आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्)/एकादशप्रश्नः

विकिस्रोतः तः

अथ एकादशः प्रश्नः.


[क्लेशतनूकरणार्थः] देहानिलगतिकरणार्थश्च ।
 
अविद्यास्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशाः ।
 
अविद्याक्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् ।
 
अनित्याशुचिदुःखानात्मसुनित्यशुचिसुखात्मख्यातिरविद्या ।
 
दृग्दर्शनशक्त्योरेकात्मतेवास्मिता ।
 
सुखानुशायी रागः ।
 
दुःखानुशायी द्वेषः ।
 
स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवेशः ।
 
ते प्रतिप्रसवहेयाः सूक्ष्माः ।
 
ध्यानहेयाः तद्वृत्तयः ।
१०
 
क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ।
११
 
सतिमूले तद्विपाको जात्यायुर्भोगाः ।
१२
 
ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् ।
१३
 
परिणामतापसंस्कारदुःखैः गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः ।
१४
 
हेयं दुःखमनागतम् ।
१५
 
द्रष्टृदृश्ययोः संयोगो हेयहेतुः ।
१६
 
प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् ।
१७
 
विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ।
१८
 
द्रष्टा दृशिमात्रः शुद्धोपि प्रत्ययानुपश्यः ।
१९
 
तदर्थ एव दृश्यस्यात्मा ।
२०
 
कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् ।
२१
 
स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ।
२२
 
तस्य हेतुरविद्या ।
२३
 
तदभावात् संयोगाभावो हानं तद्दृशेः कैवल्यम् ।
२४
 
विवेकख्यातिरविप्लवा हानोपायः ।
२५
 
तस्य सप्तधा प्रान्तभूमिः प्रज्ञा ।
२६
 
योगाङ्गानुष्ठानात् अशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः ।
२७
 
यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि ।
२८
 
अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ।
२९
 
एते जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतं ।
३०
 
शौचसंतोषतपस्स्वाध्यायेश्वरप्रणिधानानि नियमाः ।
३१
 
वितर्कबाधने प्रतिपक्षभावनम् ।
३२
 
वितर्काहिंसादयः कृतकारितानुमोदिता लोभक्रोधमो
 
हपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम् ।
३३
 
अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः ।
३४
 
सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ।
३५
 
अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ।
३६
 
ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः ।
३७
 
अपरिग्रहस्थैर्ये जन्मकथन्तासम्बोधः ।
३८
 
शौचात् स्वाङ्गे जुगुप्सा परैरसंसर्गः ।
३९
 
सत्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानिच ।
४०
 
सन्तोषादनुत्तमसुखलाभः ।
४१
 
कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपसः ।
४२
 
स्वाध्यायदिष्टदेवतासम्प्रयोगः ।
४३
 
समाधिसिद्धिरीश्वरप्रणिधानात् ।
४४
 
स्थिरसुखमासनम् ।
४५
 
प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् ।
४६
 
ततोद्वन्द्वनभिघातः ।
४७
 
तस्मिन् सति श्वासप्रश्वासयोः गतिविच्छेदः प्राणायामः ।
४८
 
सतु बाह्याभ्यन्तरस्तम्भवृत्तिः देशकालसङ्ख्याभिः परिदृष्टो दीर्घसूक्ष्मः ।
४९
 
बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ।
५०
 
ततः क्षीयते प्रकाशावरणम् ।
५१
 
धारणासु च योग्यता मनसः ।
५२
 
स्वविषयासंप्रयोगे चित्तस्य स्वरूपानुकार इव इन्द्रियाणां प्रत्याहारः ।
५३
 
ततः परम वश्यतेन्द्रियाणाम् ।
५४
 

इत्यायुर्वेदस्य एकादशः प्रश्नस्समाप्तः.