कल्पः/श्रौतसूत्राणि/कात्यायन-श्रौतसूत्रम्/अध्यायः १४

विकिस्रोतः तः
← अध्यायः १३ कल्पः/श्रौतसूत्राणि/कात्यायन-श्रौतसूत्रम्
अध्यायः १४
कात्यायनः
अध्यायः १५ →
वाजपेययागः

वाजपेयः शरद्यवैश्यस्य १ उभयतः शुक्लपक्षौ बृहस्पतिसवेन यजेत २ ज्योतिष्टोमेन वा ३ द्वादश वा ४ पुरस्तादयुक्षु ज्योतिष्टोमः पार्ष्ठिकानीतरेषु ५ प्रतिलोमं पार्ष्ठिकान्युपरि ६ सर्वाग्निष्टोमैर्वा राजसूयसोमैः ७ प्रतिलोममुपरि ८ नानादीक्षाः परियज्ञाः कालभेदात् ९ सप्तदश दीक्षाः १० देव सवितरिति जुहोति यजत्यादिषु ११ सकृद्दीक्षारम्भे कर्मैकत्वात् १२ क्रयणवेद्यारम्भणप्रवर्ग्योत्सादनाऽग्निप्रणयनहविर्धानाऽग्नीषोमाणां सदाग्नीध्रधिष्ण्यनिवपनवसतीवरिग्रहणपरिहरणेषु च कर्मान्तरत्वा-त्प्राक्सुत्यायाः १३ सोमात्क्रीयमाणात्सहितं दक्षिणतः सीसेन परिस्रुतः क्रयणं केशवात् १४ तद्द्रव्याणां वा १५ पर्युह्यमाणेऽनुहरणम् १६ दक्षिणेन प्रवेश्य दक्षिणाग्नौ पक्त्वाऽपरेऽन्ते नेष्टा सुरां करोति १७ खरं कृत्वा नाराशंसस्थानेऽपरम् १८ दक्षिणतः सन्धिं करोति १९ यूपवेष्टनं सप्तदशभिर्वस्त्रैव्युद्ग्रन्थनं वा परिव्ययणकाले २० श्व वा सवनीयेषु २१ उत्कीर्णसमाग्रो गौधूमचषालः २२ सुत्यादौ हिरण्यस्रजोऽपिनह्य-न्तेऽधिकृता यजमानः पत्नी च सुत्यस्य तच्छब्दात् २३ सर्वत्राऽविशेषात् २४ एकधनप्रवेशनकाले सुरां नेष्टाऽपरेण प्रवेश्य खरे करोति सन्धिना पात्राण्याहृत्य पात्रे बालेन पुनाति २५ प्रातःसवनेऽतिग्राह्यान्गृहीत्वा षोडशिनं पञ्च चैन्द्रान् २६ १ 14.1

ध्रुवसदमिति प्रतिमन्त्रम् अतिग्राह्यवद्धोमः १ सप्तदशाऽपरान् २ नेष्टा च तावतः सौरान् ३ व्यत्यासं ग्रहणम् ४ अक्षाऽनतिक्रमणं ग्रहाणाम् ५ उपर्युपर्यक्षमध्वर्युर्धारयत्यधोऽधो नेष्टा सम्पृचाविति ६ विपृचावित्याहरतः ७ हिरण्मयेन मधुग्रहं गृहीत्वा खरमध्ये सादयति ८ उक्थ्यादि ९ अतिरात्रपशूनुपाकृत्य वशापृश्निं मरुद्भ्य उज्जेषेभ्यः १० तदभावेऽपृश्निम् ११ प्राजापत्यांश्च सप्तदश श्यामतूपरान् बस्तान् १२ तद्गुणाभावे सर्वेषामेकदेशोऽपि १३ वाच उत्तममेके १४ माहेन्द्रा न्ते वशावपाप्रचरणम् १५ अवदानैश्च द्वैधं शृतैः १६ पूर्वेभ्यो देवतास्विष्टकृद्भ्यामवद्यत्युत्तराणि विशो ददाति १७ वामदेव्यग्रहान्ते प्राजापत्यानाम् १८ स्रुग्व्यूहना-न्प्राग्घविषा १९ यथान्यायं वोभयोः २० वशायाश्च २१ ऐकध्यं च श्रपणम् २२ अदानं च विशे २३ माध्यन्दिनीयैः सह नैवारश्चरुर्बार्हस्पत्यः सप्तदशशरावः २४ संख्यामुष्टिनिवृत्तिः सामान्यात् २५ न यजतिशब्दात् २६ सप्तदशसप्तदशशतानि ददाति गोवस्त्राजावीनाम् २७ सप्तदश वृषल्यो निष्ककण्ठ्यः २८ हस्तिवह्यकमहानसानाम् २९ जातेर्जातेश्चा सप्तदशगणपूरणात् ३० द्र व्येषु वा सप्तदशता सप्तदश सप्तदशानि ददातीति श्रुतेः ३१ २ 14.2

मरुत्वतीयान्त इन्द्र स्य वज्र इति रथाऽवहरणम् १ दक्षिणेन चात्वा-लमावर्त्तयति वाजस्येति धूर्गृहीतम् २ अश्वान्प्रोक्षत्यपोऽवनीयमाना-न्स्नातान्वाऽगतानप्स्वन्तरिति ३ देवीराप इति वा ४ समुच्चयो वा ५ दक्षिणं युनक्ति वातो वेति ६ उत्तरं वातरंहा इति ७ दक्षिणाप्रष्टिं जवो यस्त इति ८ अयुक्तश्चतुर्थोऽनुगच्छति सर्वयन्त्री ९ बार्हस्पत्य-मेनानाघ्रापयति वाजिन इति १० चतुर्युजो युनक्त्यपरांस्तूष्णीं बहिर्वेदि षोडश ११ देवस्याहमिति ब्रह्मा रथचक्रमारोहत्युत्करे नाभिमात्रे स्थाणौ स्थितम् १२ ऐन्द्राः क्षत्रियस्य चक्रदुन्दुभ्याः १३ सप्तदश दुन्दुभी-नासजत्यनुवेदि पश्चादाग्नीध्रात् १४ बृहस्पते वाजमित्येकं दुन्दुभिमाहन्ति तूष्णीमितरान् १५ क्षत्रियः सप्तदशेषु प्रव्याधानस्यति तीर्थादुदीचः १६ अन्त्ये मिनोत्यौदुम्बरीं शाखाम् १७ देवस्याऽहमिति यजुर्युक्तमारोहति यजमानः १८ अध्वर्योश्च तूष्णीं ब्रह्मचार्यन्तेवासी वा वाचनाय १९ इतरेषामेकस्मिन्राजन्यो वैश्यो वा सौरप्रतिग्रहाय २० आजिं शीघ्रं यन्ति २१ वाजिन इति वाचयति २२ ३
14.3

ब्रह्मा त्रिः सामानि गायति १ दुन्दुभीन्वादयन्ति २ एष स्य इति प्रत्यृचं जुहोति ३ अनुमन्त्रयते वा ४ उत्तरेण च तृचेन ५ सुन्वन् जयति ६ शाखां प्रदक्षिणं कृत्वा यन्ति ७ आगतेषु ब्रह्माऽवरोहति देवस्याहमिति ८ एषा व इति मन्त्रावहतमवहरते ९ तूष्णीमितरान् १० अवरुह्य नैवारमालभते तीर्थे स्थितमामा वाजस्येति ११ यजुर्युक्तानाघ्रापयति वाजिन इति १२ चतुर्थं युक्त्वाऽध्वर्यवे ददाति १३ सर्वेभ्यः षोडश १४ अध्वर्युयजमानौ मधुग्रहं सौरप्रतिग्रहाय प्रयच्छत उत्तरस्यां वेदिश्रोणा उपविष्टाय १५ नेष्टा च सौरान्पश्चिमेन निर्हृत्य शालामपरेण हृत्वैकं प्रयच्छन्नाहाऽनेन त इमं निष्क्रीणामीति १६ ब्रह्मणे मधुग्रहं ददाति सपात्रम् १७ तं स यथेष्टं कुरुते १८ ४ 14.4

द्वादश स्रुवाहुतीर्जुहोत्यापये स्वाहेति प्रतिमन्त्रं वाचयति वा १ षड्वोत्तराः २ नेष्टा पत्नीमानेष्यन्कौशं वासः परिधापयति चण्डातकं दहरं वा ३ अन्तरं दीक्षितवसनात् ४ निश्रयणीं यूप उच्च्रयत्युत्तरां दक्षिणां वा ५ आरोक्ष्यन् जायामाभिमन्त्रयते जाय एहि स्वो रोहावेति रोहावेति प्रत्याह प्रजापतेरित्यारोहतः ६ स्वरिति गौधूममालभते ७ शिरसा यूपमुज्जिहीतेऽमृता इति ८ अस्मे व इति दिशो वीक्षते ९ सप्तदशाश्वत्थ-पत्रोपनद्धानूषपुटानुदस्यन्त्यस्मै विशः १० प्रतिगृह्णात्येनान् ११ नमो मात्र इति भूमिमवेक्षते सरुक्मे बस्तचर्मण्यवरोहति भूमौ वा १२ उत्तरवेदिमपरेणौदुम्बरीमासन्दीं बस्तचर्मणाऽस्तृणातीयं त इति १३ सुन्वन्तमस्या-मुपवेशयति यन्ताऽसीति १४ नीवारेण प्रचरति १५ प्राक् स्विष्टकृत औदुम्बरे पात्रेऽप आसिच्य पयश्च १६ सप्तदशान्यन्नान्यावपति १७ यावत्स्मृति वा १८ एकवर्जम् १९ अभोजनं तस्योच्छ्वासात् २० स्रुवेण सम्भृताज्जुहोति वाजस्येममिति प्रतिमन्त्रम् २१ शेषेणाऽभिषिञ्चति यजमानं देवस्य त्वेति २२ सरस्वत्यै वाचस्थाने विश्वेषां त्वा देवानाम् २३ सरस्वत्यै त्वेति वा २४ सम्राडयमसावित्याह नामग्राहं त्रिरुच्चैः २५ अग्निरेकाक्षरेणेत्यनुवाकं द्वादशवत्कृत्वा नैवारस्विष्टकृदिडं करोति माहेन्द्रा दि च २६ अवरुह्य गच्छति स्तोत्राय प्रहितः २७ उज्जितिभ्यो वोत्तरो माहेन्द्रः २८ षोडश्यन्ते स्तोत्रं चमसैरेव २९ ऋत्विक्चमसेषु सप्तदशाऽवनयति ३० द्वौ द्वौ ३१ एकं नेष्टुः ३२ उदवसानीयान्ते यूपवेष्टनान्यध्वर्यवे ददाति ३३ यथोपयुक्तं हिरण्यस्रजः ३४ ५ 14.5

इति कात्यायनसूत्रे चतुर्दशोऽध्यायः १४