कल्पः/श्रौतसूत्राणि/कात्यायन-श्रौतसूत्रम्/अध्यायः १८

विकिस्रोतः तः
← अध्यायः १७ कल्पः/श्रौतसूत्राणि/कात्यायन-श्रौतसूत्रम्
अध्यायः १८
कात्यायनः
अध्यायः १९ →
चयनम्

शतरुद्रियहोम उत्तरपक्षस्याऽपरस्यां स्रक्त्यां परिश्रित्स्वर्कपर्णेनाऽर्ककाष्ठेन शातयन्त्सन्ततं जर्तिलमिश्रान्गवेधुकासक्तूनजाक्षीरमेके तिष्ठन्नुदङ् नमस्त इत्यध्यायेन १ त्र्यनुवाकान्ते स्वाहाकारो जानुमात्रे २ पञ्चान्ते च नाभिमात्रे ३ प्राक्च प्रत्यवरोहेभ्यो मुइखमात्रे ४ प्रतिलोमं प्रत्यवरोहाञ्जुहोति प्रमाणेषु नमोऽस्त्विति प्रतिमन्त्रम् ५ हवने प्रास्यति चात्वाले ६ १ 18.1

चित्यं परिषिंचत्यग्नीद्दक्षिणे निकक्षेऽद्रिं कृत्वाऽश्मन्नूर्जमित्यद्रे रधि १ अश्मंस्ते क्षुदित्यद्रौ कुम्भं कृत्वा मयि त ऊर्गित्यादाय २ एवं द्विरपरम् ३ तावत्प्रतिपर्येति ४ कुम्भेऽद्रिं कृत्वा दक्षिणस्यां वेदिश्रोणौ प्राङ् तिष्ठन् दक्षिणाऽस्यति यं द्विष्म इति ५ अभिन्ने भेत्तवै ब्रूयात् ६ कुम्भे भेदनं सामर्थ्यात् ७ अश्मनि वाऽर्थवादात् ८ वाच्यत्वाच्च ९ अनपेक्षमेत्यो-दङ्प्राङ् तिष्ठन्नात्मन उपरि प्रापणान्ते जपतीमा मऽ इति १० मण्डूकावकावेतसशाखा वेणौ बद्ध्वाऽवकर्षति मन्त्रकृष्टवत्समुद्र स्य त्वेति प्रत्यृचम् ११ पक्षपुच्छानि चाभ्यात्ममग्ने पावक रोचिषेति १२ अन्त्यमुत्तरम् १३ वेणुमुत्करे कृत्वा चित्यमालभ्य तिष्ठन् १४ २ 18.2

हिङ्कृत्य साम गायति पुरस्ताद्गायत्रम् १ दक्षिणे पक्षे रथन्तरम् ३ उत्तरे बृहत् ४ आत्मनि वामदेव्यम् ५ पुच्छे यज्ञायज्ञियम् ६ दक्षिणे निकक्षे प्रजापतिहृदयम् ७ अग्न्युक्थ्यं शंसेत्याह ८ औपवसथ्ये विसृष्टवाचिं पंचगृहीते हिरण्यशकलान् प्रास्यति पंच ९ दधि मधु घृतं पात्र्! यां समासिच्य स्थाल्यां वा महामुख्यां कुशमुष्टिं चोपर्युभयमादाय चित्यारोहणं नमस्त इति १० स्वयमातृण्णायां पंचगृहीतं जुहोति नाभिवद्धिरण्यादर्शनं च नृषदे वेडिति प्रतिमन्त्रम् ११ समासिक्तान्कुशैः प्रोक्षति सपरिश्रित्कं बाह्येन च ये देवा इति १२ प्राणदा इत्यवरोहति १३ एवमारोहणावरोहणमतः १४ उपसदन्ते प्रवर्ग्योत्सादनं यथोक्तमग्नौ परिष्यन्दे वा १९ स्वयमातृण्णास्पृष्टं प्रथमम् १६ पंचगृहीतं जुहोत्याग्निस्तिग्मेनेत्यृचा । षोडशगृहीतार्धमनुवाकशेषेण १७ चक्षुषः पितेत्यपरमनुवाकेन १८ आर्द्रौदुम्बरीर्घृतोषितास्तिस्र उदेन(वासं. १७.५०)मित्यादधाति प्रत्यृचम् १९ अग्निं प्रणयति २० प्रेष्यत्युद्यच्छेध्ममुपयच्छोपयमनीः २१ अग्नये प्रह्रिण्यमाणायानुब्रूह्यग्नीदेकस्फ्ययाऽनूदेहि ब्रह्मन्नप्रतिरथं जपेति २२ त्रिरुक्तायामुद्यम्योदु त्वेति २३ चित्यं गच्छन्ति पंचदश इति २४ आग्नीध्रदेशाद्दक्षिणं पृष्ठ्यासहितं पृश्न्यश्मानमुपदधाति विमान इति २५
न नित्ये २६ निधायैनमतिक्रामन्तीन्द्रं विश्वाऽइति २७ 18.3

क्रमध्वमग्निनेति चित्यमारोहन्ति १ स्वयमातृण्णामध्यग्निं धारयंछुक्ल-वत्सापयसाऽभिजुहोति कृष्णा या दोहनेन स्वयमातृण्णामवसिंचन्न-क्तोषासेति २ पैतुदारवाद्यत्रैके ३ तस्यामग्निं निदधाति सुपर्णोऽसीति वषट्कारेण ४ नित्ये च ५ समिदाधानं शामीलीवैकङ्कत्यौदुम्बर्यस्तां सवितुरिति प्रत्यृचमुत्तमा सकर्णका ६ कर्णकाऽभावे दधिद्र प्साक्ता ७ स्रुवाहुती जुहोत्यग्ने तमद्येति च प्रत्यृचम् ८ पूर्णाहुतिं च सप्त त इति ९ तिष्ठन्त्समिधः सर्वत्र मध्ये १० अन्तेष्वाहुतीरुपविश्य ११ अत्र पंचम्याः सप्तर्चोपस्थानं सर्वोपधानात् १२ धिष्ण्यान्वा चित्त्वोत्तसंयोगात् १३ अभिमृशेदिच्छन्त्संवत्सरोऽसीति १४ एवं यथाचिति १५ वैश्वानरमारुता-न्निर्वपति यथोक्तम् १६ वैश्वानरमधिश्रित्य दक्षिणोत्तरौ मारुतौ १७ पश्चाच्च संकृष्टतरौ १८ एवमपरौ १९ पश्चादरण्येऽनूच्यम् २० होमासादनयोश्च २१ पुच्छादपरान् कुशानास्तीर्याहवनीयसहितान्वा तत्रासादनम् २२ वैश्वानरेण प्रचर्य सर्वहुतेन हस्तेन मारुतान् जुहोत्युपविश्य वैश्वानरे वा वैश्वानरं पृथु कृत्वा शुक्रज्योतिरिति प्रतिमन्त्रम् २३ विमुखेनारण्येऽनूच्यम् २४ इन्द्रं दैवीरिति जपति २५ इमं स्तनमिति वाचयति वा २६ ४ 18.4

वसोर्धारां जुहोत्यीदुम्बर्या पंचगृहीतं सन्ततं यजमानोऽरण्येऽनूच्येऽग्निप्राप्ते वाजश्च म इत्यष्टानुवाकेन १ हुत्वा स्रुक्प्रासनम् २ अग्नये स्वाहेति षट्पार्थानि जुहोति ३ वाजप्रसवीयानि वप्रावत्सम्भृत्य चमसवत्स्रुवेण वाजपेयिकानि वाजस्येममिति ४ आग्निकानि च वाजस्य न्विति ५ स्रुवं प्रास्य परिश्रित्स्पृक्कृष्णाजिनमास्तीर्य पुच्छादुत्तरं शेषेऽपः कृत्वा ६ अभिषेक सामर्थ्यात् ७ क्षीरोदके वा वाजपेयिकानीति श्रुतेः ८ तत्राभिषिच्यते ब्रह्मवर्चसकामश्चित्यन्वारब्धो देवस्य त्वेति ९ तिष्ठन्वुभूषुः १० भूत उपविष्टः ११ बस्तचर्मणि पुष्टीच्छुः १२ उभयेच्छुरुभयोः १३ एके दक्षिणतश्चित्ये वा १४ प्रास्य चमसमिन्द्रा य स्वाहेति षड् जुहोति प्रतिमन्त्रम् १५ द्वादशगृहीतं विग्राहं जुहोत्यृताषाडिति प्रतिस्वाहाकारं राष्ट्रभृतो वाट्कारान्तः पूवः पूर्वो मन्त्रः १६ पंचगृहीतं च रथशिरस्यघ्याहवनीयं ध्रियमाणे पंचकृत्वः स नो भुवनस्येति १७ प्रदक्षिणं रथनीडपरिहारः १८ पुरुषाहुतिवद्वा १९ अध्वर्युरभिमुखो रथशिरः २० ५ 18.5

वातहोमान्जुहोत्यंजलिनाऽऽहृत्य पुरस्ताद्बहिर्वेदेरधो दक्षिणस्यां धुर्युत्तरतः उत्तरस्यां दक्षिणस्यां दक्षिणतः दक्षिणाप्रष्टेः समुद्रो ऽसीति प्रतिमन्त्रम् १ योक्त्रपरिहरणं च सर्वत्र २ प्रगृह्याध्वर्योरावसथहरणम् ३ दक्षिणाकाले-ऽध्वर्यवे ददाति ४ अश्वांश्च ५ नव जुहोति यास्त इति प्रतिमन्त्रम् ६ जानन्ब्राह्मणोक्ता जुहुयाद्वा ७ हविर्धानप्रक्षालनाद्याग्नीध्रालम्भनात्कृत्वा धिष्ण्यांश्चिनोत्यष्टेष्टकाँ ल्लोकम्पृणाभिश्चतुःस्रक्तींस्तिरश्चो न्युप्य न्युप्य ८ पृश्न्यश्मा चाग्नीध्रीये ९ सकृन्मन्त्रवचनम् १० होत्रीये त्रिरेकविंशत्या ११ ब्राह्मणाच्छंस्ये द्विरेकादशसु षण्मार्जालीये १२ शेषा अष्टेष्टकाः १३ यावदिष्टकं परिश्रितः परिनिधाय १४ पुरीषं च तूष्णीम् १५ अनुदेशाद्या पुरोडाशस्विष्टकृतोऽभिषेचनीयवत् १६ अग्नियोजनम्प्रातरनुवाकमुपा-करिष्यन्परिधीनालम्भ्य यथापूर्वमग्निं युनज्मीति प्रत्यृचम् १७ अग्निमारुत-स्तोत्रस्य पुरस्ताद्विमोचनं परिधिषन्ध्योर्दिवो मूर्धेति प्रत्यृचम् १८ प्रायणीयातिरात्रे युक्त्वोदयनीये विमोकमेके १९ अध्वरसमिष्टयजुरन्त इष्टो यज्ञ इति प्रत्यृचमपरे २० पशुपुरोडाशमन्वनूबन्धस्य देविकाहवींषि निर्वपति यजप्रैषाणि २१ अनुमतिराकासिनीवालीकुहूभ्यश्चरवो धात्रे द्वादशकपालः सर्वहुतः २२ हृदयशूलान्ते स्रुवाहुतीर्जुहोति यदाकूतादिति प्रत्यृचमष्टौ २३ चित्रोऽसीति चित्यनाम कृत्वोपतिष्ठते येऽअग्नय इति २४ पयस्या मैत्रावरुणी तूपरमिथुनदक्षिणोदवसानीयाऽन्ते २५ वर्षत्यसरणमतः २६ पक्ष्यभोजनम् २७ सवर्णोपायी २८ द्वितीये स्वामेव २९ तृतीये न कांचन ३० यावज्जीवं व्रतान्यविशेषात् ३१ संवत्सरं वा कालस्यानव-स्थितत्वात् ३२ तद्व्रतश्रुतेश्च ३३ चित्याशक्तौ पुनः सोमेज्यायां स्वय-मातृण्णाविश्वज्योतिरृतव्यानामन्यतमाः ३४ पुनश्चितिम् ३५ अचयनं वाऽचित्यस्याऽहवनीयाऽभिसम्पत्तेः ३६ ६ 18.6