आपस्तम्ब गृह्यसूत्राणि, हरदत्तस्य अनुकूला, सुदर्शनसूरेः तात्पर्यदर्शनम् च/द्वितीयः पटलः

विकिस्रोतः तः

पटलः १

पटलः २

पटलः ३

पटलः ४

पटलः ५

पटलः ६

पटलः ७

पटलः ८

अथ द्वितीयः पटलः
चतुर्थः खण्डः
४ विवाहप्रकरणम्
१ वरप्रेषणम् ।
सुहृदस्समवेतान्मन्त्रवतो वरान् प्रहिणुयात् ॥ आपस्तम्बगृह्यसूत्र ४.१ ॥
टीकाः
अनुकूलावृत्ति ४.१
अथ कन्यावरणविधिः ।
इन्वकाभिः प्रसृज्यन्त इत्युक्तम् ।
तस्मिन्नन्यस्मिन् वा पुण्यनक्षत्रेव ब्राह्मणान् भोजयित्वाशिषो वाचयित्वा,<सुहृदः>
बन्धून्<समवेतान्> सङ्गतान्<मन्त्रवतः>श्रुताध्ययनसम्पन्नान्<वरान्> कन्यावरयितॄन्<प्रहिणुयात्>प्रस्थापयोत्यूयममुष्मात्कुलात्मह्यं कन्यां वृणीध्वमिति ।
यद्यप्येवंविधे कार्ये सुहृदामेव सम्भावना तथापि सुहृद इत्युच्यते मन्त्रवतामसम्भवे सुहृत्वमात्रपरिग्रहार्थम् ।
मन्त्रवत इति ब्राह्मणानोमेव ग्रहणम् ।
तेन क्षत्रियवैश्ययोरपि ब्राह्मणा एव वराः ॥१॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ४.१
पूर्वत्रऽइन्वकाभिः प्रसृज्यन्तेऽ(आप.गृ२१६) इति विवाहोपयोगिनो वरप्रेषणस्य कालोऽभिहितः ।
इदानीं तस्य विधिमाह
<सुहृदः>आत्मनो मित्राणि ।
<समवेतान्>आत्मानं प्रत्येककार्यान् ।
<मन्त्रवतः>मन्त्रब्राह्मणवतः,ऽशुचीन्मन्त्रवतःऽ(आप.ध.२१५११)
इतिवन्मन्त्रग्रहणस्य प्रदर्शनार्थत्वात् ।
<वरान्>वरयितॄन् ।
वरः<प्रहिणुयात्>प्रेषयेत् ।
एते युग्मा ब्राह्मणाश्चेति केचित् ॥२॥
तानादितो द्वाभ्यामभिमन्त्रयेत ॥ आपस्तम्बगृह्यसूत्र ४.२ ॥
टीकाः
अनुकूलावृत्ति ४.२
गच्छतस्तान् वराननन्तरमाम्नातस्य मन्त्रसमाम्नायस्यादितो द्वाभ्यां ऋग्भ्यां पप्रसुग्मन्तेत्योताभ्यां अभिमन्त्रयेत ।
अभिलक्ष्य मन्त्रोच्चारणमभिमन्त्रणम् ।
ततस्ते कन्याकुलं गत्वाएवंगोत्रायामुष्मै सहत्वकर्मभ्यो युष्मदीयां कन्यां वृणीमहैति ब्रूयः ।
ततस्ते प्रतिब्रूयुःशोभनं तथा दास्यामैति ।
तत्र ब्राह्मे विवाहे दैवे चार्थलोपात्वरणलोपः कल्पान्तरदर्शनाच्चनात्र वरान् प्रहिणुयादिति ।
तथा गान्धर्वराक्षसयोश्च ॥२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ४.२
<तान्>प्रस्थितान् ।
मन्त्रसमाम्नाय<स्यादितः>ऽप्रसुग्मन्ताऽइति द्वाभ्यां ऋग्भ्यां<अभिमन्त्रयेत> ।
अभिमन्त्रणं आभिमुख्येन मन्त्रस्योच्चारणम् ।
अनुमन्त्रमप्येवम्ऽअनुमन्त्रयितव्यद्रव्यगतचित्तेनेति तु भेदः ॥
अथ सूत्रस्यापूर्णत्वात्क्रम उच्यते
कृतप्राणायामोऽवरान् प्रेषयिष्येऽइति सङ्कल्प्य,ऽप्रसुग्मम्तेऽति द्वाभ्यां वरानभिमन्त्र्य,ऽयूयममुष्मात्कुलात्मह्यं कन्यां वृणीध्वम्ऽइति प्रेषयेत् ।
ततस्ते दुहितृमतो गृहं गत्वा, कन्यां दत्तसगोत्रत्वादिदोषरहितां बन्ध्वादिगुणसम्पन्नां च यत्नतोऽवधार्य, दुहितृमन्तं पित्रीदिकंऽगौतमगोत्राय विष्णुशर्मणे वराय भवदीयां कन्यां प्रजासहत्वकर्मभ्यो वृणीमहेऽइति ब्रूयुः ।
ततस्स पित्रादिर्ऽदास्यामीऽति प्रतिब्रूयात् ।
ततस्ते प्रत्येत्य,ऽसुद्धार्ता वयऽमिति वराया वेदयेयुः ।
एतच्च वरप्रेषणाद्यासुरार्षयोरेव, नान्येषु अर्थलोपात् ।
अथ यस्मिन्नहनि विवाहः ततः पूर्वमेव पञ्चमे तृतीय वाहनि यथाशिष्टाचारमङ्कुरारोपणं कुर्यात् ।
तथा श्वो विवाह इत्यद्य विवाह इति च ।
ऽतथा मङ्गलानिऽऽआवृतश्चास्त्रीभ्यः प्रतीयेरत्ऽ(आप.गृ.२१४,१५) इत्युक्तानि कर्माणि वरो वधूश्च यथाकालं यथायोग्यंकुरुतः ।
केचित्पूर्वेद्युर्नान्दीश्राद्धं कल्पान्तरादिति ।
ततः पित्रादिर्वधूकुलं प्राप्ताय वराय कन्यामुदकपूर्व दद्यातिमां वत्सरोत्रजां लक्ष्मीदायीं गौतमगोत्राय विष्णुशर्मणे तपभ्यं प्रजासहत्वकर्मभ्यः प्रतिपादयामीति ।
गान्धर्वराक्षसयोस्तु न प्रतिपादनम्, दातृव्यापारा नपेक्षत्वात् ।
ततस्तां वरः प्रतिगृह्य विवाहस्थानेऽयत्र क्वचाग्निम्ऽ(आप.ध.२११३) इत्यादिविधिनाग्निं प्रतिष्ठाप्य, तत्रैव यस्यां शालायां कन्याऽस्ते तां गत्वा मधुपर्क प्रतिगृह्णाति यथार्ह यथाविधि ।
एवमेव वरापचितोऽपि ॥२॥
अनन्तरं वरः किं कुर्यादित्यत्राह
२. कन्यायाः समीक्षणम् ।
स्वयं दृष्ट्वा तृतीयां जपेत् ॥ आपस्तम्बगृह्यसूत्र ४.३ ॥
टीकाः
अनुकूलावृत्ति ४.३
ततो विवाहे निश्चिते पूर्वेद्युर्नान्दीश्राद्धं कृत्वा परेद्युर्ब्रअह्मणान् भोजयित्वाशिषो वाचयित्वा वरो वधूकुलं गच्छति ।
तस्मै कूर्चदानादि भोजनान्तं मधुपर्क दत्वा कन्यां प्रतिपादयतितुभ्यमिमां प्रजासहत्वकर्मभ्यः प्रतिपादयामीति ।
ततस्तां वरः स्वयं दृष्ट्वा तृतीयामृचं जपेत्
अभ्रातृघ्नीमित्येताम् ।
स्वयमित्यनुच्यमाने वरं दृष्ट्वेत्यर्थः स्यात्प्रकृतत्वात् ।
स्वयं ग्रहणात्तु कन्यां दृष्ट्वत्यर्थो भवति ।
तत्र ब्राह्मे विवाह उदकपूर्व प्रतिपादनम् ।
गान्धर्वराक्षसयोस्तु नैव प्रतिपादनम् ॥३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ४.३
वरः<स्वयं>कन्याम दृष्ट्वाऽअब्रातृघ्नीम्ऽइति<तृतीयां> ऋचं<जपेत्> ।
दृष्ट्वै वचक्षुषी उपसंहरति ।
जपश्च सर्वत्र चातुस्स्वर्येण॑नतु करणमन्त्रादिवदेकश्रुत्या ।
ऽएकश्रुति दूरात्सम्बुद्धौऽ(पा.सू.१२३३)ऽयज्ञकर्मण्यजपन्यूखसामसुऽ(पा.सू.१२३४) इति वचनात् ।
अत्र च स्वयमिति विशेषमं वरयितॄमां प्रकृतानामयं जपो मा भूदिति ।
केचित्स्वयं वधूमेव दृष्ट्वा जपेत्॑न तु वरानिति ।
स्वयं दृष्ट्वेत्यादि च सर्वविवाहानामविकृतम् ॥३॥
चतुर्थ्या समीक्षेत ॥ आपस्तम्बगृह्यसूत्र ४.४ ॥
टीकाः
अनुकूलावृत्ति ४.४
अवयवश ईक्षणं<समीक्षणम्> ।
अघोरचक्षुरित्येषा चतुर्थीम् ॥४॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ४.४
ऽअघोरचक्षुःऽइत्यनया समीक्षेत ।
वध्वा दृष्ट्वो स्वदृष्टिं निपातयति, अघोरचक्षुरपिघ्न्येधीति मन्त्रालिङ्गात् ।
केचित्समीक्षेत अवयवशो निरीक्षेतेति ।
अत्र वरो वधूश्च दर्मेष्वासीनौदर्भान् धारयमाणौ कृतप्राणायामौ सङ्कल्पयेते आवाभ्यां कर्माणि कर्तव्यानि, प्रजाश्चोत्पादयितव्यांिति ॥ ४ ॥
३. तस्याः भ्रुवोरन्तरे सम्मार्जनम् ।
अङ्गुष्ठेनोपमध्यमया चाङ्गुल्या दर्भं संगृह्योत्तरेण यजुषा तस्या भ्रुवोरन्तरं संमृज्य प्रतीचीनं निरस्येत् ॥ आपस्तम्बगृह्यसूत्र ४.५ ॥
टीकाः
अनुकूलावृत्ति ४.५
मध्यमासमीपे व४ अत इत्युपमध्यमा तयाङ्गुल्या अनामिकयेत्यर्थः ।
<भ्रुवोरन्तरं>मध्य<मित्तरेण यजुषा>इदमहमित्यनेन ।
संमार्जनमन्त्रोऽयं न निरसनमन्त्रः ।
<प्रतीचीनं>प्रत्यग्गतम् ।
उपर्युपरि शिरो निरस्येत् ।
तत उदकोपस्पर्शनं अङ्गुष्ठसाहचर्यादुपमध्यमयेति विशेषणादेव सिद्धे अङ्गुल्येति विशेष्यनिर्देशो विस्पष्टार्थम् ।
यजुषेति विशेषणं उत्तरेणेति दिग्वाचिताशङ्का मा भूदिति ॥५॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ४.५
<उपमध्यमा>उपकनिष्ठिका, न तु प्रदेशिनी, तस्या विस्रंसिकेति व्यपदेशात् ।
<उत्तरेण यजुषा>ऽइदमहं या त्वयिऽइत्यनेन ।
शेषं व्यक्तम् ।
दर्भ निरस्याप उपस्पृशेत् ॥५॥
प्राप्ते निमित्त उत्तरां जपेत् ॥ आपस्तम्बगृह्यसूत्र ४.६ ॥
टीकाः
अनुकूलावृत्ति ४.६
वध्वा स्वबन्धूनां च रोदनं<निमित्तं जीवा>रुदन्तीति लिङ्गात् ।
उत्तरामृचंऽजीवारुदन्तीऽत्येताम्, सर्वत्र समावेशनान्ते विवाहकर्मण्यस्मिन्निमित्तेऽयं जपो भवति ।
निमित्तावृत्तौ मन्त्र आवर्तते ॥६॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ४.६
जीवांरुदन्तीऽति मन्त्रलिङ्गनुरूपे निमित्ते प्राप्ते मात्रादिभिः कन्यकया वा अन्योन्यवियोगचिन्तया रोदने कृते इमामृचं जपेत् ॥६॥
४. तस्याः स्नानार्थजलाहरणार्थ युग्मानां ब्राह्मणानां प्रेषणम् ।
युग्मान्समवेतान्मन्त्रवत उत्तरयाद्भ्यः प्रहिणुयात् ॥ आपस्तम्बगृह्यसूत्र ४.७ ॥
टीकाः
अनुकूलावृत्ति ४.७
वधूस्नापनार्थानामपामाहरणं<उत्तरयर्चा>ऽव्युक्षत्क्रूरऽमि त्येतया ।
मन्त्रवतः<प्रहिणुयात्> प्रस्थापयेत् ।
ऽतथा मङ्गलानीऽत्येव सिद्धे युग्मवचनं पञ्चभिर्मन्त्रैः स्नापनं वक्ष्यति, तत्र प्रतिमन्त्रं स्नापनावृत्तिः ।
तत्र च स्नापनस्यायुग्मत्वात्तदर्थानामुदकुम्भानामप्ययुग्मत्वं स्यात् ।
एवमाहर्तॄणां ब्राह्मणानामपि ।
अतो युग्मानित्युच्यते ।
तेन प्रतिमन्त्रं कुभ्भभेद प्रतिकुभ्भं ब्राह्मणभेदश्च सिद्धो भवति ।
तत्र यदि चत्वारः कुम्भाः चतुर्थेन कुब्भेन चतुर्थपञ्चमाभ्यां मन्त्राभ्यामभिषेकः ।
यदा त्वष्टौ तदा प्रतिमन्त्रं पञ्चभिस्तूष्णीमितरैः ।
समवेतवचनमुदकाहरणे सह प्रवृत्त्यर्थम् ।
मन्त्रवत इति ब्राह्मणानां ग्रहणम्,"आस्यै ब्राह्मणा"इति मन्त्रे दर्शनात् ॥७॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ४.७
<युग्मान्> समसङ्ख्याकान् ।
<समवेतान्मन्त्रवत>इति पूर्ववत् ।
<उत्तरया>ऽव्युक्षत्क्रूरम्ऽइत्येतया प्रैषत्वादुच्चैः प्रयुक्तयाद्भ्यः प्<रहिणुयात्>वधूस्नापनार्था उप आहर्तु प्रेषयेत् ।
एते च ब्राह्ममा एव,ऽआस्यै ब्राह्मणाऽइति मन्त्रलिङ्गात् ।
ते च ब्राह्मणा यास्वप्सु पुरुषाः स्नानादिषु पूर्व न मृताः ताभ्यस्तृणावकाद्यपनीयाप आनन्यन्ति॑ऽअवीरघ्नीःऽइति मन्त्रलिङ्गात् ॥७॥
५. तस्याः स्नापनम्, अहतवस्रधारणं, योक्त्रसन्नहनं च ।
उत्तरेण यजुषा तस्याश्शिरसि दर्भेण्वं निधाय तस्मिन्नुत्तरया दक्षिणं युगच्छिद्रं प्रतिष्ठाप्य छिद्रे सुवर्णमुत्तरयान्तर्धायोत्तराभिः पञ्चभिस्स्नापयित्वोत्तरयाहतेन वाससाऽच्छाद्योत्तरया योक्त्रेण सन्नह्यति ॥ आपस्तम्बगृह्यसूत्र ४.८ ॥
टीकाः
अनुकूलावृत्ति ४.८
ततस्तैरप्स्वाहृतासु<तस्या>वध्वाशिशरसि<दर्भेणवं>दर्भैः परिकल्पितं मण्डलं<उत्तरेण यजुषा>ऽअर्यम्णो अग्निऽमित्यनेन<निधाय> तस्मिन्निण्वे इत्तरयाऽखेऽनसऽइत्यनया दक्षिणं युगच्छिद्रं दक्षिमस्या युगधुरो बाह्यच्छिद्रं<प्रति>ष्ठाप्य तस्मिन्<छिद्रे सुवर्णमुत्तरयर्चा>ऽशं ते हिरण्यऽमित्येतया<न्तर्धाय>ताभिरद्भिस्ता<मुत्तराभिः> <प्चभिः>ऽहिरण्यवर्णाऽइत्येताभिः प्रतिमन्त्रं स्नापयति ।
कथं पुनच्छिद्रस्यान्तर्धानेन स्नापनं संभवति । तथान्तर्धानं कुरुते यथोदकमवस्रवति ।
ततस्तामुत्तरयर्च्चाऽपरि त्वा गिर्वणो गिरऽइत्येतयाहतेन वाससाऽच्छादयति ।
स्वयमेव मन्त्रमुक्त्वा परिधापयति आच्छाद्याचमय्य उत्तरयर्चा आशासानेत्येतया योक्तत्रेण सन्नह्यति ।
ऊर्ध्वज्ञुमासीना(आप.श्रौ.२५२)
मित्यादिदार्शपौर्णमासिको विशेष इहेष्यते ॥८॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ४.८
<दर्भेण्वं,>दर्भैः परिकल्पितमिण्वं निगलाकृतिं परिमण्डलाकारमित्यर्थः ।
<तदुत्तरेण यजुषा>ऽअर्यम्णो अग्निंऽइत्यनेन <वध्वाश्शिरसि> <निधाय तस्मिन्निण्वे>वर<उत्तरया>खेऽनसऽइत्येतया<दक्षिणं युगछिद्रं ,> युगस्य दक्षिणं च्द्रं दक्षिमस्या धुरो बारह्यछिद्रं <प्रतिष्ठाप्य, छिद्रे सुवर्णमुत्तरया>ऽशं ते हिरण्यम्ऽइत्येत<यान्तर्धाय, उत्तराभिः>ऽहिरम्यवर्णाश्शुचयः पावकाः प्रचक्रमुर्हित्वाऽइत्यादिभिः प्<अञ्चभिः>ऋग्भिः स्नापयति ।
एतच्च पञ्चानामन्ते सकृदेव,ऽवचनादेकं कर्म बहुमन्त्रम्ऽ(आप.प.१४७) इत्युक्तत्वात् ।
एवं सर्वत्र एवं विधेष्वन्नप्राशनादिषु ॥
केचित्पञ्चभिरिति वचनात्प्रतिमन्त्रमिति ।
तन्न॑तिसृभ्योऽ वशिष्टयोर्विकल्पनिवृत्त्यर्थत्वादस्य ।
इतरथा क्रियाभ्यावृत्तिवाचक प्रत्ययाश्रुतेः गुणार्थ प्रधानस्नानाभ्यावृत्तिकल्पनापत्तिः, प्रयुक्तिगौरवं च ॥
उत्तरयाऽपरि त्वार्र्वणो गिरःऽइत्येतया ।
अहतेन अनिवसितेन वाससा परिधाप्य, द्विराचमप्य, उत्तरयाऽआशासाना सौमनसम्ऽ इत्येतया योक्त्रेण सन्नग्यति ।
कृत्स्नविधानम् ।
केचितैष्टिकसन्नहनविधिप्रदर्शनार्थमिति ॥८॥
अथैनामुत्तरया दक्षिणे हस्ते गृहीत्वाग्निमभ्यानीयापरेणाग्निमुदगग्रं कटमास्तीर्य तस्मिन्नुपविशत उत्तरो वरः ॥ आपस्तम्बगृह्यसूत्र ४.९ ॥
टीकाः
अनुकूलावृत्ति ४.९
अथ सन्नहनानन्तरंऽयत्र क्वचाग्निऽमित्यादिकल्पेनाग्निं प्रसाधयति ।
मथित्वा श्रोत्रियागाराद्वाहृत्य ततो वधूमग्निमभ्यानयति ।
उत्तरयर्चाऽपूषात्वेतऽइत्येतया ।
आनयनमन्त्रोऽयम् ।
हस्तग्रहणं तु तूष्णीमेव ।
उदगग्रवचनं दक्षिणाग्रनिवृत्त्यर्थम् ॥९॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ४.९
अथशब्द उक्तार्थः अर्थकृत्यप्रतिषेधार्थ इति ।
<एनां> वधूं<दक्षिणे हस्ते गृहीत्वा, उत्तरया>ऽपूषा त्वेतो नयतुऽइत्येतया
<अग्निमभ्यानीया>ग्न्यभिमुखमानयति॑नयत्विति मन्त्रलिङ्गात् ।
व्यवहितेऽपि नयने विनियोगात्<अपरेणाग्निम्>अग्नेरदूरेणऽपस्चादुगग्रं <कटमास्तीर्य, तस्मिन्>कटे युगप<दुपविशतः,> यतोत्तरो <वरो> दक्षिणा वधूः ॥९॥
६. अग्नेरुपसमाधानादि कर्म ।
अग्नेरुपसमाधानाद्याज्यभागान्तेऽथैनामादितो द्वाभ्यामभिमन्त्रयेत ॥ आपस्तम्बगृह्यसूत्र ४.१० ॥
टीकाः
अनुकूलावृत्ति ४.१०
अथैवमुपविश्याग्नेरुपसमाधानादि कर्म प्रतिपद्यते ।
अग्निमिध्वा प्रागग्रैरित्यादि आज्यभागान्ते कर्मणि कृते अथानन्तरमुपोत्थाय एनामासीनां वझूं तृतीयस्यानुवाकस्यादितो द्वाभ्यामृग्भ्यांऽसोमः प्रथमऽइत्येताभ्यामभिमन्त्रयेत ।
अग्नेरुपसमाधानादि वचनं तन्त्रप्राप्त्यर्थम् ।
आज्यभागान्तग्रहणमभिमन्६णादेरुत्तरस्य कर्मण कालोपदेशार्थम् ।
अथशब्दोऽवस्थान्तरप्रदर्शनार्थः ।
आज्यभागान्तमासीनः कृत्वा अतोत्थायाभिमन्त्रणादि प्रतिपद्यत इति ।
तथा च बोधायनःथास्या उपोत्थाय हृदयदेश (बौ.गृ.१४१) मिति ।
आश्वलायनश्चतिष्ठन् प्राङ्मुखः प्रत्यङ्मुख्या आसीनाया (आश्व.१७३) इति ।
एनामित्युच्यते अग्नेरभिमन्त्रणं मा शङ्कीति ।
उत्तराभ्यामिति वक्तव्ये आदितो द्वाभ्यां इत्युच्यते मन्त्रसमाम्नाये अनुवाकव्यवस्थाप्रदर्शनार्थम् ।
तेन"शेषं समावेशने जपे"दित्यादावनुवाकशेषस्य ग्रहणम् ॥१०॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ४.१०
अथं तन्त्रोपदेशः क्रमार्थ इत्युक्तमेव ।
यदि तु लाजहोमास्तन्त्रशून्या आगन्तुकाः, तदा स क्रमतन्त्रविधानार्तः ।
अथोति पूर्ववत् ।
केचित्कल्पान्तरसिद्धो पोत्थानानन्तर्यप्रदर्शमार्थमिति ॥
<एनां>वझूं वरः<आदित अ>नुवाकस्यऽसोमः प्रथमःऽइत्यस्यऽसोमः प्रथमःऽइति<द्वाभ्यां> ऋग्भ्यामभिमन्त्रयेत ॥१०॥
७. पाणिग्रहणम् ।
अथास्यै दक्षिणेन नीचा हस्तेन दक्षिणमुत्तानं हस्तं गृह्णीयात् ॥ आपस्तम्बगृह्यसूत्र ४.११ ॥
टीकाः
अनुकूलावृत्ति ४.११
अथ तथैवावस्थितः<अस्यै> अस्याः तथैवासीनाया दक्षिणमुत्तानं हस्तं गृह्णीयात् ।
<दक्षिणेन नीचा>न्यक्भूतेन पस्तेन ।
इदं पाणीग्रहणं नामकर्म ।
दक्षिणेनेति न वक्तव्यम् ।
एकपाणिसाध्येषु कर्मसु दक्षिणस्यैव प्रसिद्धत्वात् ।
अथाप्रसिद्धः, अन्यत्रानियमः प्राप्नोति ।
यथात्रैव पुरस्तादुपनयने च ।
एवं त४ इ नात्र दक्षिमहस्तो विधीयते ।
किं तर्हि?न्यक्ताविदानार्तमनूद्यते योऽयं दक्षिणो हस्त सर्वकर्मसु प्रसिद्धः तेन नीचापाणिग्रहणमिह कर्तव्यमिति ।
अस्मादेव चानुवादात्सर्वत्र दक्षिणपाणिरिति सिद्धम् ॥११॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ४.११
अनेन नित्यविधिनाऽसोऽभीवाङ्गुष्ठम्ऽइत्येतावन्मात्रस्य व्यवहितस्यापि सम्बन्धः ।
इतरथा स इति न ब्रूयात् ।
अस्मै अस्या वध्वाः॑षष्ठ्यर्थे चतुर्थी ।
<उत्तानं दक्षिणं हस्तं>वरस्स्वेन<नीचा> न्यग्णूतेन दक्षिमहस्तेन ।
<अभीवाङ्गुष्ठं>अभिरुपर्यथः ।
इवेत्यवधारकः ।
उपर्यङ्गुष्ठमेव गृह्णीयात् ॥११॥
अथ काम्यं विधिदिवयमाह
८. तत्र कामनायां विशेषः ।
यदि कामयेत स्त्रीरेव जनयेयमित्यङ्गुलीरेव गृह्णीयात् ॥ आपस्तम्बगृह्यसूत्र ४.१२ ॥
टीकाः
अनुकूलावृत्ति ४.१२
अङ्गुलीरेव नाङ्गुष्ठं नापि पाणितलम् ।
पूर्वोक्तस्यैवायं कामसंयुक्तो विशेषविधिः ।
तेनेहापि दक्षिणेन नीचा हस्तेनेत्येवमादयो विशेषा भवन्ति ॥१२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ४.१२
अङ्गुलीरेव नाङ्गुष्ठम् ।
शेषं नित्यवत् ॥१२॥
यदि कामयेत पुंस एव जनयेयमित्यङ्गुष्ठमेव सोऽभीवाङ्गुष्ठमभीव लोमानि गृह्णाति ॥ आपस्तम्बगृह्यसूत्र ४.१३ ॥
टीकाः
अनुकूलावृत्ति ४.१३
गृह्णीयादित्यनुवर्तते ॥१३॥ ॥१४॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ४.१३
<अभीव लोमानि>, यथा वरस्याङ्गुष्ठलोमानि सर्वाण्येवोपरि भवन्ति तथा गृह्णाति ।
शेषं नित्यवदेव ।
अतो वध्वङ्गुष्ठमप्युत्तानम् ॥ १३ ॥
पूर्वोक्तस्य नित्यस्य काम्ययोश्च मन्त्रानाह
गृभ्णामि त इत्येताभिश्चतसृभिः ॥ आपस्तम्बगृह्यसूत्र ४.१४ ॥
टीकाः
अनुकूलावृत्ति ४.१४
यः माणिग्रहणे कामं नेच्छति स पाणिमभीवाङ्गुष्ठमभीव लोमानि गृह्णीयादित्येव ।
अभिशब्द उपरिभावे ।
इव शब्द ईषदर्थे ।
यथा लोमानि हस्तजातानि इषदभिस्पृषाट्नि भवन्ति ।
<अङ्गु॰ठञ्च>तथा गृह्णीयादित्यर्थः ।
"लोमान्ते हस्तं शाङ्गुष्ठमुभयकाम" (आश्व.गृ१७५) इत्याश्वलायनः ॥१५॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ४.१४
गृह्णीतीति सम्बन्धः ।
सर्वासामन्त एव ॥१४॥
९. सप्तपदीगमनम् ।
अथैनामुत्तेरणाग्निं दक्षिणेन पदा प्राचीमुदीचीं वा दिशमभि प्रक्रमय त्येकमिष इति ॥ आपस्तम्बगृह्यसूत्र ४.१५ ॥
टीकाः
अनुकूलावृत्ति ४.१५
अथेदानीमेनां वधूमृत्त्थाप्योत्तरेणाग्निं यो देशस्तस्मात्प्रक्रम्य प्राचीं वा दिशमभि उदीचीं वा दक्षिणेन पदा सप्त पदानि प्रक्रामयति
एकमिष इत्येतैर्मन्त्रैः ।
प्राग्गतान्युदग्गतानि वा पदानि निधापयतीतियर्थः ।
अत्र स्वयमेव पादं गृहीत्वा मन्त्रांश्चोक्त्वा निधापयति ।
संभाराक्रमणवत् ।
दक्षिणेन पदेति मन्त्राणां दक्षिणसम्बन्धार्थ पूर्वप्रवृत्त्यर्थ च, तस्मात्तूष्णीमितरस्य पश्चादनुप्रवृत्तिः ।
इह सोमाय जनिविदे स्वाहेत्येतैः प्रतिमन्त्रमित्यत्र एतैः प्रतिमन्त्रमिति न वक्तव्यम् ।
यथाचैतत्तथा तत्रैव वक्ष्यामः ।
तस्मात्तयोरिहपकर्षेण संबन्धः ।
एकमिष इत्येतैः प्रतिमन्त्रमिति ।
इतरथा प्रतिपदं मन्त्रसम्बन्धो न सिध्यति ।
पदानाञ्च सप्तसंख्यानियमोऽतोत्तराभिस्तिसृभिः प्रदक्षिणऽमित्यत्र तिसृणामन्ते परिक्तमणारम्भः तद्वदिहापि स्यात् ।
ऽविष्णुस्त्वा न्वेत्विऽति सर्वत्रा नुषजन् जपति प्रथमोत्तमयोः पठितत्वात् ॥ १६ ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ४.१५
अथाग्नेरदूरेणोत्तरत आरभ्यैनां<दक्षिणेन पदा>पादेन<प्राचीमुदीचीं वा दिशमभि>प्रागायतान्युदगायतानि वा सप्त पदानि प्रक्रमयति॑ऽएकमिषेऽइत्यादिभिस्सप्ताभिडऽविष्णुस्त्वान्वेषुऽइत्यनुषक्तैः प्रतिमन्त्रम् ॥१५॥
सखेति सप्तमे पदे जपति ॥ आपस्तम्बगृह्यसूत्र ४.१६ ॥
टीकाः
अनुकूलावृत्ति ४.१६
उक्तं सप्तपदानि प्रतिमन्त्रं प्रक्रमयतीति ।
तत्र सप्तमे पदे निहिते पादमुपसंगृह्यैवऽसखासप्तपदेऽत्यापभ्य जपति होममन्त्रेभ्यः प्राक्ये मन्त्राः तानित्यर्थः ।
त६ कल्पान्तरे दृश्यतेऽसप्तमं पदमुपसंगृह्येति ॥१७॥
प्राग्धोमादित्युच्यते जपपरिमाणार्थम् ॥१॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ४.१६
स वर<स्सप्तमे पदे> निहितेऽसखा सप्तदाऽइत्यादिऽसूनृतेऽइत्यन्तं जपति, चातुस्स्वर्येणैव ॥१६॥
इति श्रीसुदर्शनाचार्यकृते गृह्यतात्पर्यदर्शने चतुर्थः खण्डः
अथ पञ्चमः खण्डः
१० वैवाहिकाः प्रधानहोमाः ।
प्राग्घोमात्प्रदक्षिणमग्निं कृत्वा यथास्थानमुपविश्यान्वारब्धायामुत्तरा आहुतीर्जुहोति सोमाय जनिविदे स्वाहे त्येतैः प्रतिमन्त्रम् ॥ आपस्तम्बगृह्यसूत्र ५.१ ॥
टीकाः
अनुकूलावृत्ति ५.१
समाप्य जपमथाग्निं प्रदक्षिणं करोति तया सह प्रदक्षिणं परिक्तामतीत्यर्थः ।
सर्वत्र दक्षिणे हस्ते गृहीत्वा परिक्रमणम् ।
ततो यतास्थानमुपविशतः ।
यस्य यत्स्थानमुपदिष्टंऽउत्तरो वरऽइति तस्मिन्नित्यर्थः ।
<उपविश्य>वध्वा<मन्वारब्धायां>अन्वरब्धवत्यां <उत्तरा>ष्षोडश प्रधानाहुतीर्जुहोति ।
होमाय जनिविदेस्वाहेत्योतैः प्रतिमन्त्रम् ।
दर्वीहोमत्वादेवोपवेशने सिद्धे उपविश्येत्युच्यते नियमार्थौत्तरा एव षोडशोपविश्यजुहोति, अन्याः स्थित्वैवेति ।
तेन लाजास्तिष्ठता होतव्याः ।
तथा च कल्पान्तरेषु बहुषु दृश्यते बोधायनानां बह्वृचानां छन्दोगानां वाजसनेयिनामाथर्वणिकानाञ्च ।
उपहोमोषु यथाप्राप्तमासनमेव भवति ।
एतच्च वक्ष्यामः ।
अन्ये त्वासीनयोरेव होममिच्छन्ति ।
ऽसोमाय जनिविदऽइति मन्त्रनिर्देशो होममन्त्राणामदिप्रत्ययनार्थः तेन प्रागेव तस्मात्जपमन्त्राः ।
तदुक्तं पुरस्तात्प्राग्घोमादिति ।
उत्तरा आहुती रित्येव प्रतिमन्त्रं होमस्सिद्धः यथान्येषु होमेषु ।
एतैः प्रतिमन्त्रमित्येतत्तु पुरस्तादपकृष्यत इत्युक्तम् ।
तत्रादितश्चत्वारो मन्त्राः स्वाहाकारान्ताः पठिताः ।
ततो द्वादसर्चः, तास्वन्ते स्वाहाकारः जुहोतिचोदनः स्वाहाकारप्रदानः इति ॥२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ५.१
सखेति जपित्वा,<प्राग्घोमात्> होमात्प्राकग्निप्रदक्षिणमेव वध्वा सहकुर्यान्नान्यदर्थकृत्यमावश्यकमपि॑ऽप्राग्घोमादिऽत्यधिकग्रहणात् ।
ततो <यथास्थानं>ऽउत्तरो वरः इत्युक्तस्थानानतिक्रमेण, न त्वनियमेन,<उपविश्य>वध्वा<मन्वारब्धायामुत्तराः>उत्तरमन्त्रकरणिका
<आहुती>र्होमान् जुहोति ।
के पुनस्त उत्तरे मन्त्राः?कथं च जुहोति ?इत्यत आहऽसोमाय जनिविदेऽइत्यादयष्षोडश मन्त्राः ।
तेषामदितश्चत्वारि यजूंषि,ऽप्रेतो मुञ्चातिऽइत्यादयो द्वादशर्चः ।
एतैः प्रतिमन्त्रं प्रतिस्वाहाकारं जुहोति, न पुनःऽयज्ञंस्वाहा वाचि स्वाहा वातेधास्स्वाहाऽ(तै.सं.१११३) इतिवत्ऽअवदीक्षमदास्थ स्वाहाऽ(एका.१४४) इत्येतेनैव स्वाहाकारेण होमः ।
पूर्वेषामहोमार्थता च ।
जुहोशब्दार्थश्च तद्धितेन चतुर्थ्या मन्त्रलिङ्गादिना वा प्रतिपन्नाश्चोदिता देवताश्चोदितेनैव चतुर्थ्यन्तशब्देनोदिश्य यजमानेन त्यक्तस्य हविषश्चोदिताधारे प्रक्षेपः ।
इह च मन्त्रलिङ्गात्सोमादयो देवताः ।
ताश्च न जनिवित्त्वादिविसेषविशिष्टाः ।
होमविध्यनुपपत्त्या हि मन्त्रप्रतिपन्नानां देवतात्वं कल्प्यम्, साच देवतामात्रकल्पनयो शाम्यति ।
न पुनर्निर्बीजां गुर्वीं विशिष्टकल्पनां प्रयुक्तिगौरवापादिकामयुक्तामपेक्षते ।
न च ग्राहकमन्त्राम्नानतयोरनुपपत्त्या विशिष्टानां देवतात्वकल्पना ।
विशेषणानांऽमूर्धा दिवः ककुत्ऽ इत्यादिवत्स्तुत्त्या देवताधिष्ठानान्वयेऽपि तयोश्च रितार्थत्वात् ।
हविश्चाज्यमाऽजुहोतीति चोद्यमाने सर्पिराज्यं प्रतीयात्ऽ(आप.प.१२५) इति परिभाषावचनात् ।
विवादादेरयज्ञत्वेऽपि यज्ञेष्वधिकरिष्यमाणपुरुषदेहयोग्यतापादकत्वेन तत्र यज्ञधर्मा युक्ता एव ।
अन्यथा
आधानपवमानेष्ट्यादिष्वयज्ञेषुऽयज्ञोपवीती प्रदक्षिणम्ऽ(आप.प.२१५) इत्यादयो न प्रापनुयुः ।
होमाधारस्तूपसमाहितोऽग्निस्स्थित एव ॥१॥
११ वध्वाः अश्मन उपर्यास्थापनम् ।
अथैनामुत्तरेणाग्निं दक्षिणेन पदाश्मानमास्थापयत्यातिष्ठेति ॥ आपस्तम्बगृह्यसूत्र ५.२ ॥
टीकाः
अनुकूलावृत्ति ५.२
पदप्रक्रणणं पदास्थापनम्<अश्मा> दृषत्पुत्रः ।
स च प्रागेव पात्रैस्सह प्रतिष्ठापितो भवति ॥३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ५.२
व्यक्तार्थम् ॥२॥
१२ लाजहोमाः ।
अथास्या अञ्जलावुपस्तीर्य द्विर्लअजानोप्याभिघारयति ॥ आपस्तम्बगृह्यसूत्र ५.३ ॥
तस्यास्सोदर्यो लाजानावपतीत्येके ॥ आपस्तम्बगृह्यसूत्र ५.४ ॥
टीकाः
अनुकूलावृत्ति ५.४
अथशब्दः स्थानसम्बन्धार्थः ।
अथोत्थित एवास्याश्चोत्थिताया एवेति ।
तेनावदानप्रभृत्थानमेव भवति ।
तत्र दार्शपौर्णमासिकोऽवदानकल्पः प्रदर्शितः न कल्पान्तरम् ।
तदिहापि प्रत्यभिधागणं पञ्चावत्तञ्च पञ्चावत्तिनां भवति ।
लाजानां च लौकिकः संस्कारः ।
पात्रैश्च सह सादनप्रोक्षणे भवतः ।
अञ्जलेस्तु न सादनादि भवतीत्युक्तम् ॥४॥
सोदर्यो लाजानावपतीति वचनातुपस्तरणाभिघारणे वरस्यैव भवतः ।
पक्षान्तरे तु तस्यैव सर्वम् ॥५॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ५.४
एते अपि सूत्रे व्यक्तार्थे ।
आचाराल्लाजानां त्रिरावापो जमदग्नीनाम् ।
लाजहोमाश्चापूर्वाः,ऽअस्या अञ्जलावुस्तीयऽइत्यादि कृत्स्नविधानात्पार्वणातिदेशाभावात्पाकयज्ञधर्माग्निमुखप्रत्यभिघारणस्विष्टकृल्ले पाञ्जनानामप्राप्तिरेव ॥
केचित्कृत्स्नाविधानादेव साधारणतन्त्रस्य प्राप्त्यभावात्लाजकिंशुकहोमेषु तन्त्रमध्यस्थं येन जुहोतात्याद्यञ्जलिसंस्कारमपि नेच्छन्ति ॥३॥
जुहोती यं नारी ति ॥ आपस्तम्बगृह्यसूत्र ५.५ ॥
टीकाः
अनुकूलावृत्ति ५.५
वरस्यैव जुहोतिक्रिया ।
पात्रस्थानीयो वध्वञ्जलिः ॥६॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ५.५
वर एवऽइयं नारीऽइत्यनया ऋचाभिन्नेन वध्वञ्जलिना देवतीर्थेन लाजान् जुहोति ।
न पार्श्वेन॑ुपदेशातिदेशोरभावात् ।
केचित्ऽप्रदक्षिणमग्निं कृत्वा यथास्थानमुपविश्यऽइत्येष विधिरुत्तरतो वरोऽभ्यन्तरतो वधूरित्येवंरूपयथास्थाननियमार्थो न युज्यते ।
कुतः?
यतो विवाहे वधूप्राधान्येन तस्या अभ्यन्तरीभावो न्यायसिद्धः ।
वधूप्राधान्यं च स्त्रीणां अपुनर्विवाहादेव वेदितव्यमिति ।
एतच्चऽतस्मिन्नुपविशत उत्तरो वरःऽ(आप.गृ.४९) इत्यत्र सूत्रे व्याख्यातम् ।
अतो यथास्थानानुवोदेन परिभाषासिद्धोपवेशननियमार्थ एवायं विधिः ।
उत्तराष्षोडशैवाहुतारुपविश्य जुहोति, न लाजहोमानपि ।
ते त्वस्मादेव नियमात्बहुतरगृह्यान्तरानुरोधाच्च अविगीतास्मदीयाचारमुल्ल्ङ्घयापि तिष्ठतैव होतव्या इति ।
तन्न॑यत औपासनोत्पादनद्वारा देहसंस्कारोत्पादनद्वारा च जायापत्युभयसाध्ययज्ञोपकारके विवाहे तयोर्सममेव स्वामित्वलक्षणं प्राधान्यम् ।
अपि च चोदितसर्वकर्मसु पतिप्रयोगे यस्त्वया धर्माः कर्तव्यस्सोऽनया वध्वा सहेति पत्न्यास्सहत्ववचनात्प्रत्युत अप्राधान्यमेव स्त्रीणाम् ।
अपुनर्विवाहस्त्वासामप्राधान्येऽपिऽतस्मान्नैका द्वौ पति विन्दतेऽ(तै.स.६६४) इति निषेधबलादेवोपपध्यते ।
तस्मात्
न्यायतोऽभ्यन्तरीभावस्यानियमे विपर्यये वा प्राप्ते, उपवेशनानुवादेन यथास्थानमुत्तर एव वर इत्येतन्नियमार्थ एवायं विधिः तेन लाजहोमा अप्यासीनेनैव होतव्याः ।
तस्यऽआसीनो दर्वीहोमान् जुहोतिऽ(आप.प.३१०) इति सर्वदर्वीहोमानामविशेषेणास्माकं चोदितत्वात्, स्वसूत्रोक्तविषये बहुतराणामपि गृह्यान्तराणामनुपसंहार्यत्वाच्च ॥५॥
१३ अग्निप्रदक्षिणादि ।
उत्तराभिस्तसृभिः प्रदक्षिणमग्निं कृत्वाश्मानमास्थापयति यथा पुरस्तात् ॥ आपस्तम्बगृह्यसूत्र ५.६ ॥
टीकाः
अनुकूलावृत्ति ५.६
<उत्तराभिस्तिसृभिः>तुभ्यमाग्रे पर्यवहन्नित्यादिभुः अग्निं प्रदक्षिणं करोति ।
तां हस्ते गृहीत्वा तिसृणामन्ते परिक्रमणारम्भः
ऽवचनादेकं कर्म बहुमन्त्रऽमिति ।
उत्तराभिरिति बहुवचनेनैव त्रित्वपरिग्रहसिद्धे तिसृभिरिति वचनं तिसृभिरेकमेव परिक्रमणं यथा स्यात्प्रतिमन्त्रं क्रियाभ्यावृत्तिर्मा भूदिति ॥७॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ५.६
उत्तराभिःऽतुभ्यमग्रे पर्यवहनंऽइत्यादिभिस्तिसृभिः ।
प्रदक्षिणमग्निंकृत्वा ।
यथा पुरस्ताता तथा आतिष्ठेममित्यनया ॥६॥
होमश्चोत्तरया ॥ आपस्तम्बगृह्यसूत्र ५.७ ॥
टीकाः
अनुकूलावृत्ति ५.७
यथा पुरस्तादिति वर्तते ।
उत्तरयाऽअर्यमणं नु देवऽमित्येतया ॥८॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ५.७
लाजहोमश्चोत्तरयाऽअर्यमणं नु देवम्ऽइत्येतया ॥७॥
पुनः परिक्रमणम् ॥ आपस्तम्बगृह्यसूत्र ५.८ ॥
आस्थापनम् ॥ आपस्तम्बगृह्यसूत्र ५.९ ॥
टीकाः
अनुकूलावृत्ति ५.९
पुनरपि परिक्रमममग्नेः कर्तव्यं आस्थापनञ्चाश्मनः ।
पुनश्शब्दः क्रियाभ्यावृत्तिद्योतनार्थः ।
तेनोत्तराभिस्तिसृभिरित्यादिर्भवति ॥९॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ५.९
अग्निप्रदक्षिणम् ॥८॥
आत्मनः ॥९॥
होमश्चोत्तरया ॥ आपस्तम्बगृह्यसूत्र ५.१० ॥
टीकाः
अनुकूलावृत्ति ५.१०
<उत्तरया>ऽत्वमर्यमेऽत्येतया ऋचा ॥१०॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ५.१०
ऽत्वमर्यमा भवसिऽइत्येतया ॥१०॥
पुनः परिक्रमणम् ॥ आपस्तम्बगृह्यसूत्र ५.११ ॥
टीकाः
अनुकूलावृत्ति ५.११
पुनस्शब्दः पूर्ववत् ॥११॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ५.११
ऽहोमश्चोत्तरयाऽइत्यादिषु पञ्चसु सूत्रेषुऽयथा पुरस्तात्ऽइत्यनुषङ्गः ।
कार्यः कार्यमिति च यथालिङ्गं वाक्यशेषः ॥११॥
जयादि प्रतिपद्यते ॥ आपस्तम्बगृह्यसूत्र ५.१२ ॥
टीकाः
अनुकूलावृत्ति ५.१२
पूर्वमग्नेरुपसमाधानादिवचनेन तन्त्रप्राप्तिर्दर्शिता ।
इदं तु वचनं कोलोपदेशार्थ परिक्रमणादूर्ध्व जयादयो यथा स्युरिति ।
इतरथा जयादीनुपजुहोतीति वचनाल्लाजहोमानन्तरमुपहोमः स्यात्ततस्तृतीयं परिक्रमणम् ॥१२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ५.१२
एतदुक्ताभिप्रायम्यत्र वचनं तत्रैव जयादयो, नान्यत्र॑न्वारम्भश्चैषु नास्तीति ॥१२॥
१४ योक्त्रविमोकानन्तरं शिबिकादिना वध्वाः स्वगृहं प्रति नयनम् ।
परिषेचनान्तं कृत्वोत्तराभ्यां योक्त्रं विमुच्य तां ततः प्र वा वाहयेत्प्र वा हारयेत् ॥ आपस्तम्बगृह्यसूत्र ५.१३ ॥
टीकाः
अनुकूलावृत्ति ५.१३
परिषेचनान्त ग्रहणं तन्त्रशेषोपलक्षणम् ।
तेन प्रणीताविमोकस्याप्यन्ते योक्त्रविमोकः ।
जयादि प्रतिपद्यत इत्येव सिद्धे परिषेचान्तग्रहणं तदनन्तरमेव योक्त्रविमोको यथा स्यात्प्रस्थानकाले मा भूदिति ।
<उत्तराभ्यां>ऽप्र त्वा मुञ्चामीऽत्येताभ्याम्॑वचनादेकं कर्म बहुमन्त्रमिति ।
द्विमन्त्रो विमोकः ।
तत इति वचनं योक्त्रविमोकस्य प्रस्थानकालनियमो मा भूत्यथोपपद्यते श्वो वा सद्यो वा तदा प्रतिष्ठेतेत्येवमर्थम् ।
<प्रवाहणं>रथादिभिर्नयनं,<प्रहारणं>मनुष्यवाह्येन शिबिकादिना नयनम् ।
उभयत्र वाशब्दः उभयोरपि पक्षयोस्तुल्यत्वज्ञापनार्थः ।
अन्यथा रथानयनस्येह प्रत्यक्षकल्पोपदेशादनुपदिष्टकल्पं मनुष्ययानमाग्निहोत्रिककल्पवत्सूचितं विज्ञायेत ।
अतः
उभयत्र वाशब्दः, तेन मनुष्यनयनेऽप्यारोहतीमुत्तराभिरुत्तरया शंत उत्तराभि रित्येवमादयो मन्त्राः सिध्धा भवन्ति ॥१३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ५.१३
<परिषेचनान्तं कृत्वा,>सामर्थ्यात्तन्त्रशेषं समाप्येत्यर्थः ।
तेन शम्यापोहनप्रणीताविमो कब्राह्मणोद्वासनान्यपि करोति ।
<उत्तराभ्यांऽ> <प्र> त्वा मुञ्चामिऽइति द्वाभ्यां ऋग्भयाम् ।
योक्त्रं विमुञ्चति ।
ततः अनन्तरं<तां>वधूं हस्तिनमश्वं वा<प्रवाहयेत्> ।
शिबिकामान्दोलिकां रथं मनुष्यं वा<प्र वा हारयेत्> ।
उभयत्रऽव्यवाहिताश्चऽ(पा.सू.१४२८) इति वाशब्दव्यवधानम् ।
वाशब्दद्वयं तु तुल्याविमौ विधी, नान्यतरोऽनुकल्प इति ज्ञापयितुम् ।
अत्रऽविमुच्येऽति क्त्वाप्रत्यये सत्यपिऽततऽइति यदाह तज्ज्ञापयति, नावश्यं क्त्वाप्रत्यययुक्तं वचनं पूर्वकालतां समानकर्तृकतां वा विदधाति ।
कदाचित्केवलक्रियाविधानमेव सिद्धवदनुवदति, यथाऽवेदं कृत्वाग्नीन् परिस्तीर्यऽ(आप.श्रौ.११२१५) इति ।
अत्र हि न वेदकरणस्य परिस्तरणपूर्वकालता॑वेदपरिवासनविधानाग्न्यागारसमूहनायतनोपलेपनानामपि मध्ये कर्तव्यत्वात् ।
तथात्रापिऽपरिषेचनान्तं कृत्वोत्त्राभ्यां योक्त्रं विमुच्यऽइति प्रमीतामोक्षणादेर्मध्ये कर्तव्यत्वात् ।
तथा दधिघर्मेऽएतस्मिन् काले श्रातं हविरिति प्रत्युक्त्वा तमादायाहवनीयं गत्वाऽ(आप.श्रौ.१३३४) इति ।
तत्रापि प्रतिप्रस्थाता तधिघर्मसंस्कर्ता, होमकर्ताध्वर्युः ततस्समानकर्तृत्वाभावः ।
तथैवान्यत्राप्यश्वमेधेऽदक्षिणापप्लाव्याहं च त्वं च वृत्रहन्निति ब्रह्म यजमानस्य हस्तं गृह्णातिऽ(आप.श्रौ.) इति ।
तथैवात्रऽस्मृतं च म इत्येतद्वाचयित्वा गुरवे वरं दत्वोदायुषेत्युत्थाप्यऽ(आप.गृ.१११७) इति ॥१३॥
१५ वैवागिकाग्नेर्नित्यधारणम् ।
समोप्यैतमग्निमनुहरन्ति ॥ आपस्तम्बगृह्यसूत्र ५.१४ ॥
टीकाः
अनुकूलावृत्ति ५.१४
एतं वैवाहिकमग्निमुखायां समोप्य दम्पत्योर्गच्छतोरनु पृष्ठतः<हरन्ति>तदीयाः पुरषाः ।
समोप्यवचनं श्रौतेष्वग्निषु दृष्टस्य समारोपणस्य प्रतिषेधार्थम् ।
एवं प्रतिषेदं कुर्वन्नेतद्दर्शयति अनुगतो मन्थ्य इत्यत्र श्रौतवदवक्षाणेभ्यो मन्थनमिति ।
अनुशब्दः पुरस्तान्नयनप्रतिषेधार्थः ॥१४॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ५.१४
एतं विवाहाग्निं समोप्योखायामनुहरन्ति अव्यवायेन वध्वाः पश्चान्नयन्ति परिकर्मिणः ।
एतमितिग्रहणं विवाहाग्नेरौपासनाख्यस्य संस्कारशब्दाभिव्यङ्ग्यस्य प्रयाणेऽपि नित्यं प्रत्यक्षनयनार्थम् ।
अगृह्यमाणे त्वेतमित्यास्मिनदृष्टार्थ सर्वार्थस्य लौकिकाकाग्नेरनुहरणं स्यात् ।
औपासनस्य च गृह्यान्तरेण प्रयाणे विहितं समारोपणं स्यात् ॥१४॥
नित्यः ॥ आपस्तम्बगृह्यसूत्र ५.१५ ॥
धार्यः ॥ आपस्तम्बगृह्यसूत्र ५.१६ ॥
टीकाः
अनुकूलावृत्ति ५.१६
एष वैवाहिकोऽग्निर्नित्यः शाश्वतिको <धार्यः>पत्नीसम्बन्धानां कर्मणामर्थाय ॥१५॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ५.१६
पाणिग्रहणादारभ्य सर्वाचारलक्षणकर्मार्थमयमग्निर्नित्यः, यावज्जीवं नोत्सृज्यते॑ऽपाणिग्रहणादिरग्निस्तमौपासनमित्याचक्षते, तस्मिन् गार्ह्याणि कर्माणिऽ(हि.गृ.२६.१,२) इति हिरण्यकेशिवचनात् ।
अतः साङ्गे विवाहे समाप्तेऽपिऽअपवृत्ते कर्मणि लौकिकस्सम्पद्यतेऽ (आप.प.४२२) इति न भवति ॥१५॥
नित्य इति सिद्धे धार्य इत्यारम्भात्प्रयाणेऽप्यस्य समिध्यात्मन्यरप्योर्वा समारोपणं गृह्यान्तरविहितं विकल्पेनापि न स्यात् ।
यथाऽजुह्वा स्रुवेण वा सर्वप्रायश्चित्तानि जुहोतिऽ(श्रौ.२१११) इत्यत्रऽअध्वर्यु कर्तारम् (आप.प.१२६) इति वचनातध्वर्युरेव कर्ता, नतुऽजुहोतिजुतीति प्रायश्चित्ते ब्रह्माणम्ऽ (आश्व.श्रौ.१११६) इत्याश्वलायनसृत्रविहितो ब्रह्मा विकल्पेनापि ।
एवं चऽसमोप्यैतमग्निमनुहरन्तिऽ(आप.गृ.५१४) इति सर्वस्य धर्मोऽयं , न वैवाहिकप्रयाणस्यैव ।
यथा समोप्यैतावग्नी अन्वारोप्यऽ इत्याग्निकप्रयाणेऽस्य विहितो धर्मस्सर्वार्थः ।
एवं विधेषु यद्यपि याज्ञिका विकल्पं नेच्चन्ति, तथापि विकल्पोऽस्तीत्यत्र ज्ञापकं भवति ।
ऽसवर्णापूर्वशास्त्रविहितायां यतर्तु गच्छतः पुत्रास्तेषां कर्मभिस्सम्बन्धःऽऽदायेनाव्यतिक्रमश्चोभयोःऽऽपूर्ववत्यामसंस्कृतायां वर्णान्तरे च मैथुने दोषःऽ(आप.घ.२१३१,२,३)
इत्यसवर्णदारसङ्ग्रहणं प्रतिषिध्य स्वयमेवाह सूत्रकारः स त्रयाणां वर्णानाम्ऽ(आप.प.१२) इति ।
त्रयाणामित्येतस्य पदस्यार्थो भाष्यकारेण व्याख्यातःऽतिस्रो हि तस्य भार्यास्स्मृत्यन्तरवचनादप्रतिषिद्धाः, तस्य कथं सह ताभिरधिकारस्स्यादित्येवमर्था त्रिसङ्ख्याऽइति ।
एतत्सूत्रभाष्याभ्यामसवर्णदारसङ्ग्रहस्स्मृत्यन्तरविहितो न सर्वथैव निषिद्ध इति गम्यते ।
तच्चान्येष्वप्येवांविधेषु विकल्पस्य ज्ञापकमेव ॥ १३ ॥
अस्यौपासनस्यो द्वातस्योत्पत्तिमाह
१६ अनुगतौ मथनम् ।
अनुगतो मन्थ्यः ॥ आपस्तम्बगृह्यसूत्र ५.१७ ॥
टीकाः
अनुकूलावृत्ति ५.१७
<अनुगतः>उद्वातः मन्थयः मन्थनेनोत्पाद्यः ।
अस्मिन् पक्षे विवाहेऽप्यस्य योनिरेषैव ।
धारणं चारप्योर्विवाहप्रभृति भवति ।
तत्र विवाहे अरणीभ्यां मन्थनम्, अनुगते स्वेभ्य एवावक्षाणेभ्य इत्युक्तम् ।
तदभावे भस्मना अरणी संस्पृश्य मन्थनम् ॥१६॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ५.१७
यद्ययमग्निरनुगतः निर्वाणस्स्यात्तदा<मन्थ्यः>तेभ्य एवावक्षणेभ्योऽधि मन्थितव्यः ।
यदि तनि न स्युरसमर्थानि वा, तदासय भल्मना अरणी संस्पृश्य मन्थितव्यः ॥१७॥
१७ श्रोत्रियागाराद्वाऽहरणम् ।
श्रोत्रियागाराद्वाऽहार्यः ॥ आपस्तम्बगृह्यसूत्र ५.१८ ॥
टीकाः
अनुकूलावृत्ति ५.१८
श्रुतवृत्ताध्ययनसम्पन्नो ब्राह्मणः<श्रोत्रियः>तस्य गृहे यः पचनाग्निः तस्माद्वाहार्यः ।
अस्मिन् पक्षे विवाहेऽप्यस्य योनिरेषैव ॥१७॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ५.१८
अथवाधीतवेदस्य गृहादाहार्यः ।
अयं च व्यवस्थितो विकल्पः ।
यदि मथितेऽग्नौ विवाहस्तदा मन्थ्यः ।
यद्याहृतेऽग्नौ तदाहार्यः ।
नष्टेषपहृते वाग्नावियमेवोत्पत्तिः ।
अनुगत इत्यस्य नष्टापहृतयोः प्रदर्शनार्थत्वात् ॥१८॥
प्रायश्चित्त्माह
१८ तत्र दम्पत्योरन्यतरस्योपवासः ।
उपवासश्चान्यतरस्य भार्यायाः पत्युर्वा ॥ आपस्तम्बगृह्यसूत्र ५.१९ ॥
टीकाः
अनुकूलावृत्ति ५.१९
अत्र व्यवहितकल्पनया पदानां सम्बन्धः ।
अग्नावनुगते भार्यायाः पत्युश्च उभयोरुपवासो भवति तयोरन्यतरस्य वेति ।
चशब्द उभयोरुपवाससमुच्चयार्तः ।
भार्यायाः पत्युश्चेति ।
वाशब्दोऽन्यतरस्य विकल्पार्थः ।
तयोरन्यतरस्य वेति ।
<उपवासः>उभयोरपि
कालयोरभोजनं, प्रसिद्धेः अनुगमनानन्तरमेव चाग्निप्रकल्पनं सर्वप्रायश्चित्तहोमश्च ।
नन्वनुगतो मन्थ्य इति प्रकृतं तत्किमनुगत इति निमित्तनिर्देशेन ? उच्यतेदम्पत्योः प्रस्थानमिह प्रकृतम् ।
तां ततः प्र वा वाहयेदिति ।
प्रासह्गिकस्त्वग्निधर्मः ।
ततश्चोपवासविधिरपि प्रसिथानशेष एव विज्ञायेत ।
तथा चऽत्रिरात्रमुभयोरधश्शय्या बरह्मचर्यऽमित्यादीनां प्रासङ्गिकेन संबन्धो न भवति ।
किन्तु प्राकरणिकेनैव ।
अनुगते उभयोरुपवासोऽन्यतरस्य वेत्येव सिद्धे भार्यायाः पत्युश्चेति पृथङ्निर्देशः कथमस्याग्नेरत्यन्तं भार्यासंबन्धः प्रतिज्ञापितस्यादिति ।
अत एव भार्यायाः पूर्वविर्देशः तेन यस्मिन् कर्मणि भार्यायास्सहत्वं नास्ति यथोपाकरणसमापनयोस्तस्यैतस्मिन्नग्नावप्रवृत्तिः ।
सपत्नीबाधनादौ च पत्त्युस्सहत्वाभावेऽपि भार्यासबन्धादेवास्मिन्नग्नौ प्रवृत्तिः ॥१८॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ५.१९
अन्यतरस्य कालस्य अह्नो वा रात्रेर्चा सम्बन्धी उपवासः अनशनं भार्यायाः पत्युर्वा भवति ।
चकारोग्न्युत्पत्तिप्रायस्चित्तयोः समुच्चयार्थः ।
यद्यहनि रात्रौ वा प्राग्भोजनादनुगतिस्तदा मथित्वाऽहृत्य वाऽयत्रक्वचेऽति विधिनेपसमाधायऽयद्यविज्ञाता सर्वव्यापद्वाऽ इति
सर्वप्रायश्चित्तं हुत्वा कालशेषमुपवसेत् ।
यदि भोजनादूर्ध्व तदा तत्कालशेषमागामिकालं च ।
सर्वता तु विज्ञातमात्र एवानुगमने उत्पादनादि कार्यम्, निमित्तानन्तरं नैमित्तिकस्यावश्यकर्तव्यत्वात् ॥
अन्ये तु भार्यापत्योरुभयोरप्युपवासो न विकल्पः, स्वामित्वाविशेषात्,ऽपर्वसु चोभयोरुपवासःऽ(आप. ध.२१४) इति स्मार्ते समुच्चयस्य दृष्टत्वाच्च ।
वाशब्दस्तु चार्थ इति ।
तेषामुपवासश्चान्यतरस्येत्येतावदेवालं सूत्रम् ।
अर्थादेव स्वामिनोरुभयोरप्युपवासो भविष्यति ॥
केचित्ऽउपवासश्चान्यतरस्य भार्यायाः पत्युर्वानुगतेऽइति सूत्रं छित्वा व्यवहितान्वयकल्पनया व्याचक्षते अनुगतोऽग्नौ बार्यायाः पत्युश्चोपवासोऽन्यतरस्य वेति ।
अत्र प्रकृतेऽपि पुनरनुगत इति ग्रहणमधिकयत्नमन्तरेणैवंविधानां प्रासङ्गिकार्थता न स्यात्, किन्तु परमप्रकृतार्थतैवेति ज्ञापयितुमिति ॥१९॥
अनुगतेऽपि वोत्तरया जुगुयान्नोपवसेत् ॥ आपस्तम्बगृह्यसूत्र ५.२० ॥
टीकाः
अनुकूलावृत्ति ५.२०
उत्तरयर्चाऽअयाश्चाग्नेऽइत्येतया जुहुयाताहुतिमेकाम् ।
इयमाहुति स्तन्त्रवति न भवति ।
परिस्तरणाज्यसंस्कारदर्वीसंमार्जनानि भवन्ति ।
अपि वेति वचनादेव वैकल्पिकत्वे सिद्धे उपवासप्रतिषेध इयमाहुतिरुप वासस्यैव प्रत्याम्नाया यथा स्यादिति ।
तेनेहापि सर्वप्रायश्चित्थोमस्य समुच्चयो भवति ।
तदिदं प्रायश्चित्तमप्यपहरणादिनाग्निनाशेऽपि द्रष्टव्यम् ।
अस्यैवाग्नेर्बुद्धिपूर्वोत्सर्गे द्वादशाहादूर्ध्व विच्छेदे च स्मृत्यन्तरे प्रायश्चित्तमुक्तम् ।
तत्राप्यग्निसंकार एतावानेव ॥१९॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ५.२०
अपि वा अग्ना<वनुगते उत्तरया>ऽअयाश्चाग्नेऽइत्येतयाऽज्यं जुहुयान्नोप वसेत् ।
अनुगत इति पुनर्वचनान्न्ष्टापहृतयोर्नायं विकल्पः, किन्तूपवास एव ।
अपि वेत्येनेनैव उपवासपक्षे व्यावृत्ते, नोपवसेदित्यारम्भादुपवासमात्रेणैवायं विकल्पः प्रायश्चित्तं त्वत्राप्यस्त्येव ॥२०॥
१९ रथेन गमने विशेषाः ।
उत्तरा रथस्योत्तम्भनी ॥ आपस्तम्बगृह्यसूत्र ५.२१ ॥
टीकाः
अनुकूलावृत्ति ५.२१
अथ दम्पत्योः प्रस्थाने विशेषधर्मा उपदिश्यन्ते ।
उत्तरा सत्येनोत्तभिते त्येषा ।
<रथस्योत्तंभनी>अनयर्चा रथस्योत्तभनं कर्तव्यमित्यर्थः ।
केन?वरेण, अधिकृतत्वात् ॥२०॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ५.२१
<उत्तरा>ऽसत्येनोत्तभिताऽइत्येषा<रथस्योत्तम्भनी>उत्तम्भने करणमन्त्रः ॥२१॥
वाहावुत्तराभ्यां युनक्ति दक्षिणमग्रे ॥ आपस्तम्बगृह्यसूत्र ५.२२ ॥
टीकाः
अनुकूलावृत्ति ५.२२
याभ्यमूह्यते रथः तौ <वाहौ>अश्वावनङ्वाहौ वा ।
<उत्तराभ्यां>ऽयुञ्जन्ति ब्रध्नं,ऽयोगे, इत्येताभ्यां<युनक्ति>युगधुरेराबध्नाति ।
युञ्जन्तीति दक्षिणं, योगे योगे इत्युत्तरम् ।
केचिदुभाभ्यामेकैकस्य योगमिच्छन्ति ॥२१॥
अर्थात्पश्चात्सव्यम् ।
प्रत्यङ्मुखत्वे च न सिध्यति वचनम् ।
अन्यत्र तथापवर्ग इत्येव सिद्धम् ॥२२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ५.२२
<उत्तराभ्यां>ऽयुञ्जन्ति ब्रध्नंऽऽयोगे योगेऽइति द्वाभ्यां अश्वावनड्वाहौ वा युगधुरोराबध्नाति ।
तयोश्च<दक्षिणं> वाहं पूर्व<यनक्ति> ।
द्वाभ्यां द्वाभ्यामेकैकं, नैवैवया ।
अत्र च उत्तराभ्यामिति द्वन्द्वापवादेनैकशेषेण समभिव्याहृतयोजनक्रियापेक्षयेतरेतरयोगाभिहितयोर्द्वयोरपि मन्त्रयोस्सहितयोर्विनियोगात्ऽएकमन्त्राणि कर्माणिऽ(आप.प.१४१) इत्वस्यापवादः ।
नन्वेवं द्वितीयस्य मन्त्रस्यादृष्टार्थता स्यात्?
सत्यम्तथापि, द्वाभ्यां द्वाभ्यामेकैकमिति परमाप्तभाष्यकारवचनादेकैकवाहयोजने सहितमन्त्रद्वयाचारः कृत्स्नदेशकालकर्तृव्याप्त इत्यनुमीयते ॥ २२ ॥
आरोहतीमुत्तराभिरभिमन्त्रयते ॥ आपस्तम्बगृह्यसूत्र ५.२३ ॥
टीकाः
अनुकूलावृत्ति ५.२३
अथ तं रथं युक्तमारोहति वधूः ।
तामारोहतीमारोहन्तीं उत्तराभि"स्सुकिंशुकमि"त्येवमादिभिः अभिमन्त्रयते ।
इह बहुवचननिर्देशात्त्रिप्रभृति अनियमप्रसङ्गे मन्त्रलिङ्गाच्चतसृभिरिति नियमः ।
याने तूत्तंभनादि सर्व भवति ।
अश्वपुरुषादिषु च अभिमन्त्रणादयः दम्पतीधर्मा भवन्तीत्त्युक्तम् ।
ऽसुचक्रऽमिति मन्त्रलिङ्गात्रथ एव मन्त्रा इत्येके ।
वधूप्रतिपादनपरत्वात्मन्त्रस्य रथालिङ्गत्वमर्थवाद इत्यन्ये ॥२३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ५.२३
<रथमारोहति>मरोहन्ती वधूम् ।
नुमभावश्छान्दसः ।
ऽसुकिंशुकम्ऽ इत्यादिभिश्चतसृभिरभिमन्त्रयते ।
रथमेवारोहन्तीं नाश्वादिम्॑ सुचक्रिमिति लिङ्गविरोधात् ।
ऽउदुत्तरम्ऽइति वा तिसृभिरश्वादिकमारोहन्तीमभि मन्त्रयते ॥२३॥
२० युग्ययोः योजनप्रकारः ।
सूत्रे वर्त्मनोर्व्यवस्तृणात्त्युत्तरया नीलं दक्षिणस्यां लोहितमुत्तरस्याम् ॥ आपस्तम्बगृह्यसूत्र ५.२४ ॥
टीकाः
अनुकूलावृत्ति ५.२४
द्वे<सूत्रे>नीललोहिते रथस्य वर्त्मनोरुभयोर्ः ।
भविष्यन्निर्देशोऽयं ययोर्र्वतीष्येते रथचक्रे तयोर्र्वत्मनोः ।
वर्तिन्योरिति युक्तं पठितुम् ।
तथा च दक्षिणस्यामुत्तरस्यामित्युत्तरत्र स्रीलिङ्गानिर्दशोऽव कल्पते ।
<व्यवस्तृणाति> विशब्दस्तिर्यगर्थे,तिर्यगवस्तृणाति ।
<उत्तरया> नीललोहित इत्येतया ॥२४॥
<तयोस्सूत्रयोः> यन्नीलं दक्षिणस्यां वर्त्मन्यां<व्यवस्तृणाति> ॥२५॥
<उत्तरस्यामिति>सव्यस्य चक्रस्य वर्त्मन्यामित्यर्थः ।
सूत्रे युगपत्गृहीत्वा सकृदेव मन्त्रुमक्तवा व्यवस्तृणाति ।
सत्यपि देशभेदे मन्त्रलिङ्गात् ॥
<अपर> आहदेशभेदात्मन्त्राभ्यावृत्तिरिति ।
अभियानं तु सान्नाय्यकुम्भीवत्द्रष्टव्यमप्रस्रेसाय यज्ञस्योऽखे उपदधाम्यह मिति ।
सूत्रव्यवस्तरणमश्वादिषु नास्ति रथसंधात् ॥ २६ ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ५.२४
वर्त्मनोः<वर्तन्योरित्यर्थपीठः ।
नीलं दक्षिणस्यामिति स्त्रीलिङ्गनिर्देशात् ।
रथस्य> <भाविन्योर्र्वतन्योः नीललोहिते भवतः उत्येतया द्वे> सूत्रे व्यवस्तृणाति<तिर्यक्स्तृणाति ।
एतच्च युगपत्, नीललोहिते भवत इति>
<द्विवचनलिङ्गात् ।
तयोश्च सूत्रयो>र्दक्षिणस्यां<वर्वन्यां> नीलं<व्यवस्तृणाति,>उत्तरस्यां<च> लोहितम्< ॥ २४ ॥
>ते उत्तराभिरभियाति ॥ आपस्तम्बगृह्यसूत्र ५.२५ ॥
टीकाः
अनुकूलावृत्ति ५.२५
ते <सूत्रे> अभियाति<उपरियाति ।
उत्तराभिस्तिसृभिः ऋग्भिः ये वध्वश्चन्द्रमित्येताभिः>
<तत्र रथेन गच्छन्नुपरियाति ।
मन्त्रास्त्वश्वादिगमनेऽपि वक्तव्याः गमनार्थत्वात्तेषां,नेत्यतये ।
मन्त्रलिङ्गात्त्रित्वनियमः ।>
<त्रयाणामन्ते गमनारम्भः ॥ २७ ॥>
________________________
गृह्यतात्पर्यदर्शनव्याख्या ५.२५
<ये वध्वश्चन्द्रमिति तिसृभिर्व्यवस्तीर्णे सूत्रे> अभियाति<उपरिगच्छति> ॥ २५ ॥
२१ नैमित्तिको जपः ।
तीर्थस्थाणुचतुष्पथव्यतिक्रमे चोत्तरां जपेत् ॥ आपस्तम्बगृह्यसूत्र ५.२६ ॥
टीकाः
अनुकूलावृत्ति ५.२६
अतीत्य<गमनमतिक्रमः अतिक्रम एव> व्यतिक्रमः<विशब्दोऽनर्थकः,>यथोपाय एवाभ्पाय इति ।
<उत्तसामृचं जपेद्वरः> तामन्दसानेत्येताम् ।
<निमित्तावृत्तौ जपस्यावृत्तिः ।
>च शब्दः प्रत्येकंजपसंबन्धार्थः ।
<इतरथा>
<त्रयाणामतिक्रमसन्निपाते जपः कार्यस्स्यात्मन्त्रलिङ्गात् ।
>न च मन्त्रे तीर्थादयस्स्तूयन्ते ।
किंतर्ह्यश्विनौ, तेनैकातिक्रमणे इतरयोः श्रवणं व्यर्थ स्यादिति न चोदनीयं, तत्पदोद्धारो वा शङ्कनीयः ॥ २८ ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ५.२६
तीर्थ पुण्यनद्यादि ।
<स्थाणुर्गवां>कण्डूयनार्थ निखातः ।
<चतुष्पथः> प्रसिद्धः ।
एतेषां व्यतिक्रमेऽता मन्दसानाऽइत्येतां जपेत् ।
तीर्थादीनां चान्यतमव्यतिक्रमेऽपि कृत्स्नाया एव जपः , न त्वितरपदरहितायाः॑यतो लिङ्गाच्छुतिर्बलीयसी,ऽऐन्द्र्या गार्हपत्यमुपतिष्ठतेऽ इतिवत् ।
नन्वत्राचाराच्छ्रुतिरनुमेयेति न तया लिङ्गबाधो युक्तः ।
मैवम्, लिङ्गस्यात्र श्रुति विहितशोषिदिषयसापोक्षत्वात् ।
तत्र ह्यनुमेयश्रुतेर्दौर्बल्यं यत्रास्याः प्रत्युक्षुश्रुत्यैव विरोधः ।
अतोऽनुमेयापि श्रुतिस्सापेक्षलिङ्गबाधिकैव ।
वृत्तिभेदस्तु तीर्थादिशब्दानां तत्तद्व्यतिक्रमे मन्त्रप्रयोगभेदादुपपद्यते ।
अतस्तीर्थव्यतिक्रमेऽपि स्थाणुपथशब्दौ दुर्मतिस्थानसामान्यात्तीर्थमेवाभिवदतः ।
एवं स्थाणुमितरौ ।
चतुष्पथमपीतरौ ।
यथेध्मसम्भरणमन्त्रे उपवेषमेक्षणधृष्टिशब्दा अग्रिसंस्पर्शिकाष्ठमयत्वसामान्यातिध्मदारूण्येवाभिवदन्ति ।
यथा वा जातकर्मण्युत्तराभ्यामभिमन्त्रणं, मूर्धन्यवघ्राणं, दक्षिणे कर्णे जापः, (आप.गृ.१५१) इत्यभिमन्त्रणावघ्राणजपानां जातसंस्कारक्रियासामान्यादभिजिघ्रामीत्यभिवदनम् ।
किञ्चित्राश्विनोः प्राधान्येन स्तूयमानत्वात्तत्सकाशात्तीर्थादिव्यतिक्रमोत्थदोषोपहतेः प्रार्थ्यमानत्वादविकृताया एव जपः ।
अपि च पदान्तरोद्धारे जगतीत्वभङ्गप्रसङ्गः ।
न्यायतस्तु जपमन्त्रो नार्थपरः अतो नात्र तीर्थादयोऽश्विनौ वा तात्पर्येणाभिधीयन्ते ।
तस्मात्शूपपादः कृत्स्नाया एव जपः ।
एष एव न्यायो नदीनां धन्वनां च व्यतिक्रमे ॥२६॥
षष्ठः खण्डः
२२ मार्गमध्ये नावा नदीतरणे जपः ।
नावमुत्तरयानुमन्त्रयते ॥ आपस्तम्बगृह्यसूत्र ६.१ ॥
टीकाः
अनुकूलावृत्ति ६.१
अथ यदि पथि नावा तार्या नदी वापी वा स्यात्तत्र<नाव>मुत्तरयर्चाऽअयं नो मह्याः पारं स्वस्तीऽत्येतया<नुमन्त्रयते>
अनुमन्त्रयेतेत्यर्थः ।
पृष्ठतः स्थित्वा अनुवीक्ष्य मन्त्रोच्चारणमनुमन्त्रणम् ।
कृतेऽनुमन्त्रणे वरो वधूश्च तामारोहतः ॥१॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ६.१
यदि पथि नदी नावा तरितव्या स्यात्, तदा वरःऽअयं नो मह्याः पारम्ऽइत्येतया नावमनुमन्त्रयते ।
ततस्तामुभावग्निना सहारोहतः ॥ १ ॥
न च नाव्यां स्तरती वधूः पश्येत् ॥ आपस्तम्बगृह्यसूत्र ६.२ ॥
टीकाः
अनुकूलावृत्ति ६.२
ये नावं नयन्ति(ते) नावि भवा नाव्याः कैवर्ताः तान्<तरती> तरन्ती तरणकाल इत्यर्थः ।
स्त्रीलिङ्गनिर्देशादेव सिद्धे वधूग्रहणं दर्शनप्रतिषेधो वध्वा एव यथा स्यादिति ।
तेन तीर्त्वोत्तरां जपेदिति वरस्यैव भवति ।
चशब्दो वध्वा वरस्य च सहतरणप्रदर्शनार्थः ।
संहोभौ तरतः ।
वध्वास्त्वयं चापरो विशेष इति ।
केचित्नावा तार्॰ आपो नाव्या इति व्याचक्षते ।
तेषां पुंलिङ्गनिर्देशोऽनुपपन्नः ॥ २ ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ६.२
<नाव्यान्>नौनेतॄन् कैवर्तान् ।
<तारतीति>छान्दसं रूपम् ।
तरन्ती तरणकाले ।
ऽलक्षणहेत्वोः क्रियायाःऽ(पा.शू.३२१२६) इति शत्रादेशः ।
वधूर्न पश्येत् ।
चकारात्वध्वास्तरणदर्शनप्रतिषेधश्च, वरस्य केवलं सह तरणमिति ज्ञापयति ॥२॥
तीर्त्वोत्तरां जपेत् ॥ आपस्तम्बगृह्यसूत्र ६.३ ॥
टीकाः
अनुकूलावृत्ति ६.३
<तीर्त्वा>पारं प्राप्य<उत्तरामृचं>ऽअस्य पारऽइत्येतां जपेद्वरः ।
यदि नदी न भवति तदा या ओषधय इत्येतामपि जपेत् ।
नदीनां धन्यानाञ्च व्यतिक्रमे इति वक्ष्यति ॥३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ६.३
पारं प्राप्यऽअस्य पारेऽइत्येतां वर एव जपेत् ॥३॥
२३ श्मशानादिब्यतिक्रमे होमः ।
श्मशानाधिव्यातिक्रमे भाण्डे रथे वा रिष्टेऽग्नेरुपसमाधानाद्याज्यभागान्तेऽन्वारब्धायामुत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते परिषेचनान्तं करोति ॥ आपस्तम्बगृह्यसूत्र ६.४ ॥
टीकाः
अनुकूलावृत्ति ६.४
श्मशानभूमेरध्युपरि व्यतिक्रमे भाण्डे भाजनादौ रथे रिष्टे नष्टे रथ इति प्रदर्शनमन्येषु चैवंप्रकारेषु दर्निमित्तेषु वक्ष्यमाणहोमः कार्यः ।
तत्राग्नेरुपसमाधानादि तन्त्रं प्रतिपद्यते ।
अधिशब्दप्रयोगाच्छ्मशानभूमेरुपरि गमन एवैतत्भवति ।
तीर्थादीनां तु समापेनातिक्रमेऽपि भवति ॥४॥
उत्तरा आहुतीर्जुहोति ।
ऽयदृतेचिऽदित्याद्यास्सप्त उत्तरमन्त्रैरैतैराहुतीर्जुहोतीत्यर्थः ।
मन्त्रलिङ्गात्सप्तनियमः ।
हुत्वा जयादितन्त्रशेषं प्रतिपद्यते ।
सकृत्पात्रप्रयोगः ।
शम्याः परिध्यर्थे ।
अग्नेरुपसमाधानादि वचनं तन्त्रप्राप्त्यर्थ, आज्यभागान्तवचनमन्वारम्भकालोपदेशार्थम् ।
ऽजयादि प्रतिपद्यतऽइत्येतच्चान्वारम्भानिवृत्त्यर्थम् ।
तथा जयादि यथासिद्धं प्रतिपद्यत इति ॥५॥
यदिदमग्नेरुपसमाधानादि परिषेचनान्तं कर्म तदनन्तरं नैमित्तिकमुक्तं तत्करोति ।
सकृदेव, न पुनः पुनरित्यर्थः ।
अनन्तरोक्तानां निमित्तानां देशकालभेदेनावृत्तावपि सकृदोवान्तेऽयं होमो भवतीत्यर्थः ॥६॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ६.४
<श्मशानाधिव्यतिक्रमे>श्मशानभूमेरुपरि व्यतिक्रमे,<भाण्डे>वधूभूषणादौ <रथे वा रिष्टे>, अग्नेरुपसमाधानादि परिषेचनान्तं करोति ।
केवलाज्यहविष्षु न वचनाभावे तन्त्रमित्युक्तमेव ।
आज्यभागान्त इति त्वन्बारम्भकालविध्यर्थम् ।
<उत्तराः>ऽयदृते विदभिश्रिषःऽइति सप्तकरणिका आहुतीः ।
शेषं व्यक्तम् ॥४॥
२४ क्षीर्यादिव्यतिक्रमे कर्तव्यो जपः ।
क्षीरिणामन्येषां वा लक्ष्मण्यानां वृक्षाणां नदीनां धन्वनां च व्यतिक्रम उत्तरे यथालिङ्गं जपेत् ॥ आपस्तम्बगृह्यसूत्र ६.५ ॥
टीकाः
अनुकूलावृत्ति ६.५
<क्षीरिणां> न्यग्रोधादीनामलक्ष्मण्यानाम्, अन्येषामपि<लक्षण्यानां>लक्षणयुक्तानां प्रसिद्धानां सीमावृक्षणामित्यर्थः ।
लक्ष्मण्यानामित्यपि पाठे अयमेवार्थः ।
<नदीनां>सोदकानां अनुदकानाञ्च ।
<धन्वनां> निर्जलानामरण्यानाञ्च <व्यतिक्रमे> उत्तरेऋचौ यथालिङ्ग यस्य लिङ्ग यस्यां दृश्यते तद्व्यतिक्रमे तां जपेत् ।
तत्र वृक्षातिक्रमे ये गण्धर्वा इति, नद्यतिक्रमे या ओषधय इति, धन्वातिक्रमे यानि धन्वानीति ।
यथालिङ्गवचनं उभयत्रोभे मा भूदिति ।
नद्यतिक्रमेऽपि कृत्स्ना भवति ।
तथा धन्वातिक्रमेऽपि ॥७॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ६.५
<क्षीरिणः>क्षीरवन्तः प्लक्षन्यग्रोधादयः लक्ष्म चिह्नं तत्र भवाः<लक्ष्मण्याः>दुर्गा तिन्त्रिणिका सीमाकदम्बा इत्येवमादयः ।
<नद्यः> प्रसिद्धाः<धन्वानो>दीर्घाण्यरण्यानि येषु ग्राम्याः पशवो न निवसन्ति ।
एतेषां चव्यतिक्रमे <उत्तरे यथालिङ्गं जपेत्> ।
ऽये गन्धर्वाःऽइति वृक्षाणां व्यतिक्रमे,ऽया ओषधयःऽइति नदीनां धन्वनाम् ।
यथालिङ्गमिति वचनं जातकर्मवन्मा भूदिति ।
क्षीरिणामित्यादि बहुत्वमविवक्षितम्, निमित्तगतत्वात्, हविरुभयत्ववत् ॥५॥
गृहानुत्तरया सङ्काशयति ॥ आपस्तम्बगृह्यसूत्र ६.६ ॥
टीकाः
अनुकूलावृत्ति ६.६
अथ स्वं गृहं प्राप्य रथादवरोप्य यद्धनं तस्या वहतुत्वेनागतं तच्च गृहान् प्रपाद्य ततस्तया तान्<सङ्काशयति>सम्यगीक्षयति
उत्तरयर्चा सङ्काशयामीत्येतया ।
मन्त्रश्चास्मिन्नर्थे यथाकथञ्चित्योजनीयः ।
सङ्काशयामि दर्शयामि वहतुं वध्वाः पितृकुलादानीतं धनं ब्रह्माणा मैत्रेण अघोरेण चक्षुषा न केवलमघोरेण, किं तर्हि मैत्रेण गृहैर्मदीयैस्सार्ध गृहं च मदीयमित्यर्थः ।
अस्यां पर्याणद्धं विश्वरूपाख्यं यदाभरणं तत्परिभ्यः एकस्मिन् बहुवचनम् ।
पत्यै मह्यं स्योनं मुखम् ।
सविता करोत्विति ॥८॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ६.६
वरःस्वगृहान् ज्ञातिधनसंयुक्तान् वधूंऽसङ्काशयामिऽइति ऋचा<सङ्काशयति>दर्शयति ।
ननुयद्यपि समित्युपसर्गःऽसमवदाय दोहाभ्यांऽ(आप.श्रौ.२२०३) इत्यादौ सहार्थे दृष्टः, तथापि गृहाणां ज्ञातिधनसहितत्वमेवात्राभिप्रेमिति कुतो निश्चीयते?
उच्यतेऽसङ्काशयामिवहतुम्ऽइति मन्त्रलिङ्गानुसारात् ।
मन्त्रार्थश्च भाष्योक्तः ॥७॥
वाहावुत्तराभ्यां विमुञ्चति दक्षिणमग्रे ॥ आपस्तम्बगृह्यसूत्र ६.७ ॥
टीकाः
अनुकूलावृत्ति ६.७
उत्तराभ्यां आवामगन्"अयं नो देवस्सवितेऽत्येताभ्याम् ।
योगवदेकैकेन मन्त्रेण विमोकः ॥९॥
अर्थात्सव्यं पश्चात् ॥१०॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ६.७
ऽआवामगन्ऽइति द्वाभ्यामेकैकं वाहं विमुञ्चति ॥७॥
२५ गृहप्रवेशः ।
लोहितं चर्माऽनडुहं प्राचीनग्रीवमुत्तरलोम मध्येऽगारस्योत्तरयाऽस्तीर्य गृहान् प्रपादयन्नुत्तरां वाचयति दक्षिणेन पदा ॥ आपस्तम्बगृह्यसूत्र ६.८ ॥
टीकाः
अनुकूलावृत्ति ६.८
विमुच्य वाहौ वरः पूर्व गृहं स्वयं प्रविश्य यत्र दम्पत्योर्वासः तत्रागारस्य मध्ये चमीस्तृणाति उत्तरयर्चाऽशर्मा वर्मेऽत्येतया तच्चानडुहं भवति लोहितञ्च वर्णेन ।
प्राचीनमुत्तरलोमेत्यास्तरणे प्रकारः ।
आस्तीर्य ततो दक्षिणेन पदा गृहान्<प्रपादयति ।
वधूं>प्रवेशयति ।
प्रपादयंस्तामुत्तरामृचं<वाचयति>ऽगृहानिऽति प्रकृते पुनर्गृहानित्युच्यते हतरथा अगारस्यापि प्रकृतत्वात्प्रवेशने मन्त्रः शंक्येत ।
इदमेव ज्ञापकमन्तरगारमध्ये चर्मास्तरणमिति ।
प्रपादयन् वाचयतीति वचनान्मन्त्रकर्मणोरदिसंयोगः ।
न मन्त्रान्ते प्रदानम् ॥११॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ६.८
ततो वरः पूर्व स्वगृहान् प्रविश्यऽशर्म वर्मऽइत्येतया यथासूत्रं चर्मास्तीर्य ततो वधूं<दक्षिणेन पदा>गृहान्<प्रपादयन्>प्रवेशयन्ऽ गृहान् भद्रान्ऽइत्येतां वाचयति ॥८॥
न च देहलीमभि (धि) तिष्ठति ॥ आपस्तम्बगृह्यसूत्र ६.९ ॥
टीकाः
अनुकूलावृत्ति ६.९
देहलीनामद्वाराधस्ताद्दरु ।
पर्यन्तवेदिकेत्यपरे ।
तां प्रपादनकाले स्वयं सा च नातिक्रामोदितयर्थः ।
तयोः प्रपन्नयोरग्निमनुप्रपादयति ॥ १२ ॥
प्रपद्य गृहानथ तत्कालमशनमश्नीयात्ततो यस्मिन्नगारे चर्मातिपद्यते ।
सकृत्पात्राणि शम्याः परिध्यर्थे ॥१३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ६.९
सा च प्रविशन्ती देहलां नाभितिश्ठति ।
केचित्चकाराद्वरोऽपि इति ॥९॥
२६ प्रवेशहोमः ।
उत्तरपूर्वे देशेऽगारस्याग्रेरुपसमाधानाद्याज्यभागान्तेऽन्वारभ्धायामुत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते परिषेचनान्तं कृत्वोत्तरया चर्मण्युपविशत उत्तरो वरः ॥ आपस्तम्बगृह्यसूत्र ६.१० ॥
टीकाः
अनुकूलावृत्ति ६.१०
उत्तरास्त्रयोदशप्रधानाहुतीःऽआगन्गोष्ठऽमित्याद्याः लिङ्गविरोधे सत्यपि वर एव जुहोति, विधेर्वलीयस्त्वात् ।
भवति लिङ्गञ्चाविवक्षितम् ।
देवतास्मरणार्थत्वात्मन्त्राणाम् ।
उत्तरो वर इत्ययं विशेषः सर्वेषु होमेषु भवतीत्युक्तम् ।
उत्तरपूर्वदेशेगारस्येति विधिरग्नेस्सर्वत्र वेदितव्यः ॥१४॥
<उत्तरयर्चा>ऽइह गावः प्रजायध्वऽमित्येतया ।
तदुपविशतः परिषेचनान्तवचनमानन्तरमेवोपवेशनं कर्तव्यं नान्यदिति ।
तेन भोजनं प्रागेव्ति सिद्धम् ।
तत्रोपवेशने मन्त्र उभयोरपि भवति ।
इहाग्निसम्बन्धाभावातुत्तरो वर इत्युक्तम् ।
प्राङ्मुखौ चोपविशतः ॥१५॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ६.१०
<उत्तराः>ऽआगनित्यादित्रयोदशाहुतीः ।
<उत्तरया>ऽइह गावः प्रजायध्वम्ऽइत्येतया ।
पूर्वेमास्तीर्णे <चर्मण्युपविशतः> ।
पूर्ववदुत्तर एव वरः ॥१०॥
२७ जीवपुत्रायाः पुत्राय फलदानम् । २८ दम्पत्योर्वाग्यमः ।
अथास्याः पुंस्वोर्जीवपुत्रायाः पुत्रमङ्क उत्तरयोपवेश्य तस्मै फलान्युत्तरेण यजुषा प्रदायोत्तरे जपित्वा वाचं यच्छत (ति) आ नक्षत्रेभ्यः ॥ आपस्तम्बगृह्यसूत्र ६.११ ॥
टीकाः
अनुकूलावृत्ति ६.११
य पुमांसमेव सूते न स्त्रियं सा पुंशूःऽतस्याः पुंस्वो जीवपुत्राया इति पाठः ।
न रेफः पाठ्यः, पठ्यमानो वा छान्दसो द्रष्टव्यः ।
जीवा एव पुत्रा यस्या न भृताः जीवपुत्रायाः जीवपत्या इति च द्रष्टव्यम् ।
तथा मङ्गलानीति ।
एवं भूतायास्त्रैवर्णिस्त्रियाः पुत्रमपत्तरयर्चाऽसोमेनादित्याऽइत्येतया अस्या वध्वा अङ्क उपवेश्य तस्मै कुमाराय फलान्युत्तरेण यजुषाऽप्रस्वस्थः प्रेयऽमित्यनेन प्रदाय तत उत्तरे ऋचौ
ऽइह प्रियंऽऽसिमङ्गलीःऽइत्येते जपित्वा तत उभौ तस्मिन्नेव चर्मण्यासीनौ वाचं यच्छतः ।
आनक्षत्रेभ्याः नक्षत्राणामुदयादित्यर्थः ।
कुमारश्च फलानि गृहीत्वा यथार्थ गच्छति ॥१६॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ६.११
पुंस्वोः पुंस्वाः इत्यर्चपाठः या पुंस एव सूते न स्त्रीरपि, या च सूत एव न तु वन्ध्या सती क्रयादिना पुत्रवती, सा पुंसूः ।
जीवन्त एव पुत्राः पुमांसो यस्यास्सा जीवपुत्रा, न पुनःऽभ्रातृपुत्रौ स्वसृदुहितृभ्याम्ऽ(पा.१२६८) इत्येकशेषवचनाद्यस्या दुहितरोऽपि जीवन्ति, पुत्रश्चैको जीवति, सापीह जीवपुत्रा विवक्षिताः पुंस्वोरिति विशेषणानुपपत्तेः ।
एवं भूतायाः पुत्रंऽसोमेनादित्याःऽइत्येतया वध्वा अङ्क उपवेश्यऽप्र स्वस्थःऽइति यजुषा पुत्राय फलानि कदल्यादीनि प्रदायऽइह प्रियं प्रजयाऽइति ऋचौ जपित्वा, उभौ वाचं यच्छतः ।
आनक्षत्रेभ्यः नक्षत्राणामोदयात् ॥११॥
२९ वध्वै ध्रुवारुन्धतीप्रदर्शनम् ।
उदितेषु नक्षत्रेषु प्राचीमुदीचीं वा दिशमुपनिष्क्रम्योत्तराभ्यां यथालिङ्गं ध्रुवमरुन्धतीं च दर्शयति ॥ आपस्तम्बगृह्यसूत्र ६.१२ ॥
टीकाः
अनुकूलावृत्ति ६.१२
उदितेषु नक्षत्रेष्विति वचनात्ततः प्राकू तस्मिन्नेव चर्मणि वाग्यतयोरासनं पश्चादुपनिष्क्रमणम् ।
उदितेष्वित्येव सिद्धे नक्षत्रग्रहणं विस्पष्टार्थम् ।
<उत्तराभ्यां> ध्रुवक्षितिऽऽसप्रर्षयःऽइत्येताभ्याम् ।
उभयत्र मन्त्रेण दर्शनं वध्वाः कर्म, वरस्तु पश्यन् ध्रुवमिति निर्दिर्श्य पूर्वा वाचयति वस्चादरुन्धतीमित्त्युत्तराम् ।
ततो वाग्विसर्गः मन्त्रलिङ्गादेव यथालिङ्गदर्शने सिद्धे यथालिङ्गवचनं विकल्पार्थम् ।
उत्तराभ्यां ध्रुवमरुन्धतीञ्च दर्शयति यथालिङ्गं वेति ।
तेनोत्तरस्यामृचि सर्वेषां सप्तर्षीणां कृत्तिकादिनामरून्धत्याश्च सहदर्शनं वध्वाः कर्म पक्षे भवति, केवलमरुन्धत्या एव वा ॥१७॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ६.१२
उत्तराभ्यांऽध्रुवक्षितिर्ध्रुवयोनिःऽइत्येताभ्यां यथालिङ्गं पूर्वया सप्रऋषया ध्रुवमुत्तरयारुन्धतीं च दर्शयति वधूम् ।
यथालिङ्गमिति च जातकर्मवद्द्वाभ्यां द्वाभ्यामेकैकं मा भूदिति ॥
केचित्यथालिङ्गमित्यत्र नास्ति, प्रयोक्तॄणां प्रमादात्प्रदेशान्तरदृष्टमिह सञ्चरितपठितमिति ॥
अपरेउत्तराभ्यां यथाक्रमं ध्रुवमरुन्धतीं च दर्शयति॑यथालिङ्गं वा इति भित्वा सूत्रं साध्याहारं व्याचक्षते ।
ऽसप्रऋषयः प्रथमाम्ऽइत्येतया सप्तऋषीन् कृत्तिका अरुन्धतीं च सह दर्शयति ।
अरुन्झतीमेव वेति विकल्पार्थ यथालिङ्गवचनामिति ॥१२॥
द्वितीये पटले सिद्धं यथाभाष्यं यथामति ।
कृतं सुदर्शनार्येण गृह्यतापर्यदर्शनम् ॥
इति श्रीसुदर्शनाचार्यकृते गृह्यतात्पर्यपदर्शने षष्ठः खण्डः ॥
॥ द्वितीयः पटलश्च समाप्तः ॥