानरः पशुपुरोडाश उपांशु २५ पशुदेवता च २६ आग्नेय्यो याज्याऽनुवाक्याः कामवत्यः २७ मैथुनं वर्जयेदा पयस्यायाः २८ मांसोपर्यासने चेच्छन् २९ त्वङ्मस्तिष्कोद्धृतानि घृताक्तानि शिरांसि निदधाति ३० सकलानि वा ३१ अन्यानि वा ३२ हिरण्यमयानि वा मृन्मयानि वा अनालभ्यैतान् ३५ श्यामतूपरो वा प्राजापत्यः ३६ षड् दध्यात् ३७ हिरण्यगर्भ इत्यृचा स्रुवाऽऽघारः ३८ पूर्वो वा देवतासामान्यात् ३९ उत्तरे तु सामान्ययोपदेशाभ्याम् ४० वायवे वा नियुत्वते श्वेतलप्सुदी द्वे दध्यात् ४१ प्राजापत्यः पशुपुरोडाशो द्वादशकपाल उभयोः कद्वत्यो याज्याऽनुवाक्याः प्राजापत्यस्य ४३ शुक्लवत्यो वायव्यस्य ४४ वपाया वा ४५ तुल्यमन्यत्सर्वेषु ४६ १ 16.1

उखासम्भरणमष्टम्याम् १ आहवनीयस्य पुरस्तान्मत्या चतुरस्रे श्वभ्रे मृत्पिण्डमवदधाति भूमिसमम् २ पिण्डमपरेण व्यध्वे वल्मीकवपां छिद्राः निदधाति ३ आहवनीयं दक्षिणेन त्रिवृन्मुञ्जपञ्चाङ्गीबद्धास्तिष्ठन्ति प्राञ्चो-ऽश्वगर्दभाजाः पूर्वापरा रासभो मध्येऽश्वपूर्वाः ४ उत्तरत आहवनीय-स्याऽरत्निमात्र उभयतस्तीक्ष्णा वैणवीसुषिराऽभ्रिः कल्माष्यभावेऽकल्माषी प्रादेशमात्र्यरत्निमात्री वा ५ हिरण्मयीमेके ६ अष्टगृहीतं जुहोति सन्तत-मुद्गृह्णन्युञ्जान इति ७ देवस्य त्वेत्यभ्रिमादाय हस्त आधायेत्येनामभिमन्त्रयते ८ अश्वप्रभृतींश्च प्रत्यृचं प्रतूर्तं युञ्जाथां योगे योग इति ९ अनुस्पृशन्नुत्क्रमयत्येनान्प्राचः प्रतिमन्त्रं प्रतूर्वन्नुर्वन्तरिक्षं पृथिव्याः सधस्थादिति १० अग्निषु ज्वलत्सु पिण्डं गच्छन्त्यग्निं पुरीष्यमिति ११ दक्षिणतश्च पशवो युगपत् १२ अनद्धापुरुषमीक्षते देवपितृमनुष्या-ऽनर्थकमग्निं पुरीष्यमिति १३ वल्मीकवपामादाय छिद्रेण पिण्डमी-क्षतेऽन्वग्निरिति १४ दृष्ट्वा निदधात्येनाम् १५ आगत्येत्यभिमन्त्रयतेऽश्वम् १६ आक्रम्येत्यनेन पिण्डमधिष्ठापयति १७ द्यौस्त इति पृष्ठस्योपरि पाणिं धारयन्ननुपस्पृशन् १८ उत्क्रामेत्युत्क्रमयति १९ उदक्रमीदित्यभिमन्त्रयते २० आहवनीयवत् स्थापयति पिण्डस्य २१ उपविश्य मृदमभिजुहोत्या त्वा जिघर्मीति व्यतिषक्ताभ्यामृग्भ्यामाहुती स्रुवेणाश्वपदे २२ अभ्र्या पिण्डं त्रिः परिलिखति परि वाजपतिरिति बहिर्बहिरुत्तरयोत्तरया २३ अभ्र्या पिण्डं खनति देवस्य त्वेति २४ कृष्णाजिनमास्तीर्योत्तरतः २५ तस्मिन्पुष्करपर्णमपां पृष्ठमिति २६ विमार्ष्ट्येनद्दिव इति २७ आलभत उभे शर्म च स्थ इति २८ पिण्डं पुरीष्योऽसीति २९ २ 16.2

पाणिभ्यां परिगृह्णात्येनं दक्षिणोत्तराभ्यां दक्षिणः साभ्रिस्त्वामग्न इति षड्भिः सर्व सकृद् धृत्वा पुष्करपर्णे निदधाति १ अपः श्वभ्रेऽवनयत्यपो देवीरिति २ सं त इति वातमपक्षिपति ३ अनामिकया संवपति पुरस्तात्पश्चाद्दक्षिणत उत्तरतश्च ४ आस्तीर्णयोरन्तानुद्गृह्णाति सुजात इति ५ त्रिवृत्ता मुञ्जयोक्त्रेणोपनह्यति वासो अग्न इति ६ उत्तिष्ठति पिण्डमादायोदु तिष्ठेति ७ ऊर्ध्वबाहुः प्राञ्चं प्रगृह्णात्यूर्ध्व ऊ षु ण इति ८ अवहृत्योपरिनाभि धारयन्नश्वप्रभृतीनभिमन्त्रयते स जातो स्थिरो भव शिवो भवेति ९ धारयत्येषामुपरि पिण्डमनुपस्पृशन्प्रैतु वाजी वृषाऽग्निमित्यश्वखरयोः १० अग्न आयाहीत्याहृत्य खराच्छागस्यर्तं सत्यमित्या निधानात् ११ आयन्त्यावर्त्य पशूनजः पुरस्ताद्रा सभो मध्ये १२ अनद्धापुरुषमीक्षते पूर्ववदग्निं पुरीष्यमिति १३ उत्तरत आहवनीयस्योद्धतावोक्षिते सिकतोपकीर्णे परिवृते प्राग्द्वारे पिण्डं निदधात्योषधय इति १४ निपाजसेति प्रमुच्यैनमजलोमान्यादाय प्रागुदीचः पशूनुत्सृजति १५ आपो हि ष्ठेति पर्णकषायपक्वमुदकमासिञ्चति पिण्डे १६ फेनं च तूष्णीं ततः कृत्वा १७ अजलोमभिः संसृजति मित्रं संसृज्येति १८ शर्करायोरसाश्मचूर्णैश्च रुद्राः संसृज्येति १९ सं सृष्टामिति संयौति २० अषाढां करोति महिषी प्रथमसंवित्ता तदाख्या २१ यजमानपादमात्रीं त्र्! यालिखिताम् २२ यजमान उखां करोति मृदमादाय मखस्य शिर इति २३ प्रादेशमात्रीं तिर्यगूद्र् ह्वां च २४ पञ्चप्रादेशामिषुमात्रीं वा तिर्यक् पंचपशौ २५ वसवस्त्वेति प्रथयति २६ अन्तानुन्नीय सर्वतः प्रथमं धातुमादधाति रुद्रा स्त्वेति २७ संलिप्य श्लक्ष्णां कृत्वोत्तरमादित्यास्त्वेति २८ विश्वे त्वेति समीकरोति २९ वितृतीय उत्तरे वर्तिः सर्वतः करोत्यदित्यै रास्नेति ३० ऊर्ध्वास्तूष्णीं प्रतिदिशं चतस्रोऽपरा वर्ति प्राप्ताः ३१ ३ 16.3

स्तनानिवाऽग्रेषून्नयति १ द्विस्तनामष्टस्तनामेके २ बिलं गृह्णात्यदितिष्ट इति ३ कृत्वायेति निदधाति ४ तिस्र एके ५ इष्टकास्तु तिस्रो विश्वज्योतिषः पृथग्लक्षणास्त्र्! यालिखिताः ६ मृदमुपशयां निदधाति ७ सप्तभिरश्वशकृद्भिरुखां धूपयति दक्षिणाग्न्यादीप्तैरेकैकेन वसवस्त्वेति प्रतिमन्त्रम् ८ अभ्र्या श्वभ्रं चतुरश्रं खनत्यदितिष्ट्वेति ९ श्रपणमास्तीर्य यथाकृतमवदधाति १० देवानां त्वेत्युखां त्युब्जाम् ११ श्रपणेनाऽवच्छाद्य दक्षिणाग्न्यग्निना दीपयति धिषणास्त्वेति १२ निर्मन्थ्येन वा धूपनश्रपणे १३ वरूत्रीष्ट्वेतीक्षमाणो जपति १४ आचरति मित्रस्येति १५ यावदाचरेत् १६ दिवैव प्रदहनोद्धरणे १७ उद्वपति श्रपणम् १८ देवस्त्वेत्युखाम् १९ उत्तानां करोत्यव्यथमानेति २० उद्यच्छत्युत्थायेति २१ परिगृह्य पात्रे करोति मित्रैतां त इति २२ अजापयसाऽवसिञ्चति वसवस्त्वेति प्रतिमन्त्रम् २३ इष्टकाक्रियाऽतस्त्र्! यालिखितानाम् २४ अपरिमिताऽऽलिखिता वोत्तरयोः २५ पूर्ववदग्निः पाके २६ दीक्षाऽऽमावास्यायामामावास्येनेष्ट्वा २७ आग्नावैष्णववैश्वानरौ २८ घृते चरुरादित्येभ्यः २९ प्राकृता-न्यौद्ग्रभणानि हुत्वा सप्ताग्निकान्याकूतिमितिप्रतिमन्त्रम् ३० दण्डो-च्छ्रयणान्तं कृत्वाऽध्वर्युयजमानयोरन्यतर उखामाहवनीयेऽधिश्रयति मुञ्ज-कुलायशणकुलायावस्तीर्णामन्तरे शणां मा सु भित्था इति तिष्ठन्नुदङ् प्राङ् ३१ रुक्मप्रतिमोचनविष्णुक्रमवात्सप्रेषु च ३२ अग्नावारूढे त्रयोदशास्यां प्रादेशमात्रीः समिध आदधाति ३३ अनारोहत्यङ्गारानोप्यैके ३४ घृतोन्नां कार्मुकीं द्र् वन्न इति ३५ वैकङ्कतीं परस्या इति ३६ औदुम्बरीं परमस्या इति ३७ अपरशुवृक्णां यदग्न इति ३८ अधःशयां यदत्तीति ३९ पालाशीः प्रत्यृचमहरहरिति ४० उपोत्तमां क्षत्रियस्येच्छन् ४१ उत्तमां पुरोहितस्य ४२ अन्यस्योभे ४३ स्वाहाकारः सर्वासूखायाम् ४४ औद्ग्रभणादि दण्डान्तमत्रैके ४५ ४ 16.4

यजमानः कण्ठे रुक्मं प्रतिमुंचते परिमंडलमेकविंशतिपिण्डं कृष्णा-जिननिष्यूतं लोमसु शुक्लकृष्णेषु शणसूत्रे त्रिवृत्योतमुपरिनाभि बहिष्पिण्डं दृशानो रुक्म्त इति १ इण्ड्वशिक्यासन्दीषु मुंजरज्जवस्त्रिवृतो मृद्दिग्धाः २ परिमण्डलाभ्यामिण्ड्वाभ्यामुखां परिगृह्णाति नक्तोषासेति ३ हरति द्यावाक्षामेति ४ आहवनीयस्य पुरस्तादुद्गात्रासन्दीवदासन्द्यां चतुरश्राङ्ग्यां शिक्यवत्या निदधाति देवा अग्निमिति ५ शिक्यपाशं प्रतिमुंचते षडुद्यामं विश्वा रूपाणीति ६ सशिक्यं प्रांचं प्र गृह्णाति सुपर्णोऽसीति पिण्डवत् ७ धारणं च ८ एतया विकृत्याऽभिमन्त्र्! यैकेऽन्यचितिं चिन्वन्ति द्रो णचिद्र थचक्रचित्कङ्कचित्प्रउगचिदुभयतः प्रउगः समुह्यपुरीष इति ९ समुह्यपुरीषे प्रतिदिशं पुरीषहिरण्यम् १० विष्णुक्रमान्क्रमते विष्णोरिति प्रतिमन्त्रम् ११ अग्न्युद्ग्रभणं च तस्मिंस्तस्मिन् १२ अक्रमश्चतुर्थे १३ दिशो वीक्षते दिशोऽनुविक्रमस्वेति १४ पिण्डवत्प्रागुदंचं प्रगृह्णा-त्यक्रन्ददग्निरिति १५ अवहरत्यग्नेऽभ्यावर्त्तिन्निति १६ उपरिनाभि धारयन्ना त्वाहार्षभित्यभिमन्त्रयते १७ पाशा उन्मुच्योदुत्तममिति १८ पिण्डव-त्प्राग्दक्षिणा प्रगृह्णात्यग्रे बृहन्निति १९ अवहरति हंसः शुचिषदिति २० आसन्द्यां करोति बृहदिति २१ उपतिष्ठते सीद त्वमिति २२ वात्सप्रेण च दिवस्परीत्येकादशभिः २३ अनुवाकेनैके २४ अत्र दीक्षितोऽयमिति २५ आवृत्तिरतः संवत्सरम् २६ ५ 16.5

उखाया भस्मोद्वपनमस्तमिते पात्रे १ वाचं विसृज्य समिदाधानं रात्रीं रात्रीमप्रयावमिती २ एवमुदिते भस्मोद्वपनादि ३ अहरहरित्याधानम् ४ विष्णुक्रमवात्सप्रे चाहर्व्यत्यासमुदिते समिधमाधाय ५ रुक्मप्रतिमोचनादि प्राग्वात्सप्राद्विष्णुक्रमाः ६ सोमाऽविरोधेन वा तत्प्राधान्यात् ७ न्यज्य समिधं व्रते प्रत्ते प्रत्तेऽन्नपत इत्याधानम् ८ संवत्सरभृतिनोऽसंवत्सरभृतेऽपि ९ संवत्सरं सोष्यन्तः १० संवत्सराऽऽहिताग्नेः ११ जातस्य च १२ षण्मास्यमन्त्यम् १३ उचयनं वा परस्मै १४ प्रागनः कृत्वोख्यस्योत्तरतः समिदाधानं समिधाऽग्निमिति १५ सासन्दीकमुद्यम्योदु त्वेति दक्षिणतो-ऽनसि करोति १६ स्थाल्यां गहिपत्यं पश्चात् १७ अनड्वाहौ युक्त्वा प्रेदग्न इति प्राङ्यात्वा यथार्थम् १८ आरोहेत्पार्श्वतो वा गच्छेत् १९ अक्षे खर्जत्यक्रन्ददग्निरिति जपति २० वासेऽवहरत्युद्धतावोक्षित उत्तरतः समिधादानं प्रप्रेति २१ वनीवाहनमेतद्दीक्षासु यदेच्छेत् २२ अप्सूख्य-भस्मावपनं क्रयणीयादौ २३ अन्यत्र चेच्छन् २४ ऊर्ध्वं वनी-वाहनात्क्रमयोगात् २५ पलाशपुटेनापो देवीरित्येकया २६ ततो द्वाभ्याम् २७ आद्याभ्यां वा पूर्वम् २८ अनामिकया प्रास्तादादत्ते प्रसद्येति २९ प्रास्योखायामुपतिष्ठते बोधा म इति ३० प्रायश्चितिं समिधोपहत्य ३१ ६ 16.6

आज्यं विश्वकर्मण इति जुहोति १ उत्थायादधाति समिधं पुनस्त्वेति २ गार्हपत्येऽनुगते निर्मथ्य ३ सुत्यास्वाहवनीये साङ्काशिनेन हृत्वा ४ आग्नीध्रीयमुत्तरेण सदः ५ प्रवृञ्ज्यादावृतोख्ये ६ अध्वरप्रायश्चितिं च सर्वेषु यथाकालं पूर्वां पूर्वाम् ७ उखाभेदने नवस्थाल्यां महामुख्या-मुखाकपालमवधायावपति ८ उखोपशये पिष्ट्वा मृदा सहोखां करोत्यावृता ९ पक्वायामावपति कपालं च १० उखोपशये पिष्ट्वा संसृज्य निदधाति ११ अभ्यात्मं चयनमुपविश्य १२ सव्यं बाहुमन्तरं कृत्वोत्तर-लक्षणाभिरिष्टकाभिः १३ नित्ये सादनसूददोहसा उपधानादुत्तरे तया देवतया ता अस्येति १४ अविशेषोपदेशात् १५ अनाम्नातप्रतिषेधाच्च १६ एकचोदनास्वेकदेशासु तन्त्रेण १७ आत्मनि यजुष्मतीः १८ लोकम्पृणामु दशसु दशसु मन्त्रो लोकं पृणेति १९ असादनं च २० प्रतिचिति द्वे द्वे उपधाय २१ अयुग्मगणमध्यमाऽनूके २२ एका च २३ अभितो युग्माः २४ उदञ्चो वर्गाः पूर्वापरे २५ प्राञ्चो दक्षिणोत्तरे २६ भिन्नकृष्णयोरचयनम् २७ दीक्षाणामुत्तमेऽहनि वेद्यग्निमानम् २८ उख्यस्थानेऽर्धव्यामेन गार्हपत्यस्य परिलिखति २९ मण्डलाद्वा प्रक्रमणमन्तः पात्यस्य ३० पश्चाद्यूपावट्यात्पादमात्रे चित्यस्य ३१ यजमानेनोर्ध्वबाहुप्रपदोच्छ्रितेन समस्थितेन वा ३२ ७ 16.7

द्विपुरुषां रज्जुं मित्वा उभयतः पाशां मध्ये लक्षणम् १ अभितोऽर्धपुरुषयोश्च २ मध्यमात् पुरुषपंचमे ३ अर्धे च ४ अनुपृष्ठ्यामायम्य पाशयोः शङ्कू मध्येऽर्धपुरुषयोश्च ६ पाशा उन्मुछार्धपुरुषीययोः प्रतिमुच्य दक्षिणाऽऽयम्य मध्यमे नितोदं करोति ७ उन्मुच्य् पाशावेकं मध्यमे प्रतिमुच्य दक्षिणा-ऽधिनितोदमायम्य मध्यमे शङ्कुः ८ तस्मिन् पाशं प्रतिमुच्य दक्षिणाऽऽयम्य मध्यमे शङ्कुः ९ पश्चादर्धपुरुषे च १० उन्मुच्य पूर्वार्द्ध्यात्पश्चार्द्धे प्रतिमुच्य दक्षिणाऽऽयम्य मध्यमे शङ्कुः ११ अभितोऽर्धपुरुषयोश्च १२ एवमुत्तरोऽन्तः १३ दक्षिणे पार्श्वे पूर्ववदायम्य पंचमभागीये शङ्कुः १५ तस्मिनिपाशं प्रतिमुच्य पूर्वे चार्धपुरुषीये पंचमभागीयार्द्धपुरुषीययोः संनिपात्य तस्मिंछङ्कुः १७ एवं पश्चात् १८ एवमुत्तरः पक्षः १९ तथा वितस्त्वा २० इच्छन्पक्षपुच्छाऽप्ययेषु चतुरङ्गुलं चतुरङ्गुलं सङ्कर्षति विकर्षत्यन्ते २१ पंचारत्निः पुरुषो दशपदो द्वादशाङ्गुलं पदं प्रक्रमस्त्रिपदः समविभक्तस्य २२ परितत्य रज्ज्वा सहितं बहीरज्ज्वा एकषष्ठे शते परिश्रितो मिनोति २४ चतुर्णवतीनि वा त्रीणि २५ ऊर्ध्वाः शर्कराः खाते २६ उत्तरे पुरुषोच्चयेनैकशतविधात् २७ यथाऽग्नि वेदीष्टकाप्रमाणम् २८ अन्तः पात्यगार्हपत्ययोरिच्छन् २९ उत्तरपक्षस्यापरस्यां स्रक्त्यां परिश्रितो मिनोति जङ्घामात्रीं नाभिमात्रीं मुखमात्रीमिति मुखमात्रीमिति ३० ८ 16.8

इति कात्यायनसूत्रे षोडशोऽध्यायः १६