कल्पः/श्रौतसूत्राणि/कात्यायन-श्रौतसूत्रम्/अध्यायः १५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः १४ कल्पः/श्रौतसूत्राणि/कात्यायन-श्रौतसूत्रम्
अध्यायः १५
कात्यायनः
अध्यायः १६ →
राजसूययज्ञः

राज्ञो राजसूयो १ अनिष्टिनो वाजपेयेन २ इष्टिसोमपशवो भिन्नतन्त्राः कालभेदात् ३ पवित्रश्चतुर्दीक्षः सहस्रदक्षिणः ५ माघीपक्षयजनीये दीक्षा ६ तदन्ते पूर्णाहुतिर्गृहेष्विच्छतो वरदक्षिणा ७ श्वः प्रभृत्यन्वहं पञ्चोत्तराणि ८ अष्टाकपालोऽनुमत्यै ९ शम्यायाः पश्चाद्धविप्यस्कन्नं स्रुवे कृत्वा दक्षिणाग्न्युल्मुकमादाय दक्षिणा गत्वा स्वयं प्रदीर्ण ईरिणे वाऽग्नौ जुहोत्येष ते निऋत इति १० अनपेक्षमेत्याऽनुमतस्य संवपनादि करोति ११ वासो देयम् १२ हिरण्यमाग्नावैष्णवे १३ पुनरुत्सृष्टो गौरग्नीषोमीये १४ अनड्वान् साण्ड ऐन्द्राग्ने १५ गौराग्रयणे १६ चातुर्मास्यप्रयोगः फाल्गुन्याम् १७ पौर्णमासेन कृष्णपक्षानेत्याऽमावास्येन शुक्लानाशुना-सीरीयात् १८ पवित्रदीक्षास्थाने शुनासीरीयम् १९ पञ्चवातीयमाहवनीयं प्रतिदिशं व्युज्य मध्ये च स्रुवेणाऽग्निषु जुहोत्यग्निनेत्रेभ्य इति प्रतिमन्त्रम् २० उत्तराः समस्य ये देवा इति प्रतिमन्त्रम् २१ त्रियुक्तोऽश्वरथो दक्षिणा २२ व्याधितस्याऽप्येवम् २३ इन्द्र तुरीयम् २४ आग्नेयः २५ वारुणो यवमयश्चरुः २६ अन्यत्राऽपि २७ रौद्र श्च गावेधुकः २८ वहिनीदध्यैन्द्रम् २९ सैव दक्षिणा ३० १ 15.1

अपामार्गहोमः १ स्रुवे पालोशे वैकङ्कते वाऽपामार्गतण्डुलान् कृत्वा २ त्र्! यम्बकवद्दिगग्नी ३ प्राची वा ४ अग्ने सहस्वेत्युल्मुकाऽदानम् ५ देवस्य त्वेति जुहोति ६ रक्षसां त्वेति स्रुवमस्यति तां दिशं यस्यां जुहोत्यवधिष्म रक्ष इत्यायन्त्यनपेक्षम् ७ त्रिषंयुक्तेषु ८ आग्नावैष्णव ऐन्द्रा वैष्णवो वैष्णवो वामनो दक्षिणा ९ अलिङ्गग्रहणे गौः सर्वत्र १० आग्रापौष्ण ऐन्द्रा पौष्णः पौष्णः श्यामो दक्षिणा ११ अग्नीषोमीय ऐन्द्रा सौम्यः सौम्यो बभ्रुर्दक्षिणा १२ एकादशकपालः प्रथमः प्रथमश्चरव इतरे १३ वैष्णवस्त्रिकपालो वा १४ श्वो वैश्वानरो द्वादशकपालो वारुणश्चैकतन्त्रे १५ श्वो वैकः १६ ऋषभः पूर्वस्य दक्षिणा कृष्णं वास उत्तरस्याभावेऽकृष्णम् १७ २ 15.2

द्वादशोत्तराणि रत्नहवींऽषि १ प्रतिगृहमेकैकं श्वः श्वः २ समारूढ-निर्मथितेऽग्नयेऽनीकवते सेनान्यः ३ बार्हस्पत्यश्चरुः पुरोहितस्य ४ ऐन्द्रो यजमानस्य ५ अदित्यै महिष्याः ६ वारुणः सूतस्य ७ मारुतो ग्रामण्यः ८ सावित्रः क्षत्तुः ९ आश्विनः सङ्ग्रहीतुः १० पौष्णो भागदुघस्य ११ रौद्रो यजमानस्याऽक्षावापगोविकर्त्तगृहेभ्यो गवेधुकानाम् १२ चतुर्गृहीतं जुषाणोऽध्वाज्यस्य वेत्त्विति दूतस्य १३ नैरृतः परिवृत्त्यै कृष्णव्रीहीणां नखनिर्भिन्नानां दर्विहोम एष ते निरृत इति जुहोति वषट्कृते वा १४ यथासंख्यं दक्षिणा हिरण्यं शितिपृष्ठर्षभो धेनुरश्वः पृषञ्छ्येतोऽनड्वा-न्यमावभावेऽनुपूर्वजौ श्यामस्त्रिदक्षिणो रौद्रः शितिबाहुशितिबालयोरन्यतरः १५ असिर्नरखरः १६ वालदामबद्धमक्षावपणम् १७ उत्तर-स्याऽप्युक्ष्णवेष्टितं धनुः १८ चर्मतूण्यः सेषुकाः १९ लोहित उष्णीषः २० कृष्णा वत्सतर्यपहतोत्तमस्य २१ परिवृत्तीं चाह माऽमेद्येशायां वात्सीदिति २२ सौमारौद्रो ऽतश्चरुः शुक्लापयसि शुक्लवत्सायाः २३ सैव दक्षिणा २४ अनूचानोऽप्ययशा यजेत २५ किलासाबाधं तु २६ मैत्राबार्हस्पत्यश्चरुः २७ बार्हस्पत्यमधिश्रित्याऽश्वत्थी या स्वयं भग्ना प्राच्युदीची वा शाखा तत्पात्रेणाऽपिदधाति २८ विनाटाद्र थपर्यूढान्नवनीतं स्वयं जातमाज्य-मासिच्य पात्रे तस्मिन्स्थविष्ठांस्तण्डुलान्मित्रायाऽवपति २९ ऊष्मणा शृतो भवति ३० अणिष्ठानितरस्मिन्नेकं प्रदानम् ३१ गौर्दक्षिणा ३२ अभिषेचनीयदशपेययोर्दक्षिणोत्तरे देवयजने ३३ दक्षिणमभिषेचनीयस्य ३४ फाल्गुनीपक्षयजनीयेऽभिषेचनीयाय दीक्षते ३५ ३ 15.3

भार्गवो होता १ पञ्चापवर्गः २ सोमं क्रीत्वा द्वैधमुपनह्य पर्युह्यैकं ब्रह्मागारे निदधाति ३ अग्नीषोमीयस्य पशुपुरोडाशमनु देवसूहवींषि निर्वपति यजप्रैषाणि ४ प्लाशुकानां सवित्रे सत्यप्रत्यसवाय ५ आशूनामग्नये गृहपतये ६ उत्तरे चरवः ७ श्यामाकः सोमाय वनस्पतये ८ नैवारो बृहस्पतये वाचे ९ हायनानामिन्द्रा य ज्येष्ठाय १० रुद्रा य पशुपतये ११ नाम्बो मित्राय सत्याय १२ वरुणाय धर्मपतय इति १३ उत्तमेन चरित्वा सविता त्वेत्याह यजमानबाहुं दक्षिणं गृहीत्वा नामाऽस्य गृह्णाति मन्त्रे यथास्थानम् १४ मातापित्रोश्च १५ यस्याश्च जाते राजा भवति १६ देशस्याऽनवस्थितत्वात् १७ पशुपुरोडाशतन्त्रं प्राधान्यात् १८ इतरेषां वा भूयस्त्वात् १९ स्विष्टकृच्छ्रुतेश्च २० इडान्तेऽपो गृह्णाति २१ यूपमुत्तरेण नैमित्तिकीरसम्भवात् २२ गत्वेतराः २३ पृथक्पात्रेष्वौदुम्बरेषु सारस्वतीः २५ अवगाह्याऽवगाढात्पशोः पुरुषाद्वा पूर्वापरा ऊर्मी २६ स्यन्दमानाः २७ प्रतिलोमाः २८ अपयतीः २९ नदीपतिं सद्याः काष्टं वोच्छ्रितोढम् ३१ निवेष्याः ३२ स्यन्दमानानां स्थावराः प्रत्यातपे ३३ अन्तरिक्षात्प्रतिगृह्य आतपवर्ष्याः ३४ सरस्याः कूप्याः प्रुष्वाः मधु गोरुंल्ब्याः पयो घृतम् ३५ सरस्वतीर्गृह्णात्यपो देवा इति ३६ जुहोत्युत्तरासु चतुर्गृहीतानि वृष्ण ऊर्म्यादिभिः स्वाहाकारान्तैः पूर्वैः पूर्वैः प्रतिमन्त्रमुत्तरैरुत्तरैर्गृह्णाति ३७ आपः स्वराजइत्यञ्जलिना सर्वासु संसृजति ३८ औदुम्बरे पात्रे समासिञ्चत्येना मधुमतीरिति ३९ मैत्रावरुणधिष्ण्यस्य पुरस्तान्निदधात्यनाधृष्टाः सीदतेति पात्राणि च तूष्णीं पालाशौदुम्बरनैयग्रोधपादाऽश्वत्थान्यभिषेकाय ४१ उक्थ्यः श्वः ४२ शतं सहस्राणि दक्षिणा ४३ ४ 15.4

मरुत्वतीयान्ते पात्राणि पूर्वेण व्याघ्रचर्माऽस्तृणाति सोमस्य त्विषिरिति १ अपरेऽन्ते सीसं निदधाति २ पार्थानामग्नये स्वाहेति षड्जुहोति प्रतिमन्त्रम् ३ पवित्रे कृत्वा हिरण्यमेनयोः प्रवयति ताभ्यामुत्पुनात्यपः सवितुर्व इति ४ अभिषेचनीयेष्वेना व्यानयति सधमाद इति ५ तार्प्यं परिधापयति ६ क्षौमम् ७ त्रिपाणं वा ८ घृतोन्नमेके । यज्ञरूपस्यूतम् १० पाण्ड्वं च निवस्ते ११ अधीवासं प्रतिमुच्योष्णीषं संवेष्ट्य निवीते नाभिदेशे परिहरते वा १२ तार्प्यप्रभृतीनि क्षत्रस्येति प्रतिमन्त्रम् १३ दीक्षितवसननिवृत्तिर्विरो धान्माहेन्द्रा दौ वा पुनः परिधानं निधायैतानि १४ इन्द्र स्य वार्त्रध्नमिति धनुरातनोति १५ मित्रस्य वरुणस्येत्यस्य बाहू विमार्ष्टि १६ धनुः प्रयच्छति त्वयाऽयमिति १७ दृबाऽसीति प्रतिमन्त्रमादाय तिस्रः इषूः प्रयच्छति पातैनमिति प्रतिमन्त्रम् १८ आविर्मर्या इति वाचयति १९ अवेष्टा इति लोहायसमाविध्यति केशवास्ये सदोऽन्त उपविष्टाय २० सुन्वन्तमाक्रमयन् दिशः प्राचीमारोहेति वाचयति प्रतिदिशं यथालिङ्गम् २१ आक्रम्य पादेन सीसं निरस्यति प्रत्यस्तमिति २२ व्याघ्रचर्माऽरोहयति सोमस्य त्विषिरिति २३ रुक्ममधः पदं कुरुते मृत्योरिति २४ शिरसि च नवतर्द्मं शततद्र् मं वौजोऽसीति २५ बाहू उद्गृह्णाति हिरण्यरूपा इति २६ मित्रोऽसि वरुणोऽसीति वा २७ स्थितं प्राञ्चमभिषिञ्चति पुरोहितोऽध्वर्युर्वा पुरस्तात्पालाशेन प्रथमं पश्चादितरे द्वितीयेन स्वस्तृतीयेन मित्र्! यो राजन्यो वैश्यश्चतुर्थेन सोमस्य त्वा द्युम्नेनोति प्रतिमन्त्रम् २८ अभिषिञ्चामीति सर्वत्र साकाङ्क्षत्वात् २९ क्षत्राणां क्षत्रिपतिरेधीति च ३० इमममुष्येति च प्रथमो देवसूवत् ३१ पार्थानामिन्द्रा य स्वाहेति षड्जुहोति प्रतिमन्त्रम् ३२ ५ 15.5

शौनःशेपं च प्रेष्यति १ द्यूतान्ते वा २ ओ३मित्यृचां प्रतिगरस्तथेति गाथानाम् ३ होताऽध्वर्यू हिरण्यय्योः कशिपुनोरुपविष्ठौ ४ शौनःशेपान्ते पृथक् शते ददाति ५ सहस्रं वा ६ आसने च ७ कण्डूयन्याऽभिषेकेण प्रलिम्पते प्र पर्वतस्येति ८ चर्मणि त्रिर्विक्रमयति विष्णोरिति प्रतिमन्त्रम् ९ पालाशे शेषानासिच्य पुत्राय प्रयच्छति प्रियतमायेदं मे कर्मेदं वीर्यं पुत्रोऽनुसन्तनोत्विति १० शालाद्वार्ये जुहोति पुत्रेऽन्वारब्धे प्रजापत इति पुत्रयजमानयोर्नाम गृह्णाति पितृशब्दं पुत्रे कृत्वा यथायथं पश्चात् ११ आग्नीध्रीये पालाशेन शेषान् जुहोति रुद्र यत्त इत्युत्तरार्धे १२ गवां शतमधिकं वा स्वस्याऽहवनीयस्योत्तरतः स्थापयति १३ पूर्वाग्निवहनं च साग्निम् १४ वाजपेयवद्र थमवहृत्य दक्षिणस्यां वेदिश्रोणौ युनक्ति पूर्ववन्मित्रावरुणयोरिति चतुर्भिः १५ दक्षिणापथेन यात्वाऽपरेण चात्वालं स्थापयति १६ अव्यथायै त्वेति सुन्वन्नारोहति १७ मरुतामिति दक्षिणधुर्यं प्राजति १८ गवां मध्ये स्थापयत्यापामेति १९ धनुरार्त्न्योपस्पृशति गां यजमानः समिन्द्रि येणेति २० जिनामीमाः कुर्व इमा इति चाह २१ तावद् भूयो वा गोस्वामिने दत्त्वा पूर्वेण यूपं परीत्यान्तःपात्यदेशे स्थापयति मा त इति २२ अग्नये गृहपतय इति चत्वारि रथविमोचनीयानि जुहोति प्रतिमन्त्रं पशूनां रसोऽसीति वराहोपानहा उपमुञ्चते २३ भूमिमवेक्षते पृथिवि मातरिति २४ अवरोहति हंसः शुचिषदिति २५ विमुच्य सयन्तृकं रथवाहणे करोत्यनस्तत्कर्म शालाया दक्षिणतः २६ अवतरते यन्ता २७ रथवाहणस्य दक्षिणेऽन्ते शतमानावासजति वृत्तौ २८ अनुवर्त्ममौदुम्बरीं शाखामुपगूहत्युपस्पूशति शतमानावियदसीति २९ तौ ब्रह्मणे दत्त्वोर्गसीति शाखामुपस्पृशति ३० इन्द्र स्य वामित्यबहरते बाहू पयस्यायां व्याघ्रचर्मदेशे स्थितायाम् ३१ सेषुकं धनुः प्रयच्छति ३२ उत्तरवेदिं हृत्वा पयस्यया प्रचरति प्राक् स्विष्टकृतः ३३ ६ 15.6

खादिरीमासन्दीं रज्जूनां व्याघ्रचर्मदेशे निदधाति स्योनाऽसीति १ अधीवासमस्यामास्तृणाति क्षत्रस्य योनिरिति २ सुन्वन्तमस्यामुपवेशयति स्योनामासीदेति ३ निषसादेत्युरोऽस्याऽलभते ४ अभिभूरित्यस्मै पञ्चाक्षान् पाणावाधाय पश्चादेनं यज्ञियवृक्षदण्डैः शनैस्तूष्णीं घ्नन्ति ५ पाप्मानं तेऽपहन्मोऽति त्वा बधं नयामीति वा ६ वरं वृत्वा ब्रह्मन्नित्यामन्त्रयते पञ्चकृत्वः ७ प्रत्याह व्यत्यासं सविता वरुण इन्द्रो रुद्र इति त्वं ब्रह्माऽसीत्यादिभिः ८ आदिनैवान्त्यम् ९ बहुकारेति च ह्वयत्येवं नामानम् १० स्फ्यमस्मै प्रयच्छति पुरोहितोऽध्वर्युर्वा इन्द्र स्य वज्र इति ११ राजा राजभ्राता सूतस्थपत्योरन्यतरो ग्रामणीः सजातश्चैवं पूर्वः पूर्व उत्तरस्मै १२ प्रत्तेन सजातः प्रतिप्रस्थाता च पूर्वाग्निसहिताः शुक्रपुरोरुचा द्यूतभूमिं कुरुतः १३ मन्थिनो विमितम् १४ द्यूतभूमौ हिरण्यं निधायाऽभिझोति चतुर्गृहीतेनाग्निः पृथुरिति १५ अक्षान्निवपति स्वाहाकृता इति १६ गां दीव्यध्वमित्याह १७ कृतादि वा विदध्याद्रा जप्रभृतिभ्यः १८ सजाताय कलिम् १९ गामस्याऽनीय घ्नन्ति २० पूर्वाग्निवाहो दक्षिणा २१ पयस्यास्विष्टकृदिडं करोति माहेन्द्रा दि च २२ अवरुह्य गच्छति स्तोत्राय प्रहितः २३ अवभृथमेकेन तार्प्यादीनि चेत् २४ उदैत्येकेन २५ दीक्षितवसनं च प्रास्यति २६ अनूवन्ध्यवपाहोमान्ते दद्यादेनानि २७ उदवसानीयायां वा २८ त्रैधातव्युदवसानीया ऐन्द्रा वैष्णवो द्वादशकपालो व्रीहियवानाम् २९ तृतीयं यवानां मध्ये ३० अधिश्रयणं च ३१ तिस्रस्तिस्रो दक्षिणा ददाति शतमानानि ब्रह्मणे धेनूर्होत्रे वासांस्यध्वर्यवे गामग्नीधे ३२ भैषज्याऽभिचारयोरप्येषा ३३ ७ 15.7

दशोत्तराणि संसृपाहवींषि निर्वपति १ देवयजनान्तरमेकैकेनोत्सर्पति २ शालायामन्त्यम् ३ सावित्रसारस्वतत्वाष्ट्रपौष्णेन्द्र बार्हस्पत्यवारुणा-ऽग्नेयसौम्यवैष्णवानि यथोक्तम् ४ प्रतीष्टि पुण्डरीकाणि प्रयच्छति ५ हिरण्मयानि वा ६ उत्तमासु तिसृषु पञ्च ७ तेषां स्रजं प्रतिमुञ्चते ८ तद्दीक्षो भवति ९ एकतन्त्रौ क्रयैकत्वात् १० नाना वाऽवभृथदी-क्षाश्रुतिभ्याम् ११ एकं त्वाऽनुपूर्व्ययोगात् १२ अवभृथदीक्षाभ्यासो वचनात् १३ सप्तम्यां ब्रह्मागारात्सोममाहृत्याऽसन्द्यभिमर्शनादि करो-त्युपसद्देवताहवींषि निर्वपत्युपसदन्त इच्छन्यथोक्तम् १४ पितामहदशगणं सोमपानां संख्याय सर्पणम् १५ सवित्रेति वाऽनुवाकमुक्त्वा १६ दश दशकैकं चमसमनु भक्षयन्ति १७ यजमानस्य राजन्याः १८ ब्राह्मणा वा श्रुतेः १९ तुल्याः संख्यायोगात् २० ब्रह्मणे ददात्थंशुवद्दक्षिणा २१ हिरण्मयीं स्रजमुद्गात्रे रुक्मं होत्रे हिरण्मयौ प्राकाशावध्वर्युभ्यामश्वं प्रस्तोत्रे वशां मैत्रावरुणायर्षभं ब्राह्मणाच्छंसिने वाससी नेष्टाक्पोतृभ्यामन्यतरतोयुक्तं यवचितमच्छावाकाय गामग्नीधे २२ अभिषेचनीयाऽन्ते केशवपनार्थे निवर्त्तनं संवत्सरम् २३ भूम्यनधिष्ठानं च २४ अनुपानत्कस्य यावज्जीवम् २५ ८ 15.8

उत्तरे शुक्ले पञ्चविलः १ आग्नेय ऐन्द्र ः! सौम्यो वा वैश्वदेवश्चरुः पयस्या मैत्रावरुणी बार्हस्पत्यश्चरुः २ प्रतिदिशमासादनमाग्नेयं पुरस्तात्प्रदक्षिण-मितराणि मध्येऽन्त्यम् ३ पूर्वैश्चरित्वा चरित्वा मध्यमे संस्रवासेचनम् ४ आग्नेयो हिरण्यदक्षिणोऽग्नीधे ददात्यैन्द्र स्य ऋषभः सौम्यस्य बभ्रुर्ब्रह्मणे वैश्वदेवस्य पृषन्होत्रे पयस्याया वशाऽभावेऽप्रवीताऽध्वर्युभ्यां बार्हस्पत्यस्य शितिपृष्ठो ब्रह्मणे ५ अन्नाद्यकामस्याऽप्येषा ६ द्वादशोत्तराणि प्रयुग्घवींषि ७ मासान्तराणि ८ आहवनीयाद्वा पुरस्ताच्छम्याप्रासे शम्याप्रास आग्ने-यसौमसावित्रबार्हस्पत्यत्वाष्ट्रवैश्वानरा यथोक्तम् ९ एवमावृत्तस्य चरवः सारस्वतपौष्ण मैत्रक्षैत्रपत्यवारुणाऽऽदित्याः १० षट् षड् वैकतन्त्रे ११ पूर्वाऽग्निवाहौ द्वौ द्वौ षण्णां षण्णां दक्षिणा १२ अष्टापदीवत्पशुवन्धौ गर्भिणीभ्यां स्वगुणदक्षिणौ १३ श्येन्यादित्येभ्योऽदित्यै वा १४ वैश्वदेवी पृषती मारुती वा १५ तदन्ते केशवपनीयोऽतिरात्रः पौर्णमासीसुत्यः १६ उत्तरे च मासान्तराः १७ व्युष्टिद्विरात्रः १८ अग्निष्टोमाऽतिरात्रौ १९ क्षत्रघृतिः २० तमुभयत एके त्रिष्टोमज्योतिष्टोमौ २१ अभिषेचनीयाद्वा संवत्सरात्केशवपनीयोऽतिरात्रः सोमापवर्गः २२ उत्तरे शुक्ले सौत्रामणी २३ व्रीहीन्विरूढाविरूढान्क्षौम उपनह्य क्रीणाति क्लीवात्सीसेन २४ पक्त्वौदनं विरूढांश्चूर्णीकृत्याऽश्विभ्यां पच्यस्वेति संसृजति २५ सिंहवृकव्याघ्रलोमानि चाऽवपति २६ पशुषु वा २७ पुरोडाशधर्मा द्र व्यसामान्यात् २८ यावदुक्तं सौमिका गुणत्वात् २९ ९ 15.9

त्रिपशुः पशुबन्धः श्वश्चतुर्थ्याम् १ पक्वायां वा २ आश्विनोऽजः श्येतः ३ मल्हाऽविः सारस्वती ४ ऋषभमिन्द्रा य सुत्राम्णे तद्गुणाऽभावेऽजाः ५ प्रथमो लोहितः ६ त्रियूपो वैकादशिनिलिङ्गात् ७ अग्नी वरुणप्रघासवत् ८ अवेदिर्दक्षिणः ९ वपामार्जनान्ते कुशैः परिस्रुतं पुनाति वायुः पूत इति १० कुवलकर्कन्धुबदरचूर्णानि चाऽवपति ११ ग्रहं गृह्णाति कुविदङ्गेति त्रीन्वा प्रतिदेवतमेतयैव १२ समस्यानु वाचनं यजेति च १३ प्रथमस्याऽनुहोममितरौ १४ परिस्रुद्धोमो दक्षिणेऽग्नौ १५ भक्षमाहृत्य परिस्रुच्छेषमासिच्य रुक्मवच्छिद्रं कुम्भं शिक्ये कृत्वोपरि दक्षिणस्य धारयन्त्स्रवन्तमुपतिष्ठते तृचैः सोमवतां बर्हिषदामग्निष्वात्तानामिति १६ हवींषि निर्वपति सावित्रवारुणैन्द्रा णि यथोक्तं पशुपुरोडाशार्थे १७ नपुंसको दक्षिणा रथवाही वा वडवा १८ सोमातिपूतस्याऽप्येषा १९ अनुयाजान्ते पशुपुरोडाशार्थैश्चरत्याश्विनेन प्रागवदानेभ्यः २० हविर्भिर्वा २१ आश्विनाऽभावस्तु २२ राजसूययाजिनः कर्माऽपवर्गे या सौत्रामणी २३ त्रैधातव्यानुपूर्व्ययोगात् २४ १० 15.10

इति कात्यायनसूत्रे पञ्चदशोऽध्यायः