कथासरित्सागरः/लम्बकः १०

विकिस्रोतः तः
(कथासरित्सागरः/लम्बक १० इत्यस्मात् पुनर्निर्दिष्टम्)

शक्तियशो नाम दशमो लम्बकः


तरङ्गः १
मंगलाचरणम् ; नरवाहनदत्तस्य कथा (क्रमागत) ; एकस्य भारवाहकस्य कथा ; भद्रघटस्य कथा ; आलजालस्य कथा ।।

तरङ्गः २
विक्रमसिंह एवं कुमुदिका वेश्यायाः कथा ; चन्द्रश्री एवं शीलहर वैश्यस्य कथा; दुःशीला एवं देवदासस्य कथा; वज्रसार एवं तस्य स्त्रियाः कथा; राजा सिंहबल एवं राज्ञी कल्याणवत्याः कथा ।।


तरङ्गः ३
नरवाहनदत्तस्य कथा (क्रमागत); शक्तियशायाः कौशाम्ब्यां आगमनम्; द्वि विद्याधरीद्वयानां कथा; शुकस्य आत्मकथा; सोमप्रभ, मकरन्दिका एवं मनोरथप्रभायाः कथा; मनोरथप्रभायाः कथा ।।

तरङ्गः ४
राज्ञः कुलधरस्य सेवकस्य पुंश्चल्या भार्यायाः कथा,
संजीवक वृषभ एवं पिंगलक सिंहस्य कथा,
कीलपाटित वानरस्य कथा,
दमनक शृगालस्य करकट सह संवादः,
भेरी - शृगालस्य कथा,
बक-कर्कट कथा,
सिंह - शश कथा;
मन्दविसर्पिणी यूका - मत्कुण कथा,
मदोत्कट सिंहस्य कथा,
टिट्टिभदम्पती कथा,
कूर्म - हंस कथा,
त्रयः मत्स्यानां कथा,
टिट्टिभ-दम्पती कथा (क्रमागत),
सूचीमुख पक्षी - वानर कथा,
धर्मबुद्धि एवं दुष्टबुद्धि वैश्ययोः कथा,
सर्प - बक कथा,
लौहतुला - वैश्यपुत्र कथा ।

तरङ्गः ५
अगर ज्वालकस्य कथा; तिल वापक मूर्ख कृषकस्य कथा; जले अग्निप्रक्षेपकस्य कथा; नासिकारोपणस्य कथा; मूर्ख पशुचारकस्य की कथा; अलंकारलम्बकस्य कथा; मूर्ख तूलवायस्य की कथा; खर्जूरकर्तकस्य कथा ; मूर्ख मन्त्रिणः कथा; लवणभक्षकस्य कथा; गोदोहकस्य कथा; मूर्ख खल्वाटस्य कथा ; काक, कूर्म, मृग एवं मूषकस्य कथा ; हिरण्यक मूषक एवं संन्यासिनः कथा ; ईर्ष्यालु पुरुष एवं तस्य दुष्टा स्त्रियाः कथा; नाग एवं गरुडस्य कथा; केशमूर्खस्य कथा; तैलमूर्खस्य कथा; अस्थिमूर्खस्य कथा; मूर्खा चाण्डालकन्यायाः कथा; कृपण राज्ञः कथा; मित्र-द्वयानां कथा; जलभीत मूर्खस्य कथा; पुत्रघाती मूर्खस्य कथा; भ्रातृमूर्खस्य कथा; ब्रह्मचारी पुत्रस्य कथा; मूर्ख ज्योतिषेः कथा; क्रोधी मूर्खस्य कथा; मूर्ख राज्ञः कथा; अधेले के लिए दस पैसे खर्च करनेवाले मूर्ख कृपणस्य कथा; समुद्रस्य आवर्तानां चिह्नकस्य कथा; मांस के बदले में मांस देनेवाले राजा की
कथा; एकं घातयित्वा द्वितीयस्य पुत्रस्य अभिलाषिणी स्त्रियाः कथा; मूर्ख सेवकस्य कथा; बन्धूद्वयानां कथा; एक मूर्ख योद्धा की कथा; कुछ न माँगनेवाले मूर्ख की कथा ।।

तरङ्गः ६
नरवाहनदत्तस्य कथा (क्रमागत); काकानां उलूकानां कथा; चतुर्दन्त हस्ती - शशानां कथा; शश एवं कपिंजलस्य कथा; ब्राह्मण एवं धूर्त्तानां कथा; काक- उलूकानां कथायाः शेषांशः ; वृद्ध वणिक् एवं चोरस्य कथा; ब्राह्मण, चोर एवं राक्षसस्य कथा; रथकार एवं तस्याः पत्न्याः कथा; मण्डूक वाहन सर्पस्य कथा ; सुवर्णमुग्धस्य कथा; मूर्ख सेवकानां कथा; अपूपमुग्धस्य कथा; एकस्य मूर्ख भृत्यस्य कथा ; महिषीमुग्धस्य कथा ।।

तरङ्गः ७
यशोधर एवं लक्ष्मीधरस्य कथा ; मकर एवं वानरस्य कथा; कर्ण एवं हृदयहीन गर्दभस्य कथा; धनी एवं गायकस्य कथा; मूर्ख शिष्याणां कथा; तण्डुलभक्षक मूर्खस्य कथा ; गर्दभस्य दुग्धदोहनस्य कथा ।। -

तरङ्गः ८
गोमुखेन नरवाहनदत्ताय कथितानि नवीनानि कथानकानि ; ब्राह्मण एवं नकुलस्य कथा; मूर्ख रोगी एवं चिकित्सकस्य कथा; मूर्ख पुरुष एवं तपस्विनां कथा: घट एवं कर्पर नामकानां चोराणां कथा।


तरङ्गः ९
गोमुखेन नरवाहनदत्ताय कथितानि विविध कथानकानि; बोधिसत्त्वस्य अंशात् उत्पन्नस्य वणिकस्य कथा: सिंहस्य आत्मकथा; स्वर्णचूड पक्षिणः आत्मकथा: सर्पस्य आत्मकथा; दुष्टा स्त्रियाः आत्मकथा; कृपण टक्कस्य कथा, मार्जार मूर्खस्य कथा; ह्रिरण्याक्षस्य कथा ।।

तरङ्गः १०
नरवाहनदत्तस्य कथा (क्रमागत) ।।